समाचारं

सा ८ वर्षाणि यावत् चेन् डाओमिंग् इत्यनेन सह अस्ति तस्याः सम्पत्तिः २० कोटिः अस्ति, सा च स्थितिं न अन्वेषयति, सा परिवर्त्य प्रथमप्रेमस्य फेय वोङ्ग् इत्यनेन सह विवाहं करोति, जीवने च विजेता भवति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सा ८ वर्षाणि यावत् चेन् डाओमिंग् इत्यनेन सह अस्ति तस्याः सम्पत्तिः २० कोटिः अस्ति, सा च स्थितिं न अन्वेषयति, सा परिवर्त्य प्रथमप्रेमस्य फेय वोङ्ग् इत्यनेन सह विवाहं करोति, जीवने च विजेता भवति ।

मध्यमवयसि प्रसिद्धिं प्राप्तुं "शयनेन विजयः" अथवा "कठिनयुद्धेन विजयः" इति? ——बर्लिन-नगरस्य सर्वोत्तम-अभिनेत्री-योङ्ग-मेइ-इत्यस्य जीवनकथायाः आरम्भः

किं भवन्तः अद्यापि स्मर्यन्ते यत् चीनीयमहिला २०१९ तमे वर्षे बर्लिन-चलच्चित्रमहोत्सवे दीर्घं कृष्णवर्णीयं वेषं धारयित्वा "उत्तम-अभिनेत्री" इति रजत-भालू-ट्रॉफीं सुरुचिपूर्णतया शान्ततया च प्राप्तवती? सा योङ्गमेइ इति नाम यत् ५० वर्षीयायाः एव जनानां कृते सुप्रसिद्धम् अभवत् ।

"चीनीतलाक" इत्यस्मिन् बौद्धिकस्य सौम्यस्य च डॉ. जिओ ली इत्यस्मात् योङ्गमेइ इत्यस्य विषये बहवः जनाः जानन्ति । तस्मिन् समये सा बह्वीषु उत्कृष्टनटेषु एकः एव इव आसीत्, शान्ततया, उष्णतया च कार्यं कुर्वती आसीत् । यावत् सा बर्लिन-उत्तम-अभिनेत्री-पुरस्कारं न प्राप्तवती तावत् जनाः स्तब्धाः अभवन् यत् पञ्चाशत् वर्षाधिकानां अस्याः महिलायाः एतादृशं शक्तिशाली हृदयं वर्तते!

किञ्चित्कालं यावत् योङ्गमेई इत्यस्य विषये समाचाराः अत्यधिकाः आसन् . एतेषां लेबलानां अतिरिक्तं अस्माभिः यत् द्रष्टव्यं तत् अस्ति यत् योङ्गमेई इत्यस्याः सफलता न आकस्मिकं, न च “विजयम्”, अपितु स्वप्नेषु तस्याः दृढतायाः, जीवनप्रेमस्य, स्वयमेव तस्याः निरन्तरं भङ्गात् च उद्भवति

श्वेतकालरकर्मचारिणः आरभ्य चलच्चित्रराज्ञीपर्यन्तं योङ्गमेई प्रायः त्रिंशत् वर्षाणि यात्रां कृतवान् अस्ति

योङ्गमेई महाविद्यालयात् स्नातकपदवीं प्राप्त्वा शेन्झेन्-नगरस्य विदेशीय-कम्पनीयां श्वेत-कालर-श्रमिकीरूपेण कार्यं कृतवती, नवतः पञ्चपर्यन्तं साधारणं जीवनं यापयति स्म । निष्पादनप्रेमबीजं मम हृदये शान्ततया अङ्कुरितम्।

१९९५ तमे वर्षे योङ्गमेई दृढतया स्वस्य स्थिरकार्यं त्यक्त्वा बीजिंगनगरं प्रत्यागत्य आद्यतः अभिनयं आरब्धवती । न पृष्ठभूमिः, न अनुभवः, सर्वं स्वयमेव अन्वेष्टव्यम्। वॉक-ऑन्-भूमिकातः सहायक-भूमिकापर्यन्तं योङ्गमेई सर्वदा प्रत्येकं भूमिकां गम्भीरतापूर्वकं गृह्णाति, प्रत्येकं विवरणं च सावधानीपूर्वकं विचारयति ।

ये सज्जाः सन्ति तेषां कृते अवसराः सर्वदा आगच्छन्ति। २००४ तमे वर्षे चेन् दाओमिङ्ग् इत्यस्य अनुशंसया योङ्गमेई इत्यनेन "चीनीज तलाक" इति टीवी-श्रृङ्खलायां अभिनयः कृतः, "जियाओ ली" इति भूमिकायाः ​​सार्वजनिकमान्यता च प्राप्ता ततः परं सा "युवाविद्यालयः", "हत्याराः नी यिन्निआङ्ग", "नियति" इत्यादीनि महान् कृतयः निर्माति, येषु सर्वेषु तस्याः उत्तमं अभिनयकौशलं, पात्राणां गहनबोधं च प्रदर्शितं भवति

दैवः युक्तिं क्रीडति इव। २०१४ तमे वर्षे योङ्गमेई इत्यस्याः मातापितरौ क्रमेण स्वर्गं गतौ । चिरकालं यावत् सा कार्यं कर्तुं असमर्था आसीत्, बहिः गन्तुं अपि न इच्छति स्म, एकदा तस्याः आकृतिः अपि अस्वस्थः आसीत् ।

