समाचारं

"बीजिंग औद्योगिकसंस्कृतेः अनुभवनक्शा" विमोचितः अस्ति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर ये होंगमेई) २० सितम्बर् दिनाङ्के २०२४ तमे वर्षे बीजिंग सांस्कृतिकमञ्चस्य व्यावसायिकसैलोन् "डिजिटल प्रौद्योगिक्याः वास्तविक अर्थव्यवस्थायाः च एकीकरणं उत्पादनं जीवनं च नवीनप्रवृत्तीनां नेतृत्वं करोति" इति बीजिंग ७५१ कलामण्डले आयोजितम् सैलून-स्थले बीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिक्याः ब्यूरो-संस्थायाः प्रथमवारं "बीजिंग-औद्योगिक-संस्कृतेः अनुभव-नक्शः" प्रकाशितः, यत्र सम्पूर्ण-समाजस्य कृते १०० औद्योगिक-संस्कृतेः अनुभव-परियोजनानां अनुशंसा कृता
"बीजिंग औद्योगिकसंस्कृतेः अनुभवनक्शा" प्रथमवारं प्रकाशितः । तस्वीरं बीजिंगनगरपालिका अर्थव्यवस्था सूचनाप्रौद्योगिक्याः ब्यूरो इत्यस्य सौजन्येन
बीजिंग-देशः चीनस्य आधुनिक-उद्योगस्य अग्रणीः अस्ति तथा च नूतनयुगे उच्चगुणवत्तायुक्त-औद्योगिक-विकासस्य अग्रणी अस्ति । संचिता गहना औद्योगिकसंस्कृतिः बीजिंगस्य नगरसंस्कृतेः महत्त्वपूर्णः भागः अस्ति तथा च राष्ट्रिय औद्योगिकसंस्कृतेः उन्नतप्रतिरूपम् अस्ति । पार्टी नेतृत्वसमूहस्य सचिवः, बीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिक्याः ब्यूरो-निदेशकः च जियांग् गुआङ्गझी अवदत् यत् - “बीजिंग-नगरस्य औद्योगिक-संस्कृतेः अनुभवाय जनसमूहस्य उत्तम-मार्गदर्शनार्थं वयं बीजिंग-औद्योगिक-संस्कृतेः अनुभव-नक्शं निर्मितवन्तः, सावधानीपूर्वकं च प्रारम्भं कृतवन्तः | बीजिंगस्य औद्योगिकसंस्कृतेः अनुभवाय जनसमुदायस्य मार्गदर्शनार्थं शीर्षदश चेक-इन-विषयाणि शीर्ष-100 अनुभवपरियोजनानि च।
"बीजिंग औद्योगिकसंस्कृतेः अनुभवनक्शा" इत्यत्र १०० औद्योगिकसंस्कृतेः अनुभवपरियोजनानां प्रकाशनं कृतम् अस्ति । फोटो बीजिंग नगरीय अर्थव्यवस्था सूचना प्रौद्योगिकी ब्यूरो इत्यस्य सौजन्येन
अवगम्यते यत् "बीजिंग औद्योगिकसंस्कृतेः अनुभवनक्शा" पञ्चसु प्रमुखेषु विभागेषु विभक्तः अस्ति: उद्योगस्य मूलं, उद्योगस्य आत्मा, उद्योगस्य सौन्दर्यं, उद्योगस्य ज्वारः, उद्योगस्य बुद्धिः च दशप्रमुखानाम् अनुसारम् औद्योगिकसंस्कृतेः जाँच-विषयाणि यथा स्वर्णवर्षाणि तथा चतुर्यस्य उत्तराधिकारः, १०० प्रमुखबिन्दवः प्रस्तुताः सन्ति एकः औद्योगिकसंस्कृतेः अनुभवपरियोजना। नक्शे हस्तनिर्मितनक्शा-फोल्डआउट्, एल्बम्, प्रचार-वीडियो इत्यादीनां रूपाणां उपयोगेन जनसामान्यं औद्योगिक-इतिहासस्य एकशताब्दं पश्चात् पश्यितुं, महान्-नगरस्य स्मृतिं अन्वेष्टुं, राजधानी-उद्योगस्य आकर्षणं अनुभवितुं, प्रवृत्तेः अनुभवं कर्तुं च मार्गदर्शनं करोति बीजिंगस्य औद्योगिकसंस्कृतेः। नक्शां बीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यस्य आधिकारिकजालस्थले नूतन-माध्यम-मञ्चे च विमोचितम् अस्ति, जनसमूहः एकेन क्लिक्-द्वारा एतत् प्राप्तुं शक्नोति, तस्य चेक-इन-करणाय, तस्य अनुभवाय च नक्शां पश्यितुं शक्नोति
तदतिरिक्तं बीजिंग-नगरस्य औद्योगिकसंस्कृतेः विषये प्रथमः प्रचार-वीडियो सलोने प्रारब्धः । प्रचार-वीडियो कालस्य सन्दर्भे चीनस्य उद्योगस्य विकास-इतिहासस्य च माध्यमेन प्रचलति, पश्चिमे बीजिंग-नगरस्य इस्पात-विशालकायात् आरभ्य झोङ्गगुआनकुन्-नगरे नवीनतायाः प्रकाशपर्यन्तं, यत्र विगतशताब्द्यां बीजिंग-उद्योगस्य युद्ध-भावनायाः चित्रणं कृतम् अस्ति
सम्पादक झांग कियान
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया