समाचारं

प्रक्षेपणानन्तरं प्रथमवारं! मौतैः ६ अर्ब युआन् यावत् भागस्य पुनः क्रयणार्थं व्ययस्य योजनां करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीकृतनिविदाव्यवहारद्वारा कम्पनीयाः भागानां पुनः क्रयणस्य योजनायाः विषये क्वेइचो मौटाई इत्यस्य घोषणा

२० सितम्बर् दिनाङ्के सायं क्वेइचौ मौताई इत्यनेन घोषणा कृता यत् कम्पनी स्वस्य पञ्जीकृतपुञ्जं रद्दं कर्तुं न्यूनीकर्तुं च स्वस्य निधिना शेयर् पुनः क्रयणं करिष्यति पुनः क्रीतशेयरस्य राशिः आरएमबी ३ अरब (समाहितः) इत्यस्मात् न्यूना न भविष्यति 6 अरब आरएमबी (समाहितः) अतिक्रम्य, पुनर्क्रयणमूल्यस्य उच्चसीमा १,७९५.७८ युआन्/शेयर (समाहितः) अस्ति, पुनर्क्रयणस्य भागस्य संख्या १,६७०,५८३ भागतः ३,३४१,१६४ भागपर्यन्तं भवति, पुनर्क्रयणस्य भागस्य संख्या च ०.१३३०% तः ०.२६६० यावत् भवति कम्पनीयाः कुलशेयरपुञ्जस्य % ।

घोषणायाम् एतदपि ज्ञातं यत् नियन्त्रकभागधारकाः, वास्तविकनियन्त्रकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः च आगामिषु मासत्रयेषु आगामिषु षड्मासेषु वा कम्पनीयां स्वस्य भागधारकतां न्यूनीकर्तुं योजनां न कुर्वन्ति।

संवाददाता ज्ञातवान् यत् क्वेइचो मौटाई, एकः प्रमुखः लाभांशदातृः, राइट-ऑफ-पुनःक्रयणं कार्यान्वितवान् ततः परं क्वेइचो मौताई इत्यनेन स्वस्य त्रिवर्षीयं नकदलाभांशयोजनायाः घोषणायाः एकमासस्य अनन्तरम् अपि अस्ति, पुनः एकवारं प्रमुखलाभान् घोषितवान्।

स्रोतः प्राच्य भाग्यः

घोषणानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः कुलसम्पत्तयः २७९.२०७ अरब आरएमबी, सूचीकृतकम्पन्योः भागधारकाणां कृते आरोपणीयाः शुद्धसम्पत्तयः २१८.५७६ अरब आरएमबी, नकदं नकदसमतुल्यञ्च १४५.२६७ अरब आरएमबी आसीत् अस्य शेयरपुनर्क्रयणस्य कृते ६ अरब आरएमबी इत्यस्य पूंजीसीमा पूर्णतया उपयुज्यते इति कल्पयित्वा, पुनर्क्रयणनिधिः ३० जून २०२४ यावत् कम्पनीयाः कुलसम्पत्त्याः प्रायः २.१४८९% भागं भवति, यत् सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धसम्पत्त्याः २.७४५०% भागः अस्ति , नगदं तथा समतुल्यस्य ४.१३०३% ।

अस्याः पुनर्क्रयणयोजनायाः प्रतिक्रियारूपेण क्वेइचोव मौताई इत्यनेन उक्तं यत् अस्य शेयरपुनर्क्रयणस्य उद्देश्यं कम्पनीयाः निवेशकानां च हितस्य रक्षणं निवेशविश्वासं च वर्धयितुं वर्तते।

उल्लेखनीयं यत् यदा क्वेइचौ मौताई २०२४ तमे वर्षे अर्धवार्षिकप्रदर्शन-सम्मेलने निवेशकैः उत्थापितस्य प्रश्नस्य सामनां कृतवान् "किं कम्पनीयाः शेयर्-पुनर्क्रयणस्य अभिप्रायः अस्ति वा", तदा कम्पनीयाः कथनमस्ति यत् सा शेयर-बजारस्य स्थितिं कम्पनीयाः वास्तविकं च संयोजयिष्यति इति स्थितिः वयं भिन्न-भिन्न-बाजार-मूल्य-प्रबन्धन-उपायानां विषये व्यवस्थितं शोधं करिष्यामः, तदनन्तरं यत्किमपि प्रासंगिकं योजनां प्रासंगिक-विनियमानाम् अनुसारं समये एव घोषितं भविष्यति। परन्तु क्वेइचौ मौताई इत्यनेन स्वप्रतिज्ञां पालितवती केवलं ११ दिवसाभ्यन्तरे एव कम्पनीयाः पुनः क्रयणयोजना निवेशस्य दृष्ट्या अपि निवेशकानां चिन्तानां प्रति क्वेइचो मौताई इत्यस्य सक्रियप्रतिक्रियायाः प्रकटीकरणम् अस्ति।

ऐतिहासिकदृष्ट्या क्वेइचो मौटाई इत्यनेन स्वस्य स्टॉक्स् इत्यस्य धारणा चतुर्गुणं वर्धिता अस्ति । प्रथमवारं धारणानां वृद्धिः २०१० तमे वर्षे अभवत् ।मद्य-उद्योगः स्थूल-आर्थिक-उतार-चढावैः प्रभावितः अभवत्, अस्याः पृष्ठभूमितः मौताई-समूहेन स्वस्य धारणानां वृद्धिः अभवत् द्वितीयवारं २०१२ तमे वर्षे यदा मद्य-उद्योगे विश्वासस्य संकटः आसीत् मद्य-कम्पनीनां शेयर-मूल्यानि तीव्ररूपेण पतितानि, मौताई-समूहेन च प्रवृत्तिः प्रतिहत्य स्वस्य धारणानां वृद्धिः कृता तृतीयवारं २०१३ तमे वर्षे आसीत् यद्यपि प्रारम्भिकपदे क्वेइचौ मौताई पुनः उत्थापितवान् तथापि समग्रस्थितिः अद्यापि आघातसमायोजनप्रक्रियायां आसीत् । चतुर्थवारं २०२३ तमे वर्षे यदा मौताई समूहकम्पनी ९१९,६०० भागैः स्वस्य धारणाम् वर्धितवती, मौतई प्रौद्योगिकी विकासकम्पनी च ३७,६०० भागैः स्वस्य धारणाम् वर्धितवती

2024-2026 कृते नकदलाभांशप्रतिफलनयोजनायाः विषये kweichow moutai इत्यस्य घोषणा

तस्य विपरीतम् उपभोक्तृभ्यः प्रतिदानस्य दृष्ट्या क्वेइचो मौटाई शेयरबजारे सुप्रसिद्धः लाभांशदाता अस्ति । विण्ड्-दत्तांशस्य अनुसारं कम्पनीयाः सूचीकरणात् आरभ्य सञ्चितलाभांशराशिः २३२.६ अरब युआन् अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के क्वेइचो मौताई इत्यनेन "२०२४-२०२६ नकदलाभांशप्रतिफलनयोजना" इति घोषितम् तस्मिन् वर्षे मूलकम्पनी सिद्धान्ततः प्रतिवर्षं द्विवारं लाभांशं वितरितम् आसीत् ।

मौटाई-शेयरस्य साप्ताहिक-के परिवर्तनम् (स्रोतः: baidu stock connect)

परन्तु kweichow moutai इत्यस्य रद्दीकरणप्रकारस्य पुनर्क्रयणम् अपि कम्पनीयाः स्टॉकमूल्यानां रक्षणार्थं महत्त्वपूर्णं साधनं इति गण्यते । बाजारस्य दृष्ट्या अद्यतनस्य मद्यस्य मूल्येषु प्रकटितं नवीनतमं थोकसन्दर्भमूल्यं दर्शयति यत् २०२४ तमे वर्षे फेइटियन मौटाई इत्यस्य मूल्यं २,३६५ युआन्/बोतलरूपेण ज्ञातम् अस्ति, यत् २०२४ तमे वर्षे फेइटियन मौटाई इत्यस्य मूलपेटीमूल्यं समानम् अस्ति २,४७० युआन्/बोतल इति ज्ञायते, यत् पूर्वदिनात् अधिकं अस्ति । स्टॉकमूल्यानां दृष्ट्या अस्मिन् वर्षे क्वेइचो मौटाई इत्यस्य समग्रं शेयरमूल्यं प्रवृत्तिः "दुर्बलः" अस्ति गतचतुर्वर्षेभ्यः। अद्यतनसमाप्तिपर्यन्तं क्वेइचो मौटाई इत्यस्य शेयरमूल्यं प्रतिशेयरं १,२६३.९२ युआन् इति मूल्ये अस्मिन् वर्षे २५% अधिकं न्यूनीकृतम् अस्ति ।

संवाददाता ज्ञातवान् यत् यदि क्वेइचो मौटाई इत्यस्य रद्दीकरणप्रकारस्य पुनर्क्रयणं सम्पन्नं भवति तर्हि तस्य अर्थः भविष्यति यत् कम्पनीयाः शेयरपुञ्जे न्यूनता भविष्यति यदि वर्तमानलाभस्य लाभांशस्य च अनुपातः अपरिवर्तितः तिष्ठति तर्हि प्रतिशेयरं अर्जनं, प्रतिशेयरं शुद्धसम्पत्तौ प्रतिफलनं इत्यादयः वित्तीयपरिणामाः। तथा प्रतिशेयरं लाभांशं न्यूनीकरिष्यते सूचकाः सुधरन्ति, यत् सिद्धान्ततः प्रतिशेयरं वितरितुं योग्यं लाभं वर्धयितुं साहाय्यं करिष्यति।

स्रोतः - पोस्टर न्यूज