समाचारं

एकं जगत् प्रथमं ! नॉर्वेदेशे अधुना पेट्रोलकारानाम् अपेक्षया अधिकानि विद्युत्काराः सन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलसमृद्धः नॉर्वेदेशः अधुना सुयोग्यः विद्युत्वाहनशक्तिकेन्द्रः इति विकसितः अस्ति । सम्प्रति देशस्य वाहनविद्युत्ीकरणस्तरः विश्वात् दूरम् अग्रे अस्ति ।

देशे विद्युत्कारानाम् संख्या पेट्रोल-सञ्चालितकारानाम् अपेक्षया अतिक्रान्तवती इति नार्वे-देशस्य मार्ग-सङ्घटनेन (ofv) मंगलवासरे प्रकाशितस्य नवीनतम-वाहन-पञ्जीकरण-आँकडानां अनुसारम्।

ज्ञातव्यं यत् नॉर्वेदेशः विश्वस्य प्रथमः देशः अस्ति यः एतत् माइलस्टोन् (पेट्रोलवाहनानां अपेक्षया अधिकानि विद्युत्वाहनानि) प्राप्तवान् ।

तथ्याङ्कानि दर्शयन्ति यत् नॉर्वेदेशे २८ लक्षं पञ्जीकृताः यात्रीकाराः सन्ति, येषु ७५४,३०३ विद्युत्काराः, ७५३,९०५ पेट्रोलकाराः, प्रायः १० लक्षं डीजलकाराः च सन्ति

"एतत् ऐतिहासिकम् अस्ति। दशवर्षपूर्वं कतिचन जनाः एतत् माइलस्टोन् पूर्वानुमानं कर्तुं शक्नुवन्ति स्म" इति नॉर्वेदेशस्य मार्गसङ्घस्य प्रमुखः ओयविण्ड् सोल्बर्ग् थोर्सेन् अवदत्। “यात्रीकारविद्युत्करणं तीव्रगत्या उन्नतं भवति तथा च नॉर्वेदेशः शीघ्रमेव विश्वस्य प्रथमः देशः भवति यस्य मुख्यतया विद्युत्यात्रीकारस्य बेडाः सन्ति।”.

तैलस्य गैसस्य च प्रमुखः उत्पादकः भूत्वा अपि नॉर्वेदेशः २०२५ तमवर्षपर्यन्तं केवलं शून्य उत्सर्जनकारानाम् विक्रयणस्य महत्त्वाकांक्षी लक्ष्यं निर्धारितवान् अस्ति । एतत् लक्ष्यं यूरोपीयसङ्घस्य लक्ष्यात् १० वर्षाणि अग्रे अस्ति ।

नॉर्वेदेशे विद्युत्वाहनस्य विक्रयः वर्धमानः अस्ति, यत् सर्वकारीयप्रोत्साहनैः, करविच्छेदैः च चालितम् अस्ति । अस्मिन् मासे प्रारम्भे प्रकाशितानां तथ्यानां अनुसारं अगस्तमासे नॉर्वेदेशे विद्युत्वाहनविक्रयणस्य स्थानीयविपण्यभागस्य ९४% भागः अभवत्, येन नूतनः विश्वविक्रमः स्थापितः

यद्यपि बह्वीषु देशेषु विद्युत्कारस्वामिनः चार्जिंगसुविधायाः अभावस्य शिकायतां कुर्वन्ति तथापि नॉर्वेदेशे प्रत्येकस्मिन् नगरे मुक्तचार्जिंगस्य ढेराः बहुसंख्याकाः सन्ति, राजधानी ओस्लोनगरे एव द्विसहस्राणि सन्ति

तदतिरिक्तं निजीविद्युत्वाहनानां बसमार्गस्य उपयोगं कर्तुं अनुमतिः दत्ता, पार्किङ्गसहायता च देशे विद्युत्वाहनविक्रयस्य उदये अपि योगदानं दत्तवती अस्ति

वैश्विकरूपेण अन्तर्राष्ट्रीयऊर्जासंस्थायाः (iea) आँकडानुसारं २०२३ तमे वर्षे विश्वे १४ मिलियन नवपञ्जीकृताः विद्युत्वाहनानि भविष्यन्ति । गतवर्षे सर्वेषां कारानाम् १८% भागः विद्युत्वाहनानां भवति स्म, यत् २०२२ तमे वर्षे १४% आसीत् । २०१८ तमे वर्षे एतत् अनुपातं केवलं २% आसीत् ।

(स्रोतः फाइनेन्शियल एसोसिएटेड् प्रेस)

प्रतिवेदन/प्रतिक्रिया