समाचारं

एप्पल् मोबाईलफोनस्य अपडेट् कृत्वा wechat पूर्णतया अक्षमं भविष्यति वा? नवीनतम प्रतिक्रिया

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर दिनाङ्कात् आरभ्य

केचन उपयोक्तारः सामाजिकमञ्चेषु सूचनां दत्तवन्तः

स्वकीयम्‌iphone 14 pro max

एप्पल् ios18 प्रणालीं अद्यतनं कृत्वा

wechat आधिकारिकखाते क्लिक् कृत्वा दुर्घटनासमस्या अभवत्

"सम्पूर्णं सार्वजनिकलेखं व्यर्थम् अस्ति, मया कथं अपि संचालितं कृत्वा अपि क्रैश भवति, एतावता मया बहवः पद्धतयः प्रयतिताः।"

सामाजिकमञ्चेषु नेटिजनैः स्थापिताः स्क्रीनशॉट्

लघु रक्तपुस्तके .केचन उपयोक्तारः अपि अवदन् यत् स्वस्य iphone इत्यत्र wechat इत्यस्य नूतनसंस्करणं 8.0.51 इत्यत्र अद्यतनीकरणानन्तरं तेषां wechat सदस्यताखाते क्लिक् कृत्वा दुर्घटना अभवत्, पुनः आरम्भस्य अनन्तरं समस्यायाः समाधानं न जातम्. बहवः उपयोक्तारः टिप्पण्यां अवदन् यत् ते अपि iphones इत्यस्य उपयोगं कुर्वन्ति, तथैव समस्याः अपि सन्ति ।

तत्र उपयोक्तृनाम अस्ति

पुनः अवतरणं, पुनः प्रवेशः, २.

अहं पुनः आरम्भं कर्तुं प्रयतितवान्, परन्तु समस्या अद्यापि न निराकृता।

सामाजिकमञ्चेषु केचन उपयोक्तारः अवदन्

wechat इत्यत्र निरन्तरं असामान्यता वर्तते

२० सितम्बर् दिनाङ्के एकः संवाददाता एप्पल् ग्राहकसेवाम् उपभोक्तृरूपेण आहूय यदा एप्पल् ios 18 तथा wechat अपडेट् कृत्वा wechat सदस्यता खाते क्लिक् कृतवान् तदा दुर्घटनायाः घटनायाः वर्णनं कृतवान्

एप्पल् ग्राहकसेवा उक्तवती यत्,भवान् wechat इत्येतत् विलोप्य पुनः डाउनलोड् कर्तुं शक्नोति, यत् सामान्यतया एतादृशीनां समस्यानां समाधानं कर्तुं शक्नोति ।, केचन उपयोक्तारः पूर्वं निवेदितवन्तः यत् कस्मिन्चित् अनुप्रयोगे केचन कार्याणि उपयोक्तुं न शक्यन्ते ।प्रायः सॉफ्टवेयरस्य विस्थापनं पुनः संस्थापनं च कृत्वा एतस्य समाधानं कर्तुं शक्यते ।

दुर्घटना भवति

भवतु नाम मोबाईलफोनव्यवस्थायाः अद्यतनीकरणानन्तरं

wechat इत्यनेन अद्यापि अपडेट् न ज्ञातम्

विस्थापनं पुनः संस्थापनं च कृत्वा ज्ञातव्यम् ।

पूर्वं एप्पल् इत्यनेन टेनसेण्ट् इत्यस्य उपरि दबावः वर्धितः इति ज्ञातम् आसीत् तथा च एप्पल् इत्यनेन लघुक्रीडासु भुगतानस्य लूपहोल्स् "प्लग्" करणीयः इति आशास्ति तथा च एप्पल् इत्यनेन टेन्सेन्ट् इत्यनेन चेतावनी दत्ता यत्,यदि एप्पल्-पारिस्थितिकीतन्त्रं बाईपासं कर्तुं विकासकानां उपयोक्तृणां च क्षमता न निष्कासिता तर्हि भविष्ये wechat-अद्यतनं अङ्गीकृतं भविष्यति ।

६ सेप्टेम्बर् दिनाङ्के wechat इत्यनेन ios संस्करणं अद्यतनं कृतम्, नूतनं संस्करणं च ८.०.५१ इति दर्शितम् ।"iphone 16 wechat कृते उपयुक्तं नास्ति, apple wechat इत्यनेन एकं चयनं कर्तव्यम्" इति पूर्वस्य अनुमानं अस्थायीरूपेण विश्रामं कृतवान् ।

मित्राणि ये iphone इत्यस्य उपयोगं कुर्वन्ति

प्रणालीं अद्यतनं कृत्वा वा

किं भवन्तः दुर्घटनासमस्याः अनुभवन्ति?

समाधानं भवति वा ?

स्रोतः|न्यूज स्क्वेर् चीन बिजनेस न्यूज इत्यस्मात् पूर्वप्रतिवेदनेभ्यः च संकलितः अस्ति

प्रतिवेदन/प्रतिक्रिया