समाचारं

बीजिंग- २९ दिनाङ्कः यातायातप्रतिबन्धरहितः कार्यदिवसः भविष्यति, तथा च यातायातसूचकाङ्कस्य शिखरं तीव्रं भीडस्तरं प्राप्स्यति इति अपेक्षा अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचार-बीजिंग-यातायात-सञ्चालन-निरीक्षण-प्रेषण-केन्द्रस्य (tocc) आधिकारिक-वेइबो-इत्यस्य अनुसारं मौसमविभागस्य पूर्वानुमानस्य अनुसारं २३ सितम्बर् तः ३० सितम्बर् पर्यन्तं मुख्यतया सूर्य्यमयः भविष्यति, २८ दिनाङ्के वर्षा भविष्यति, वर्षा च परिवर्तते २९ तमे दिनाङ्के मेघयुक्तः, सर्वोच्चतायाः तापमानं २६°c न्यूनतमं तापमानं १२°c च भवति । कृपया आगामिमौसमस्य पूर्वानुमानं प्रति ध्यानं दत्त्वा समये एव स्वस्य परिधानं समायोजयन्तु।
"२०२४ तमे वर्षे कतिपयानां अवकाशदिनानां व्यवस्थापनविषये राज्यपरिषदः सामान्यकार्यालयस्य सूचना" इत्यस्य अनुसारं राष्ट्रियदिवसस्य अवकाशः अक्टोबर् १ तः ७ पर्यन्तं अवकाशः भविष्यति, २९ सितम्बर् (रविवासरः) च कार्यदिवसः भविष्यति राष्ट्रदिवसस्य अवकाशः समीपं गच्छति, अवकाशात् पूर्वं बन्धुजनाः मित्राणि च आगच्छन्ति, अवकाशसमागमाः इत्यादयः प्रभावात् कार्यदिनेषु प्रातः सायं च चरमसमये नगरीयमार्गजालस्य यातायातस्य दबावः केन्द्रितः भविष्यति इति अपेक्षा अस्ति अवकाशदिनात् पूर्वं।विशेषतः २९ दिनाङ्के (रविवासरे) प्रातः सायं च चरमसमये, ३० दिनाङ्के (सोमवासरे) सायं चरमसमये यातायातस्य दबावः विशेषतया प्रमुखः भवति
२९ दिनाङ्कः कार्यदिवसः अस्ति यत्र यात्राप्रतिबन्धः नास्ति ।विद्यालयं प्रति गमनम्, बन्धुमित्राणां दर्शनं, अवकाशसमागमः इत्यादीनां विविधयात्रामागधानां सुपरपोजिशनस्य कारणात् प्रातः सायं च शिखरसमये यातायातस्य दबावः अधिकः भविष्यति, शिखरयातायातसूचकाङ्कः च तीव्रं जामस्तरं प्राप्स्यति इति अपेक्षा अस्ति नगरीय-रिंग-मार्गेषु, संयोजन-रेखासु, प्रमुखेषु द्रुतमार्गेषु च सामान्यतया जनसङ्ख्यायुक्तेषु खण्डेषु दबावः केन्द्रितः भवति । नागरिकाः सार्वजनिकयानस्य हरितयात्रायाः च प्राथमिकताम् अददात्, तथा च विद्यालयानां, चिकित्सालयानां च परितः सन्ति इत्यादीनां शिखरसमयानां, सुलभ-सङ्कीर्णमार्गाणां च परिहाराय प्रयतन्ते इति अनुशंसितम्
३० दिनाङ्कः राष्ट्रियदिवसस्य अवकाशस्य पूर्वं अन्तिमः कार्यदिवसः अस्ति ।मार्गजालस्य यातायातस्य दबावः अपराह्णात् सायंपर्यन्तं प्रमुखः भवति, सायंकाले व्यस्तसमयः अपि उन्नतः भवति । यातायातस्य दबावः १४:०० वादनात् महतीं वृद्धिं प्राप्स्यति, १५:०० वादनस्य समीपे गम्भीरं जामस्तरं प्राप्स्यति, यत्र शिखरयातायातसूचकाङ्कः ८.४ वादनस्य समीपे भविष्यति, तथा च तीव्रः जामः प्रायः ३ घण्टाः यावत् भवति इति अपेक्षा अस्ति आवागमनाय, यात्रायाः च कृते यथासम्भवं सार्वजनिकयानस्य चयनं कर्तुं अनुशंसितम् अस्ति यत् अत्यल्पसमये ।