जीवनस्य अन्धकारमयस्य क्षणस्य सम्मुखीभूय योङ्गमेई न त्यक्तवान् । भर्तुः लुआन् शु इत्यस्य सङ्गत्या, प्रोत्साहनेन च सा शनैः शनैः अन्धकारात् बहिः आगत्य पुनः प्रसन्नतां प्राप्तवती । एतेन अनुभवेन तस्याः जीवनस्य गहनतया मूल्याङ्कनं, प्रदर्शनस्य गहनतया अवगमनं च प्राप्तम् ।

२०१९ तमे वर्षे "अनन्तजीवनम्" इति चलच्चित्रेण योङ्गमेई इत्यस्याः करियरस्य पराकाष्ठा प्राप्ता । सा चलच्चित्रे "वाङ्ग लियुन्" इत्यस्य सजीवरूपेण प्रदर्शनं कृतवती, यः जीवनस्य कष्टानि गतः परन्तु अद्यापि कठोरः दयालुः च अस्ति, अन्ततः न्यायाधीशान् प्रेक्षकान् च जित्वा

"परीप्रेम" इत्यस्य पृष्ठतः परस्परं उपलब्धिः सामान्यवृद्धिः च अस्ति

तस्याः करियर-उपार्जनानां अतिरिक्तं योङ्गमेइ इत्यस्याः प्रेमकथायाः विषये अपि चर्चा भवति । तस्याः पतिः लुआन् शुः प्रसिद्धस्य रॉक्-समूहस्य "ब्लैक् पैन्थर" इत्यस्य कीबोर्डवादकः अस्ति, फेय वोङ्ग् इत्यस्य प्रथमः प्रेमी अपि अस्ति ।

एकः सौम्यः बौद्धिकः शक्तिशाली नटः, अपरः प्रतिभाशाली रॉक्-सङ्गीतकारः, ययोः किमपि साम्यं नास्ति इव दृश्यते, ते द्वौ जनाः दैवव्यवस्थायाः अन्तर्गतं मिलित्वा प्रेम्णा पतितवन्तौ, अन्ते विवाहस्य प्रासादं हस्तेन प्रविष्टौ हस्त।

विवाहानन्तरं लुआन् शु इत्यनेन सङ्गीतक्षेत्रं त्यक्त्वा स्वस्य अश्वक्षेत्रस्य स्थापना कृता । उद्यमशीलतायाः मार्गः सुस्पष्टः नासीत्, दौडमार्गः च एकदा दिवालियापनस्य जोखिमे आसीत् । दुविधायाः सम्मुखे योङ्गमेई सर्वथा न संकोचम् अकरोत्, स्वस्य सञ्चितधनस्य उपयोगं कृत्वा भर्तुः करियरस्य पोषणं कृतवती ।

योङ्गमेई इत्यस्य मतेन पतिपत्न्याः मध्ये सर्वाधिकं महत्त्वपूर्णं वस्तु परस्परं अवगमनं परस्परं समर्थनं च अस्ति । लुआन् शु इत्यस्य करियरं तस्याः करियरम् अस्ति, सा च तस्य सह उतार-चढावस्य सामना कर्तुं, एकत्र तेषां सुखस्य निर्माणं कर्तुं च इच्छति ।

तथा च लुआन् शु अपि योङ्गमेइ इत्यस्मै गभीरं प्रेम करोति। यदा योङ्गमेई तस्याः जीवने निम्नबिन्दुं सम्मुखीकृतवान् तदा सः स्वकार्यं त्यक्त्वा तया सह सर्वात्मना स्थितवान्, तस्याः उष्णतमं समर्थनं प्रोत्साहनं च दत्तवान्

अद्यत्वे योङ्गमेई, लुआन् शु च २० वर्षाणाम् अधिकं यावत् एकत्र उत्थान-अवस्थां गतवन्तौ । परस्परं आदरं कृत्वा अवगच्छन्ति, स्वस्वक्षेत्रेषु प्रकाशन्ते, स्वस्य सुखजीवनं च मिलित्वा चालयन्ति ।

"जीवने विजेता" इति परिभाषा कदापि एकैकं न भवति

योङ्गमेई इत्यस्य कथा अस्मान् जीवनस्य विभिन्नेषु चरणेषु आव्हानानां सामनां कुर्वन्ती महिला यत् साहसं, बुद्धिः, बलं च दर्शयति तत् द्रष्टुं शक्नोति।

सा वयसः भयं न कृतवती, साहसेन स्वप्नानां अनुसरणं कृतवती, अन्ते सा प्रेम्णः पोषयति स्म, भर्त्रा सह परस्परं समर्थयति स्म, एकत्र उत्थान-अवस्थां अनुभवति स्म, अन्ते साधारणं वास्तविकं च सुखं प्राप्नोति स्म

सम्भवतः, अनेकेषां जनानां दृष्टौ योङ्गमेइ "जीवने विजेता" इति पर्यायः अस्ति । सफलतायाः कदापि लघुमार्गः नास्ति, सुखं च सुलभं न भवति । योङ्गमेई इत्यस्याः "विजयः" स्वप्नदर्शनस्य दृढतायाः, जीवनप्रेमस्य, नित्यं आत्म-अतिक्रमणस्य च कारणेन आगच्छति ।