समाचारं

प्रमुख लाभ ! सूचीकरणात् परं २३ वर्षेषु प्रथमवारं क्वेइचो मौटाई इत्यस्य योजना अस्ति यत् सः ३ अरबतः ६ अरबपर्यन्तं युआन् यावत् राइट्-ऑफ्-पुनर्क्रयणार्थं व्यययितुम् इच्छति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०६८ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २० दिनाङ्के सायंकाले ।घोषणा जारीकृता यत् कम्पनी स्वस्य निधिना पुनः क्रयणं करिष्यति यत् कम्पनीयाः पञ्जीकृतपूञ्जी रद्दं करिष्यति तथा च पुनः क्रीतस्य भागस्य राशिः rmb 3 अरब (समावेशी) इत्यस्मात् न्यूना न भविष्यति तथा च पुनः क्रयणं rmb तः अधिका न भविष्यति price is capped मूल्यं १,७९५.७८ युआन्/शेयर (सहितम्) अस्ति ।इदमस्तिक्वेइचोव मौतैतस्य सूचीकरणात् परं २३ वर्षेषु प्रथमवारं रद्दीकरणशैल्याः पुनर्क्रयणं कार्यान्वितम्,अपिक्वेइचोव मौतैत्रिवर्षीयं नगदलाभांशयोजनायाः घोषणायाः एकमासपश्चात् पुनः प्रमुखलाभान् घोषितवान् ।

घोषणायाम् एतदपि ज्ञातं यत् नियन्त्रकभागधारकाः, वास्तविकनियन्त्रकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः च आगामिषु मासत्रयेषु आगामिषु षड्मासेषु वा कम्पनीयां स्वस्य भागधारकतां न्यूनीकर्तुं योजनां न कुर्वन्ति।

"अस्मिन् समये क्वेइचौ मौताई पुनर्क्रयणं रद्दीकरणं च कार्यान्वितुं वास्तविकधनस्य उपयोगं कृतवान्, यत् निवेशकानां माङ्गल्याः सक्रियप्रतिक्रिया अस्ति तथा च विपण्यमूल्यं प्रबन्धयितुं शक्तिशाली उपायः अस्ति। एकतः, एतत् ठोससमर्थनं तथा च शेयरसञ्चालनपरिणामान् प्रतिबिम्बयति; अपरतः , इदं स्वस्य धारणानां समेकनं अपि करोति भागधारकस्य स्थितिः मौताई इत्यस्य मूल्यं वर्धयितुं भागधारकस्य प्रतिफलं वर्धयितुं च सहायकं भवति, तथा च सर्वेषां पक्षानाम् कृते विजय-विजय-स्थितिं प्रवर्धयति यत् तस्य सूचीकरणात् परं २३ वर्षेषु प्रथमवारं क्वेइचो मौताई इत्यनेन रद्दीकरणं पुनः क्रयणं च कार्यान्वितम् अस्ति , तथा च विपण्यमूल्यप्रबन्धनस्य मापदण्डं निर्मातुं अन्यत् कार्यान्वयनपरिमाणं जातम्" इति क्वेइचोव मौटाई इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।