समाचारं

शेन्झेन्-नगरस्य नूतनं विश्वविद्यालयं प्रथमं दलसचिवस्य अध्यक्षस्य च घोषणां करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के शिक्षामन्त्रालयेन शेन्झेन्-प्रौद्योगिकीविश्वविद्यालयस्य स्थापनायाः आधिकारिकरूपेण अनुमोदनं कृतम् । अद्यैव शेन्झेन् प्रौद्योगिकीविश्वविद्यालयस्य आधिकारिकजालस्थले विद्यालयस्य प्रथमनेतृणां विषये सूचना अद्यतनं कृतम् अस्ति : झू झुजियान् विद्यालयस्य दलसमित्याः सचिवरूपेण नियुक्तः, फैन् जियानपिङ्गः अध्यक्षरूपेण नियुक्तः, झाओ वेइ च विद्यालयस्य शैक्षणिकसमितेः निदेशकः अस्ति।

चित्रस्य स्रोतः : शेन्झेन् प्रौद्योगिकीविश्वविद्यालयस्य आधिकारिकजालस्थलात् स्क्रीनशॉट्

शेन्झेन् बीआईटी मास्को राज्यविश्वविद्यालयस्य मीडिया-रिपोर्ट्-सूचनानुसारं झू झुजियान् प्रबन्धने पीएच.डी शेन्झेन् मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यस्य नीतिविनियमविभागस्य निदेशकरूपेण कार्यं कृतवान्, नगरपालिकदलसमितेः पार्टीविद्यालयस्य शेन्झेन् उपाध्यक्षः, नगरपालिकदलसमितेः राजनैतिककानूनीसमितेः पूर्णकालिकसदस्यः, उपाध्यक्षः the municipal law society, municipal education bureau इत्यस्य उपनिदेशकः, दलनेतृत्वसमूहस्य सदस्यः, नगरपालिकादलसमितेः शिक्षाकार्यसमितेः सदस्यः च

शेन्झेन इन्स्टिट्यूट् आफ् एडवांस्ड टेक्नोलॉजी, चीनी अकादमी आफ् साइंसेज (अतः शेन्झेन् इन्स्टिट्यूट् आफ् एडवांस्ड टेक्नोलॉजी इति उच्यते) इत्यस्मात् सूचना दर्शयति यत् फैन जियानपिंगः २०१८ तः शेन्झेन् प्रौद्योगिकीविश्वविद्यालयस्य तैयारीकार्यालयस्य निदेशकरूपेण कार्यं कृतवान्, तथा च क्रमशः कम्प्यूटिंगसंस्थायाः परियोजनानेता, चीनी विज्ञान-अकादमी, बुद्धिमान् केन्द्रस्य उपमुख्य-इञ्जिनीयरः, तथा च कम्प्यूटिंग-संस्थायाः उपनिदेशकः शुगुआङ्ग-कम्पनीयाः कार्यकारी उपाध्यक्षः, लेनोवो-शोध-संस्थायाः उपाध्यक्षः, शेन्झेन्-नगरस्य संस्थापक-अध्यक्षः च उन्नत संस्थान। फैन जियानपिङ्ग उच्च-प्रदर्शनस्य, क्लाउड् कम्प्यूटिङ्ग्, समानान्तर-वितरित-कम्प्यूटिङ्ग्-विषये विशेषज्ञः अस्ति सः सुपरकम्प्यूटरस्य डॉन-श्रृङ्खलायाः संस्थापकानाम् एकः अस्ति, सः "शुगुआङ्ग-१" इत्यस्य विकासस्य अध्यक्षतां कृतवान्, यत् अस्ति मम देशस्य प्रथमः smp (symmetric multi-processing) समानान्तरसङ्गणकैः मम देशस्य उच्चप्रदर्शनसङ्गणकेषु विकसितदेशानां दीर्घकालीननाकाबन्दी एकाधिकारः च भङ्गः कृतः।

२०१८ तमे वर्षे फैन् जियानपिङ्ग् इत्यनेन शेन्झेन् उन्नतसंस्थायाः आधारेण शेन्झेन् प्रौद्योगिकीविश्वविद्यालयस्य निर्माणस्य प्रस्तावः कृतः यत् भविष्यस्य औद्योगिकप्रौद्योगिक्याः प्रतिभायाः च आवश्यकतानां पूर्तये प्रथमश्रेणीयाः शोधसंस्थानां आधारेण प्रथमश्रेणीविश्वविद्यालयस्य निर्माणस्य उपायान् अन्वेष्टुं च शक्यते शेन्झेन् प्रौद्योगिकीविश्वविद्यालयः महाविद्यालयेषु, शोधसंस्थासु, अकादमेषु च आधारितं "त्रि-एकं" प्रतिभाप्रशिक्षणप्रतिरूपं स्थापयिष्यति, तथा च चतुर्भिः लक्षणैः सह नूतनं चीनीयशैल्यां विश्वविद्यालयं निर्मास्यति: विज्ञानस्य शिक्षायाः च एकीकरणं, उद्योगस्य एकीकरणं च शिक्षा, अन्तर्राष्ट्रीयकरण तथा संस्थागत नवीनता।

अस्मिन् वर्षे जूनमासे मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे फैन् जियानपिङ्ग् इत्यनेन "उद्योगस्य शिक्षायाः च एकीकरणं, विज्ञानस्य शिक्षायाः च एकीकरणम्" इति विद्यालयसञ्चालनस्य विचारः व्याख्यातः सः मन्यते यत् एतत् विद्यालयस्य कृते समस्यायाः समाधानार्थं उपायः अस्ति नवीनप्रतिभानां संवर्धनस्य तथा महाविद्यालयस्य छात्राणां "रोजगारचुनौत्यस्य" सामना कर्तुं।

जुलैमासे विद्यालयस्य २०२४ तमे वर्षे स्नातकप्रवेशप्रक्रिया सम्पन्नवती तेषु सर्वोच्चाङ्कः ६६४ अंकाः, न्यूनतमाङ्काः ६२४ अंकाः, न्यूनतमाङ्काः १८२ अंकाः च स्नातक रेखा।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया