समाचारं

आयातस्य जोखिमाः वर्षाकारकाः च उपरि आरोपिताः सन्ति, ग्वाङ्गझौ-नगरस्य ११ जिल्हेषु डेंगूज्वरः दृश्यते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनस्य दैनिकस्वास्थ्यग्राहकरिपोर्टरः याङ्ग जिओलुः तान किक्सिन् च) २० सितम्बरदिनाङ्के ग्वाङ्गझूरोगनियन्त्रणनिवारणेन स्मरणं जारीकृतं यत् ग्वाङ्गझौ-नगरेण डेंगू-ज्वर-महामारी-ऋतौ प्रवेशः कृतः अस्ति डेंगूज्वरस्य, तथा च ११ जिल्हेषु ३२ वीथिषु नगरेषु च डेंगूज्वरस्य आयातितप्रकरणाः सन्ति । २१ सेप्टेम्बर् दिनाङ्के बहवः विशेषज्ञाः people’s daily health client इति संवाददात्रे अवदन् यत्,डेंगूग्वाङ्गझौ-नगरे स्थानीयसंक्रमणस्य जोखिमः तुल्यकालिकरूपेण अधिकः अस्ति, अतः सक्रियनिवारणस्य नियन्त्रणस्य च आवश्यकता वर्तते ।

ग्वाङ्गझौ रोगनियन्त्रणनिवारणकेन्द्रस्य सदिशविज्ञानसङ्ग्रहालये मच्छरस्य नमूनानि। गुआंगझौ दैनिक फोटो

१८ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग प्रान्तीयरोगनियन्त्रणनिवारणब्यूरोद्वारा घोषितस्य अगस्त २०२४ तमे वर्षे प्रान्तस्य अधिसूचनीयसंक्रामकरोगमहामारीस्थित्यानुसारं प्रान्ते कुलम् १,२२० प्रकरणाः डेंगूज्वरस्य ज्ञाताः, जुलाईमासस्य ( २३३ प्रकरणाः) ।

"अगस्तमासात् आरभ्य गुआङ्गझौ-नगरे बहुदिनानि यावत् प्रचण्डवृष्टिः अभवत् । निरन्तरवृष्ट्या स्थगितजलेन मशकप्रजननस्य सम्भावना वर्धते, तस्मात् डेंगूज्वरस्य संक्रमणस्य जोखिमः वर्धते।दक्षिण विज्ञान प्रौद्योगिकी विश्वविद्यालयजनस्वास्थ्यस्य आपत्कालीनप्रबन्धनस्य च विद्यालयस्य प्राध्यापकः वेई शेङ्गः जनसदैनिकस्वास्थ्यग्राहकस्य संवाददात्रेण तस्य परिचयं कृतवान् ।

गुआंगज़ौ आपत्कालीन प्रबन्धन विशेषज्ञ, 1999।दक्षिणी चिकित्सा विश्वविद्यालयजनस्वास्थ्यविद्यालयस्य जैवसुरक्षासंशोधनकेन्द्रस्य निदेशकः झाओ वेई जनस्वास्थ्यग्राहकस्य संवाददात्रे अवदत् यत् ग्वाङ्गझौनगरे डेंगूज्वरः मुख्यतया माध्यमेन भवतिएडेस् अल्बोपिक्टसविस्तीर्णम्‌। ग्वाङ्गझौ-नगरे बहुदिनानि यावत् अत्यधिकवृष्टिः अभवत्, यत् एडीज-मशकानां वृद्ध्यर्थं प्रजननाय च अनुकूलं भवति, एडीज-मशकानां घनत्वं (ब्रेटो-सूचकाङ्कः) च डेंगू-ज्वरस्य जोखिमेन सह प्रत्यक्षतया सम्बद्धः अस्ति अतः वर्षा डेंगू-रोगस्य जोखिमं वर्धयिष्यति ज्वरस्य प्रकोपः । "ऐतिहासिकदृष्ट्या ग्वाङ्गझौ-नगरे ग्रीष्मकालः शरदऋतुः च डेङ्गूज्वरस्य उच्चप्रसङ्गस्य अवधिः भवति, यत् गुआङ्गझौनगरे वर्षा इत्यादिभिः कारकैः अधिकं भवति । अद्यतनकाले दक्षिणपूर्व एशियायां डेंगूज्वरस्य महामारी तीव्रा अभवत्, स्थानीयसंक्रमणस्य च जोखिमः अस्ति गुआङ्गझौ-देशे आयातस्य अनन्तरं अधिकं भवति।"

झाओ वेइ इत्यनेन सुझावः दत्तः यत् डेंगूज्वरस्य अधिकप्रसारः न भवेत् इति कृत्वा नागरिकाः गृहस्य पुरतः पृष्ठभागे च स्थगितजलं स्वच्छं कृत्वा मशकानां वधं कर्तुं ध्यानं दातव्यम् इति। पुष्पघटानां, वृक्षस्य (वेणुस्य) छिद्राणां, प्रयुक्तानां टायरानाम् इत्यादीनां जलसञ्चयप्रवणस्थानानां समये सफाईयां विशेषतया ध्यानं दातव्यम् मशकदंशस्य निवारणाय अपि व्यक्तिभिः उपायाः करणीयाः सन्ति, विशेषतः प्रातःकाले सायं च बहिः गच्छन्ती प्रतिकारकं प्रयोक्तुं दीर्घास्तनीवस्त्रं धारयितुं च