समाचारं

लेखस्य ज्येष्ठा कन्या स्वस्य १६ तमे जन्मदिनम् आचरितवती यदा सा स्वमातापितृभिः सह एकं फोटो स्थापितवती तदा सा अतीव प्रसन्ना अभवत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेन् वेन्, मा यिली इत्येतयोः ज्येष्ठा पुत्री वेन् ऐमा १६ वर्षीयः अस्ति । अधुना एव सा बालिका स्वस्य व्यक्तिगतसामाजिकमञ्चे जन्मदिनस्य छायाचित्रस्य सेट् स्थापितवती, ये वास्तवतः दृष्टिगोचराः सन्ति। न केवलं वृद्धावस्थायां सा अधिकाधिकं सुन्दरी भवति, अपितु मातापितृभिः सह दुर्लभं फोटो अपि स्थापितवती इति भाति यत् तस्याः जन्मदिनस्य अतीव शुभकामना आसीत्।

वेन् ऐमा इत्यस्य विषये वदन् सः मनोरञ्जनक्षेत्रे लघुप्रसिद्धः अस्ति । वेन् झाङ्ग-मा यिली-योः पुत्री इति नाम्ना बाल्यकालात् एव सा बहु ध्यानं आकर्षितवती अस्ति । अहं मन्ये तदा वेन् झाङ्गः मा यिली च मनोरञ्जन-उद्योगे अद्यापि आदर्शदम्पती आस्ताम्, अश्वप्रेमः अपि तेषां प्रेमस्य फलम् आसीत् । यद्यपि तस्य मातापितरौ पश्चात् तलाकं प्राप्तवन्तौ तथापि तस्य प्रियः अश्वः अद्यापि प्रियः आसीत्, सः परिवारस्य नेत्रस्य सेबः अभवत् ।

अस्मिन् समये ऐ मा स्वस्य १६तमं जन्मदिनम् आचरितवती । पोस्ट् कृतानां फोटोनां आधारेण सा उत्तममेकअपेन सह स्लिम-फिटिंग्-वेषं धारयति, सा केवलं सुन्दरी अस्ति! न केवलं सः स्वमातुः मा यिली इत्यनेन सह अनुजभगिन्या च सह समानं फ्रेमं साझां कृतवान्, अपितु स्वपित्रा वेन् वेन् इत्यनेन सह दुर्लभं फोटो अपि गृहीतवान् । अश्वप्रेमिणां कृते अस्य जन्मदिनस्य महत् महत्त्वं वर्तते इति भाति!

परिवारेण सह छायाचित्रस्य अतिरिक्तं ऐमा मित्रैः सह जन्मदिनस्य अनेकानि छायाचित्राणि अपि स्थापितवान् । फोटोमध्ये सा उज्ज्वलं स्मितं कृत्वा मित्रैः सह विनोदं कुर्वती अस्ति। इदं प्रतीयते यत् एषा बालिका न केवलं सुन्दरी अस्ति, अपितु अतीव लोकप्रिया अपि अस्ति! अनेके नेटिजनाः सन्देशान् त्यक्तवन्तः, यथा यथा सः अश्वः वर्धते तथा तथा उत्तमः भवति तथा तस्य प्रशंसाम् अकरोत्, यत् सः स्वमातापितृभ्यः उत्तमजीनानि उत्तराधिकाररूपेण प्राप्तवान् इति।

अवश्यं ऐमा इत्यनेन स्थापिताः छायाचित्राः अपि बहु विवादं जनयन्ति स्म । केचन नेटिजनाः अवदन् यत् ऐमा अतिपरिपक्ववेषं धारयति स्म, १६ वर्षीयः बालिका इव सर्वथा न दृश्यते इति । केचन नेटिजनाः अनुमानं कृतवन्तः यत् वेन् झाङ्ग्, मा यिली च स्वपुत्र्याः कृते पुनः मिलितवन्तौ वा इति । परन्तु एतेषां विवादानाम् प्रभावः ऐ मा इत्यस्याः सद्भावे न अभवत्, तथापि सा स्वजन्मदिवसस्य पार्टीं सुखेन आनन्दयति स्म ।