समाचारं

क्लिपर्स्-क्लबः अनुबन्धं कृतवान्! पङ्क्तिः आधिकारिकतया मुक्तः अस्ति, प्रबन्धनेन यथाशक्ति प्रयत्नः कृतः, समस्या मूलतः एव अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा नूतनस्य ऋतुस्य कृते दलप्रशिक्षणशिबिरस्य समीपं गच्छति तथा तथा एनबीए-अफसीजनस्य आधिकारिकतया समाप्तिः अभवत् । यद्यपि अधिकांशदलानां पङ्क्तिनिर्माणकार्यं सम्पन्नम् अस्ति तथापि आगामिप्रशिक्षणशिबिरस्य कृते बहवः दलाः अद्यापि सम्पूर्णस्य प्रशिक्षणशिबिरस्य कार्मिकस्थितौ सुधारं कुर्वन्ति तथा च स्वस्य सम्पूर्णप्रशिक्षणशिबिरस्य अन्तिमसज्जतायाः उत्तमं कार्यं कुर्वन्ति। क्लिपर्स्-क्लबस्य हस्ताक्षरं सम्पन्नम् अस्ति, पङ्क्तिः आधिकारिकतया अन्तिमरूपेण निर्धारितः अस्ति, प्रबन्धनेन च स्वकार्यं कृतम् अस्ति क्लिपर्स्-क्लबस्य समस्या सर्वदा मूल-क्रीडकानां समीपे एव वर्तते ।

क्लिपर्स्-दलस्य संवाददाता लौ मरे इत्यस्य प्रतिवेदनानुसारं सूत्रेषु ज्ञातं यत् क्लिपर्स्-क्लबः क्रमशः काई जोन्स्, नेट् डार्लिंग् च सह एक्जिबिट् १० (गारण्टी न) इत्यनेन सह प्रशिक्षणशिबिरस्य अनुबन्धं कृतवान् अस्ति पूर्वं क्लिपर्स्-क्लबः २० लक्ष-अधिकं मूल्यस्य काई-जोन्सस्य दल-विकल्पस्य निष्पादनं न कृतवान् तथापि दीर्घकालं यावत् विचारणानन्तरं प्रशिक्षणशिबिरस्य आरम्भात् पूर्वं क्लिपर्स्-क्लबः काई-जोन्स-क्लबः अन्यं अवसरं दातुं निश्चयं कृतवान् , तस्य अवसरः भविष्यति क्लिपर्स्-सम्बद्धे विकास-लीग-दले तिष्ठतु, एनबीए-पङ्क्तौ पुनरागमनस्य अवसरस्य प्रतीक्षां च करिष्यति । तत् उक्त्वा एतयोः हस्ताक्षरयोः प्राप्तेः अनन्तरं क्लिपर्स्-क्लबस्य सम्पूर्णं ऑफसीजन-हस्ताक्षर-कार्यक्रमं आधिकारिकतया सम्पन्नं भवति, यतः तेषां २१-व्यक्ति-प्रशिक्षण-शिबिर-रोस्टरं पूरितम् अस्ति