समाचारं

चीनीयसाइकिलचालकानाम् अस्य स्वप्नस्य “दौडस्य” आकर्षणं वस्तुतः किम् अस्ति ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षायां सवारीं रोमाञ्चकं भवति। यदा ऑस्कर निसु प्रथमं अन्तिमरेखां लङ्घितवान् तदा सः न केवलं स्वसहयोगिनां धन्यवादं दत्तवान्, अपितु टूर् आफ् शाङ्घाई न्यू सिटी इत्यस्य अद्वितीयपट्टिकायाः ​​धन्यवादं अपि दत्तवान् । शाङ्घाई-नगरस्य यात्रा निरन्तरं भविष्यति, सर्वोच्चसम्मानं अनुसृत्य, यत् तस्य प्रतियोगितायां भागं गृह्णन्तः सर्वेषां चालकानां च सामान्या इच्छा अस्ति।
वर्षायां चालकः वेगेन गच्छन् आसीत् संवाददाता ली मिंगशेन् इत्यनेन एतत् फोटो गृहीतम्।
कालः २०२४ तमस्य वर्षस्य शङ्घाई-न्यू टाउन-साइकिल-दौडः आधिकारिकतया आरब्धः प्रथमः चरणः आरम्भे एव वर्षा नासीत् । अन्ते फेइरुइइके मङ्गोलियन-अन्तर्महाद्वीपीय-दलस्य निसुः समग्र-व्यक्तिगत-अङ्के २:२०:२३ इति समये प्रथमं स्थानं प्राप्तवान्, नीलवर्णीयं जर्सी च धारितवान् । अद्य प्रातःकाले चालकाः किङ्ग्पु-नगरात् आरभ्य सोङ्गजियाङ्ग-नगरं गमिष्यन्ति, येन दौडस्य द्वितीयः चरणः निरन्तरं भवति ।
अधिकांशस्य अन्तर्राष्ट्रीयसवारानाम् कृते शङ्घाईनगरे मार्गसाइकिलदौडस्य भागं ग्रहीतुं प्रथमवारं भवति । एकस्य नूतनस्य पटलस्य सम्मुखीभूय अन्तर्राष्ट्रीयप्रतियोगितायाः अनुभवयुक्ताः बहवः चालकाः अपरिचिताः न सन्ति । कालः बृहत्समूहात् विशिष्टः निसुः अवदत् यत्, "यद्यपि वर्षा दौडं कठिनं कृतवती तथापि प्रथमवारं स्पर्धां कर्तुं अत्र आगतानां क्रीडकानां कृते आव्हानैः परिपूर्णा आसीत्। तथापि पटलस्य कारणात् अहं अपरिचितः न अनुभूतवान् अनेकाः वाराः आसन् ।
सर्वोत्तम एशियाई सवारस्य प्रतिनिधित्वं कृत्वा बैंगनी-लालवर्णीयं शर्टं धारयन् ली-निङ्ग-स्टार-अन्तर्महाद्वीपीय-दलस्य सन-वेण्टाओ स्वस्य उत्साहं गोपयितुं न शक्तवान्, "विदेशीय-सवारैः सह स्पर्धां कर्तुं अवसरं वयं बहु आनन्दयामः। शङ्घाई-नव-नगरस्य भ्रमणं एकं... big stage for our chinese riders , अस्मान् द्रुततरं वर्धयतु।”अन्तिम-स्प्रिन्ट्-क्रीडायां वर्षा अधिकाधिकं गुरुतरं च अभवत्, वर्षा-बिन्दवः च तस्य सवारी-चक्षुषः उपरि आघातं कृतवन्तः, तस्य दृष्टिः धुन्धलाः अभवन्, सूर्यः वेण्टाओ केवलं स्वस्य सवारीचक्षुषः उद्धृत्य सर्वैः सह अग्रे गतः यावत् सः अन्तिमरेखां न लङ्घयति तावत् तस्य बलम्। उद्घाटनकार्यक्रमस्य प्रथमचरणस्य बैंगनी-लालजर्सीविजेता भवितुं तस्य बहु अर्थः।
मार्गसाइकिलयानस्य बहु अनुभवः नास्ति इति वु जुन्जी कालः उत्तमं परिणामं प्राप्तुं असफलः इति खेदं प्रकटितवान्। अद्य सः स्वसहयोगिभिः सह पराजयात् शिक्षिष्यामः, सर्वेषां वर्गानां विशेषज्ञैः सह स्पर्धां निरन्तरं करिष्यामः इति प्रकटितवान् । शङ्घाई-दलस्य सदस्यत्वेन प्रथमवारं वु जुन्जी गृहे मार्गसाइकिल-दौड-क्रीडायां भागं गृहीतवान्, सः च अतीव सौहार्दपूर्णं अनुभवति । तस्य मतेन एतादृशः अवसरः दुर्लभः अस्ति, तस्य पोषणं करणीयम् । गतवर्षे हाङ्गझौ एशियाईक्रीडायां वु जुन्जी मैडिसन-ट्रैक-साइकिल-क्रीडायां पञ्चमस्थानं प्राप्तवान् आयोजनानि सर्वतोमुखी उपविजेता।
वु जुन्जी इत्यादयः बहवः सायकलयात्रिकाः अपि मार्गसाइकिलयानं गृह्णन्ति । वू जुन्जी इत्यनेन स्पष्टतया उक्तं यत्, "वास्तवतः अहं अधिकेषु मार्गदौडयोः भागं ग्रहीतुं उत्सुकः अस्मि, यतः मम कृते सायकलयानस्य 'वेगः अनुरागः च' रोचते यदा टूर् आफ् शङ्घाई सिन्चेङ्ग् सायक्लिंग् रेस इति नूतनः स्वतन्त्रः ब्राण्ड् इवेण्ट् तस्य समीपम् आगतः। स्वप्नः आसीत् इति वक्तुं शक्यते। चीनदेशस्य हाङ्गकाङ्ग-दलस्य लियू युन्यो अस्मिन् समये स्वस्य युवानः सङ्गणकस्य सहचराः प्रतियोगितायां आनयत् "आगामिवर्षं राष्ट्रियक्रीडायाः वर्षम् अस्ति । अन्तर्राष्ट्रीयस्पर्धासु अधिकः अनुभवः सञ्चितः भविष्यति, आगामिवर्षस्य स्पर्धायाः कृते प्रशिक्षणं च प्राप्नुमः इति आशास्महे।
पूर्वं "चीनीसाइकिलचालकानाम् स्पर्धायाः अनुभवं सुधारयितुम् तत्कालं विदेशं गन्तुं आवश्यकम्" इति मतं बहुवारं उक्तम् अस्ति तथापि अधिकांशस्य चीनीयमार्गसाइकिलचालकानाम् कृते टूर् डी फ्रांस्, जिरो डी इटली च अतीव दूरम् अस्ति अधुना अस्माकं द्वारे शाङ्घाई-नगरस्य स्वकीयः “tour race” इति । यथा राज्यस्य क्रीडासामान्यप्रशासनस्य सायकलफेन्सिंगक्रीडाप्रबन्धनकेन्द्रस्य उपनिदेशकः चीनीयसाइकिलसङ्घस्य उपाध्यक्षः च फेङ्गबाओझोङ्गः अवदत् यत् "चीनस्य मार्गसाइकिलयानस्य प्रतिस्पर्धात्मकस्तरं सुधारयितुम् एतत् उच्चगुणवत्तायुक्तं मञ्चं सुविधाजनकं च प्रवेशं प्रदाति ." (xinmin evening news इति संवाददाता ताओ xingying)
प्रतिवेदन/प्रतिक्रिया