अवकाशदिनात् पूर्वं प्रारम्भिकयात्रायाः प्रभावेण बीजिंगतः बहिः केषुचित् प्रमुखेषु द्रुतमार्गेषु यथा बीजिंग-तिब्बत-द्रुत-मार्गः, जिंगचेङ्ग-चेङ्गडु-द्रुतमार्गः, बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गः, बीजिंग-कैफेङ्ग-द्रुतमार्गः, राजधानी-विमानस्थानक-द्रुतमार्गः, तथा च... जिंग्टन-द्रुतमार्गः, तथैव षष्ठस्य रिंग-मार्गस्य केचन खण्डाः । नागरिकाः पूर्वमेव वाहनस्य सुरक्षानिरीक्षणं, परिपालनं च कुर्वन्तु येन वाहनस्य स्थितिः उत्तमः अस्ति इति सुनिश्चितं कर्तुं सल्लाहः दत्तः अस्ति।
अपराह्णतः सायंपर्यन्तं विमानस्थानकानि, रेलस्थानकानि च इत्यादयः प्रमुखाः केन्द्रस्थानकानि बीजिंगतः बहिः यात्रिकाणां प्रवाहस्य लघुशिखरं द्रक्ष्यन्ति परितः मार्गेषु दबावः केन्द्रितः भवति तथा च सम्बन्धितरेलपारगमनस्थानकेषु यात्रिकाणां प्रवाहः तुल्यकालिकरूपेण बृहत् भवति कृपया पर्याप्तं समयं दत्त्वा विमानस्थानकं रेलस्थानकं च सार्वजनिकयानयानेन गन्तुं प्रयतध्वम्।
गार्डन् एक्स्पो इत्यस्मिन् आयोजितः "बीजिंग लालटेन महोत्सवः" अक्टोबर् मासस्य अन्ते यावत् स्थास्यति, सायंकाले यात्रिकाणां संख्यां आकर्षयिष्यति, यत्र गेट्स् ३, ५ च सर्वाधिकं केन्द्रीकृतः यात्रिकाणां वाहनानां च यातायातः भविष्यति मेट्रो लाइन् १४ इत्यस्य गार्डन् एक्स्पो स्टेशन इत्यत्र शटलबसाः सन्ति, ये उद्यानस्य विविधप्रवेशद्वारेभ्यः गच्छन्ति ।
२३ सितम्बर् तः आरभ्य २०२४ तमस्य वर्षस्य चीन-टेनिस् ओपन-क्रीडायाः आयोजनं राष्ट्रिय-टेनिस्-केन्द्रे भविष्यति रिटन रोड .
२६ सितम्बर् तः आरभ्य शौगाङ्ग पार्क् इत्यत्र डब्ल्यूटीटी चाइना टेबल टेनिस् ग्राण्ड् स्लैम् इत्यस्य आयोजनं भविष्यति, २८ सितम्बर् दिनाङ्के सायं कार्यकर्तृक्रीडाङ्गणे फुटबॉलक्रीडा भविष्यति, राष्ट्रियक्रीडाङ्गणे राजधानीयां च संगीतसङ्गीतं भविष्यति व्यायामशाला। यदा प्रेक्षकाः आयोजनस्थलं प्रविशन्ति निर्गच्छन्ति च तदा शिखरसमये आयोजनस्थलस्य परितः केषुचित् मार्गेषु अल्पकालं यावत् यातायातस्य मन्दता भविष्यति, केषुचित् मार्गेषु यथायोग्यं अस्थायीयातायातप्रबन्धनपरिपाटाः कार्यान्विताः भविष्यन्ति नागरिकाः मित्राणि च सार्वजनिकयानयानं गृहीत्वा हरितयात्रायाः माध्यमेन यथासम्भवं प्रदर्शनं क्रीडां च पश्यन्तु इति अनुशंसितम्।
सम्पादक माओ तियान्यु
प्रतिवेदन/प्रतिक्रिया