समाचारं

स्वप्नाः साकाराः भवन्ति, कुई योङ्गक्सी एनबीए इति नूतनयात्राम् आरभते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सेप्टेम्बर् दिनाङ्के बीजिंगसमये २३:५५ वादने एनबीए-दलेन ब्रुकलिन् नेट्स् इत्यनेन स्वस्य आधिकारिकवेइबो-माध्यमेन घोषितं यत् ते चीनीय-किशोर-कुई-योङ्गक्सी-इत्यनेन सह द्विपक्षीय-अनुबन्धं कृतवन्तः

कुई योङ्गक्सी इत्यनेन अपि २१ सितम्बर् दिनाङ्के वेइबो-मञ्चे पोस्ट् कृतम् यत् "अस्मिन् ग्रीष्मकाले मम चिन्तायाः समर्थनस्य च कृते सर्वेषां धन्यवादः। एनबीए ब्रुकलिन् नेट्स् इति क्रीडासङ्घेन सह हस्ताक्षरं मम कृते नूतनः आरम्भः स्वप्नः च अस्ति। एषा वास्तविकता मम प्रतिनिधित्वस्य अवसरं ददाति विश्वस्य बास्केटबॉल-क्रीडायाः उच्चतम-मञ्चे चीनदेशः” इति ।

कुई योङ्गक्सी इत्यस्य जन्म २००३ तमे वर्षे मेमासस्य २८ दिनाङ्के गुआङ्गक्सी-नगरस्य नैनिङ्ग्-नगरे अभवत् ।सः १९९ सेन्टिमीटर्-उच्चः अस्ति, लघु-अग्रेसरस्य भूमिकां च निर्वहति ।

२०२२ तमस्य वर्षस्य अगस्तमासे कुई योङ्गक्सी इत्यनेन प्रथमवारं लाङ्ग-लायन्स् बास्केटबॉल-क्लबस्य पक्षतः सीबीए-देशस्य घरेलु-क्रीडक-पञ्जीकरण-सूचनाः सम्पन्नाः ।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य ७ दिनाङ्के कुई योङ्गक्सी २०२२-२०२३ तमस्य वर्षस्य सीबीए-लीग्-क्रीडायाः चतुर्थचरणस्य मासस्य सर्वोत्तम-तारक-क्रीडकः इति निर्वाचितः ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के सः देशस्य प्रतिनिधित्वं कृत्वा हाङ्गझौ-नगरे १९ तमे एशिया-क्रीडायां पुरुष-बास्केटबॉल-दले तृतीयस्थानं प्राप्तवान् ।

२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्के कुई योङ्गक्सी-इत्यस्य चयनं नूतन-चीन-पुरुष-बास्केटबॉल-एशिया-कप-क्वालिफायर-क्रीडायाः कृते अभवत् । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के कुई योङ्गक्सी इत्यनेन स्वस्य एजेन्सी-माध्यमेन एकं वक्तव्यं प्रकाशितम् यत् सः २०२४ तमस्य वर्षस्य एनबीए-ड्राफ्ट्-क्रीडायाः पञ्जीकरणं करिष्यति इति । २८ जून दिनाङ्के एनबीए-ड्राफ्ट्-क्रीडायाः समाप्तिः अभवत् ." ततः सः एनबीए पोर्ट्लैण्ड् ट्रेल ब्लेज़र्स् इति क्रीडासमूहेन सह सम्पर्कं कृतवान् दलेन एक्जिबिट्-१० अनुबन्धे हस्ताक्षरं कृतम् ।

अस्मिन् वर्षे ग्रीष्मकालीनलीगस्य चीनीयमुखत्वेन कुई योङ्गक्सी स्वस्य सीमितक्रीडासमये स्वस्य सक्रियधावनेन रक्षणेन च जनानां मनसि गहनं प्रभावं त्यक्तवान् सः ट्रेल ब्लेज़र्स् कृते ३ क्रीडासु क्रीडितः, कुलम् २१ निमेषान् क्रीडितवान्, ९ अंकं च प्राप्तवान् .

कुई योङ्ग्क्सी इत्यस्य प्रबन्धनदलेन उक्तं यत् नेट्स्-क्लबस्य परीक्षणप्रशिक्षणे कुई योङ्गक्सी इत्यस्य उत्कृष्टं प्रदर्शनं, ग्रीष्मकालीनलीगे मध्यक्षेत्रे अपि च बहिः च तस्य प्रकाशमानबिन्दवः नेट्स्-क्लबः तस्मै द्विवर्षीयं द्विपक्षीयं अनुबन्धं प्रस्तावितवान् अन्यैः एनबीए-दलैः सह अनुबन्ध-प्रस्तावस्य तुलनां कृत्वा स्वस्य विकासस्य सम्भावनायाः व्यापकरूपेण विचारं कृत्वा अन्ततः सः नेट्स्-सङ्घस्य सह हस्ताक्षरं कर्तुं चितवान् ।

जिमु समाचार व्यापक चाओ समाचार समाचार ग्राहक, बीजिंग समाचार, सम्बन्धित पक्षों के वेइबो खाता

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया