समाचारं

wechat इत्यस्य नूतनं विशेषता १, भवान् मित्राणि योजितस्य समयं पश्यतु वा?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के वीचैट् इत्यनेन मोमेण्ट्स् इत्यत्र लाइव् फोटो प्रेषयितुं कार्यं योजितम् ।

२० दिनाङ्के १७:०८ वादने एकः ब्लोगरः @路人典 सामाजिकमञ्चे पोस्ट् कृतवान् यत् सः आविष्कृतवान् यत् wechat इत्यनेन नूतनानि विशेषतानि चुपचापं अद्यतनं कृतम् अस्ति।यदा भवन्तः मित्राणि योजितवन्तः तदा समयं पश्यितुं शक्नुवन्ति।

ios 8.0.52 कृते wechat इत्यस्य आधिकारिकसंस्करणस्य अद्यतनीकरणानन्तरं मित्रस्य सामाजिकप्रोफाइलपृष्ठे नूतनः "add time" विकल्पः योजितः भवति । ज्ञातव्यं यत्एतत् विशेषता सम्प्रति ग्रेस्केल परीक्षणपदे अस्ति तथा च केवलं केभ्यः एप्पल् उपयोक्तृभिः समर्थितम् अस्ति ।

अस्मिन् विषये टेन्सेण्ट् ग्राहकसेवा अवदत् यत् -"मित्रसंयोजनस्य अभिलेखं द्रष्टुं भवान् [address book] -> new friends इत्यत्र गन्तुं शक्नोति, अथवा मित्रं योजयितुं विधिं द्रष्टुं मित्रप्रोफाइल-अन्तरफलके [more information] इत्यत्र क्लिक् कर्तुं शक्नोति, परन्तु सम्प्रति द्रष्टुं समर्थितं नास्ति।" मित्राणि योजयितुं विशिष्टः समयः” इति ।

केचन नेटिजनाः तत् wechat इत्यस्य आधिकारिकं व्याख्यानं स्थापितवन्तः यत् सामान्यतया एषः समयः सः समयः यदा मित्रं प्रथमवारं सम्पर्करूपेण योजितः भवति। यदि भवान् तान् योजयितुं पूर्वं अन्यपक्षे मित्रानुमतिम् निर्धारितवान्, यथा "केवलं गपशपं कुरुत", "तं न पश्यतु", "तं न पश्यतु" अथवा "कृष्णसूचौ योजयतु" इत्यादयः, तर्हि एतत् प्रथमवारं भवता मित्रं मित्रे योजितम् अनुमतिः सेट् कर्तुं समयः।

तदनन्तरं #微信 friendadd时间# इति विषयः उष्णसन्धानसूचौ शीर्षस्थाने अभवत्, येन नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना ।

केचन नेटिजनाः आक्रोशितवन्तः यत् व्यर्थकार्यं योजितम् अस्ति। केचन नेटिजनाः अपि अवदन् यत् तेषां मनसि कुशलं भवति।

किं भवन्तः एतत् विशेषता उपयोगी इति पश्यन्ति ?

स्रोत |

प्रतिवेदन/प्रतिक्रिया