समाचारं

जिउगुइजिउ : परिचालनदबावस्य वर्तमानपदे बृहत्परिमाणेन कार्मिकपरिवर्तनं न भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन २१ सितम्बर् दिनाङ्के ज्ञापितं यत् कालः जिउगुई लिकर (000799.sz) इत्यनेन स्वस्य अर्धवार्षिकस्य ऑनलाइन प्रदर्शनस्य अभिलेखः प्रकाशितः, उपाध्यक्षः महाप्रबन्धकः च झेङ्ग यी, वित्तीयनिदेशकः झाओ चुनलेई इत्यादयः वरिष्ठाः कार्यकारीणः उपस्थिताः भूत्वा प्रश्नानाम् उत्तरं दत्तवन्तः न्यूनीकरण इत्यादीनां विषयाणां विषये तथा च कम्पनी राजस्वस्य न्यूनतां विपर्ययितुं शक्नोति वा इति।
जिउगुई मद्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् राजस्वं ९९४ मिलियन युआन् आसीत्, यत् मूलकम्पनीयाः कारणं शुद्धलाभः १२१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ७१.३२% न्यूनता अभवत् २०२३ तमे वर्षात् पूर्वं जिउगुइ-मद्यः एकदा वाइन-उद्योगे "अन्धकार-अश्वः" इति गण्यते स्म यतः तस्य प्रदर्शनं अष्टवर्षेभ्यः क्रमशः उच्चवृद्धिं निर्वाहयति रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् गतवर्षे जिउगुई लिकर इत्यस्य प्रदर्शने “बृहत् न्यूनता” अभवत् ।
वर्षस्य उत्तरार्धे कम्पनी राजस्वस्य न्यूनतां विपर्ययितुं शक्नोति वा इति प्रश्नस्य विषये जिउगुइजिउ इत्यनेन स्पष्टीकृतं यत् मद्य-उद्योगः २०२४ तः अधोगतिचक्रे प्रविष्टः अस्ति, तथा च समग्र-विपण्य-प्रदर्शनं उत्तरार्धात् वर्तमानपर्यन्तं मन्दं वर्तते .मध्यशरदमहोत्सवस्य समये विपण्यप्रदर्शनं तुल्यकालिकरूपेण सपाटम् आसीत्, ग्राहकाः टर्मिनल् च क्रयणं कर्तुं इच्छन्ति स्म । अस्मिन् सन्दर्भे कम्पनी टर्मिनलनिर्माणं उपभोक्तृविपणनं च केन्द्रीकृत्य बीसी-लिङ्केज-विपणन-प्रतिरूपस्य अनुसरणं निरन्तरं करिष्यति । तस्मिन् एव काले समूहक्रयणम्, ई-वाणिज्यम्, खानपानम् इत्यादीनां सर्वचैनल-विन्यासस्य सुदृढीकरणेन, जनमूल्य-खण्डे उत्पाद-विन्यासस्य सुदृढीकरणेन च वयं उद्योगे कठिन-स्थितेः सामना करिष्यामः |.
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् अस्मिन् वर्षे प्रथमार्धे २०२३ तमस्य वर्षस्य तुलने जिउगुई-मद्यव्यापारिणां संख्या ४७३ न्यूनीभूता । एते विक्रेतारः दलं त्यक्तवन्तः इति मुख्यकारणस्य विषये जिउगुइजिउ इत्यनेन व्याख्यातं यत् २०२४ तमे वर्षे कम्पनीयाः एकं प्रमुखं कार्यं विक्रेतृणां गुणवत्तां सुधारयितुम् अस्ति, केचन अकुशलव्यापारिणः च स्वस्य अनुबन्धस्य नवीकरणं न करिष्यन्ति। तदतिरिक्तं अस्मिन् वर्षे मद्य-उद्योगस्य समग्रविक्रयः सपाटः अभवत्, स्पर्धा तीव्रा अभवत्, व्यापारिणां कृते लाभं प्राप्तुं अधिकं कठिनं जातम्, येन केषाञ्चन व्यापारिणां निवृत्तिः अपि अभवत् विक्रेतानां मद्यस्य सूचीविषये जिउगुई मद्यः अवदत् यत् कम्पनी विक्रेतारः स्वखाताः बन्दं कर्तुं पूर्वं सूचीं गणयिष्यति, विक्रयणार्थं नूतनग्राहकेभ्यः पचयितुं वा स्थानान्तरयितुं वा सहायतां करिष्यति, तथा च सुनिश्चितं करिष्यति यत् पूर्वं विपण्यमूल्यव्यवस्थां प्रभावितं कुर्वन्तः उत्पादाः न सन्ति ग्राहकाः स्वखाताः बन्दं कुर्वन्ति।
जिउगुइजिउ इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य स्क्रीनशॉट्
उद्योगे विक्रेतृषु च उपर्युक्तपरिवर्तनानां पृष्ठभूमितः केचन निवेशकाः पृष्टवन्तः यत् जिउगुइजिउ-अन्तर्गतं बृहत्-परिमाणेन परिच्छेदः भविष्यति वा प्रमुख-कर्मचारि-परिवर्तनं भविष्यति वा इति। जिउगुइजिउ इत्यनेन उत्तरं दत्तं यत् वर्तमानस्य परिचालनदबावस्य चरणेन बृहत्प्रमाणेन कार्मिकपरिवर्तनं न भविष्यति। यद्यपि वर्तमानं विपण्यवातावरणं तुल्यकालिकरूपेण मन्दं वर्तते तथा च कम्पनीयाः कार्याणि अनेकानां आव्हानानां सामनां कुर्वन्ति तथापि समग्ररूपेण उत्पादनं परिचालनं च सुचारुतया व्यवस्थिततया च प्रचलति। तस्मिन् एव काले कम्पनी भेदक-केन्द्रीकरण-रणनीतयः उत्तमरीत्या कार्यान्वितुं मार्केट-परिवर्तन-अनुसारं स्वस्य आन्तरिक-संगठनात्मक-संरचनायाः, कर्मचारी-सङ्ख्यायाः च समुचितं समायोजनं अपि करिष्यति |.
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् अन्तिमेषु वर्षेषु जिउगुइजिउ इत्यस्य शीर्षस्तरस्य कार्मिकपरिवर्तनं बहुधा भवति । अस्मिन् वर्षे फेब्रुवरीमासे जिउगुइजिउ इत्यस्य नेतृत्वे नेतृत्वपरिवर्तनं जातम्, यः षड् वर्षाणि यावत् अध्यक्षपदं कृतवान्, तस्य स्थाने कोफ्को-संस्थायाः वरिष्ठः कार्यकारी गाओ फेङ्गः नियुक्तः ।
३० जून दिनाङ्के सायं जिउगुइजिउ इत्यनेन घोषितं यत् वाङ्ग झे इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः उपमहाप्रबन्धकपदात् राजीनामा दातुं आवेदनं कृतम् वाङ्ग झे जुलाई २०११ तमे वर्षे जिउगुई मद्यकम्पनीयां सम्मिलितः ।२०१८ तमस्य वर्षस्य दिसम्बरतः २०२० तमस्य वर्षस्य अप्रैलमासे यावत् सः हुनान् आन्तरिकजिन्सेङ्ग मद्यविक्रयकम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकरूपेण कार्यं कृतवान् २०२० तमस्य वर्षस्य अप्रैलमासे जिउगुई मद्यविक्रयप्रबन्धनकेन्द्रस्य महाप्रबन्धकरूपेण कार्यं कृतवान् , पश्चात् जिउगुई मद्यस्य उपनिदेशकरूपेण विक्रयप्रबन्धनकेन्द्रस्य महाप्रबन्धकरूपेण च कार्यं कृतवान् ।
रेड स्टार न्यूजस्य संवाददाता चेङ्ग लुयाङ्ग
सम्पादक डेंग लिङ्ग्याओ
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया