समाचारं

बीजिंगः ग्रामीणसम्पत्त्याः अधिकारहस्तांतरणव्यवहारस्य मानकीकरणार्थं पायलटपरियोजनानां कार्यान्वयनम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज अद्यैव चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्तयितुं" इति कार्यान्वयनमतानि प्रकाशितानि। कार्यान्वयनमताः प्रस्तावन्ति यत् अस्माभिः मूलभूतग्रामीणसञ्चालनव्यवस्थायाः समेकनं सुधारणं च करणीयम्, नूतनग्रामीणसामूहिक-अर्थव्यवस्थायाः विकासाय विविधमार्गाणां अन्वेषणं करणीयम्, मानकीकृतग्रामीणसम्पत्ति-अधिकार-हस्तांतरण-लेनदेनानां कृते प्रायोगिक-परियोजनानां कार्यान्वयनम्, कृषकाणां कृते अधिक-पर्याप्त-सम्पत्त्य-अधिकार-हिताः च दातव्याः |.
मतानाम् आवश्यकताः कार्यान्वितुं नूतननगरीयग्रामीणव्यवस्थायाः सुधारं च त्वरितं कुर्वन्तु। नवीननगरीकरणस्य विकासप्रवृत्तेः अनुपालनं कुर्वन्तु, औद्योगिक उन्नयनस्य, जनसंख्यासमुच्चयस्य, नगरविकासस्य च सकारात्मकं अन्तरक्रियाशीलं तन्त्रं निर्मायन्तु, नगरीयग्रामीणक्षेत्रयोः एकीकृतविकासं प्रवर्धयन्तु, नगरीयग्रामीणकारकाणां समानविनिमयं द्विपक्षीयप्रवाहं च प्रवर्धयन्तु . प्रमुखलघुनगरानां उच्चगुणवत्तायुक्तविकासं प्रवर्तयन्तु। हरितपृथक्क्षेत्रेषु परिमाणस्य न्यूनीकरणाय, गुणवत्तायाः, हरितीकरणस्य च उन्नयनार्थं नीतयः मार्गाश्च अन्वेष्टव्याः, नगरीयग्रामानां परिवर्तनार्थं प्रचारतन्त्रस्य नवीनतां च कुर्वन्तु। वयं स्थायीजनसंख्यायाः आकारस्य सेवात्रिज्यायाः च आधारेण मूलभूतजनसेवासुविधानां विन्यासस्य समन्वयं अनुकूलनं च करिष्यामः, तथा च योग्यकृषिप्रवासीजनसंख्यानां कृते सामाजिकबीमा, आवाससुरक्षा, प्रवासीबालानां कृते अनिवार्यशिक्षा इत्यादीनां प्रवर्धनं करिष्यामः, येन ते समानं आनन्दं प्राप्नुयुः स्थानीयगृहपञ्जीकरणं येषां सन्ति तेषां इव अधिकाराः। कानूनानुसारं नगरेषु निवसतां कृषकाणां भूमिसन्धिअधिकारस्य, गृहस्थानस्य उपयोगस्य अधिकारस्य, सामूहिकआयवितरणस्य अधिकारस्य च रक्षणं कुर्वन्तु, स्वैच्छिकसशुल्कनिर्गमनस्य कार्यान्वयनमार्गान् च अन्वेष्टुम्। वयं पिंगयुआन् नवीननगरस्य उच्चगुणवत्तायुक्तविकासस्य समर्थनार्थं नीतयः सुधारयिष्यामः तथा च “एकं मण्डलं, एकः नीतिः” इति सुधारं गभीरं करिष्यामः। नगरस्य दक्षिणस्य बीजिंगस्य पश्चिमस्य च परिवर्तनं विकासं च गभीरं प्रवर्धयन्तु। पारिस्थितिकीसंरक्षणक्षेत्राणां हरितविकासनीतिव्यवस्थायां सुधारं कृत्वा युग्मसहकार्यतन्त्रं कार्यान्वितुं।
कार्यान्वयनमताः दर्शयन्ति यत् मूलभूतग्रामीणप्रबन्धनव्यवस्थायाः समेकनं सुधारणं च करणीयम्। क्रमेण भूमिसन्धिनां द्वितीयचक्रस्य अवधिसमाप्तेः अनन्तरं त्रिंशत् वर्षाणि यावत् विस्तारयितुं प्रायोगिककार्यक्रमं प्रवर्तयन्तु, अनुबन्धितभूमिः स्वामित्वस्य पृथक्करणस्य, अनुबन्धाधिकारस्य, प्रबन्धनस्य अधिकारस्य च सुधारं गभीरं कुर्वन्ति, मध्यमस्तरीयकृषिसञ्चालनस्य विकासं च कुर्वन्ति। कृषिप्रबन्धनव्यवस्थायां सुधारः, अनुबन्धितभूमिप्रबन्धनअधिकारस्य स्थानान्तरणस्य पर्यवेक्षणे मूल्यनिर्माणतन्त्रे च सुधारः, परिवारकृषिक्षेत्राणि, कृषकसहकारिणां च इत्यादीनां नवीनकृषिव्यापारसंस्थानां प्रवर्धनार्थं गहनकार्याणि कर्तुं, समर्थनस्य सम्बद्धतां प्रवर्धयितुं च कृषकाणां आयवर्धनेन सह नवीनकृषिव्यापारसंस्थानां कृते नीतयः। नवीनसामूहिकवनकृषिक्षेत्राणां प्रबन्धनव्यवस्थायां सुधारः, वन-फल-उद्योगस्य उच्चगुणवत्ता-विकासाय नीतिव्यवस्थायां सुधारः, वनस्य अधः नूतनानां आर्थिकप्रतिमानानाम् अन्वेषणं च सुविधाजनकं कुशलं च कृषिसमाजीकरणसेवाव्यवस्थां सुधारयितुम्। सामूहिकसंपत्तिप्रबन्धनपरिवेक्षणस्य सेवाव्यवस्थायाः च स्थापनां सुधारणं च, नूतनग्रामीणसामूहिकअर्थव्यवस्थायाः विकासाय विविधमार्गाणां अन्वेषणं, स्पष्टसम्पत्त्याधिकारैः उचितवितरणं च सह परिचालनतन्त्रस्य निर्माणं, ग्रामीणसम्पत्तिअधिकारहस्तांतरणलेनदेनानां कृते मानकीकृतपायलटपरियोजनानां कार्यान्वयनम्, कृषकान् अधिकं दातुं च पर्याप्तं सम्पत्तिधर्मं हितं च।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया