समाचारं

२ सेण्ट् मुद्रायाः, यः अधुना प्रचलति नास्ति, तस्य मूल्यं १९०,००० वारं अधिकं जातम् अस्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य मुद्रासञ्चारस्य विशालक्षेत्रे आरएमबी स्वस्य अद्वितीयेन आकर्षणेन अनिवार्यभूमिकां निर्वहति अस्याः मौद्रिकव्यवस्थायाः द्वौ स्तम्भौ मुद्राः, नोटाः च, प्रत्येकं भिन्नानि ऐतिहासिकमिशनं सांस्कृतिकं च अभिप्रायं वहन्ति तेषु मुद्राः आरएमबी-सहायकमुद्रारूपेण अनेकाः पीढयः गत्वा चतुर्थस्य परिसञ्चरितमुद्राणां समुच्चयस्य गौरवपूर्णकालं प्रविष्टवन्तः, तेषां लघु-उत्तम-रूपेण ते अस्माकं दैनन्दिनजीवनस्य प्रत्येकस्मिन् कोणे प्रविष्टाः |.

यद्यपि मुद्राजगत् सरलं दृश्यते तथापि वस्तुतः तस्मिन् समृद्धाः कथाः मूल्यानि च सन्ति । प्रारम्भिकेभ्यः कतिपयेभ्यः सेण्ट्-भ्यः आरभ्य अद्यत्वे सामान्य-डाइम्स्-युआन्-मूल्यानां यावत्, मुद्रा-संप्रदायेषु परिवर्तनं न केवलं देशस्य अर्थव्यवस्थायाः विकास-प्रक्षेपवक्रं प्रतिबिम्बयति, अपितु जनानां उपभोग-अभ्यासेषु परिवर्तनस्य साक्षी अपि भवति अतीतानां विषये वदन् तानि मुद्राणि सेण्ट्-रूप्यकमूल्यानि कदाचित् अस्माकं बाल्यस्मृतिषु नित्यं प्रचलन्ति स्म यद्यपि ते नित्यं प्रसारणात् क्षीणाः अभवन् तथापि संग्रहणक्षेत्रे नूतनानि जीवनशक्तिं प्राप्तवन्तः

हार्ड सेण्ट् मुद्राः, ऐतिहासिकस्मृतयः वहन्तः मुद्रायाः एकः प्रकारः, यस्य त्रयः मूल्याः १ सेण्ट्, २ सेण्ट्, ५ सेण्ट् च सन्ति, संयुक्तरूपेण एकस्य युगस्य मुद्रानक्शं निर्मान्ति ते एल्युमिनियम-मैग्नीशियममिश्रधातुतः ढालिताः भवन्ति यद्यपि एतत् पदार्थं मुद्राणां लघुतां स्थायित्वं च ददाति तथापि मृदुबनावटस्य कारणेन आक्सीकरणस्य क्षतिस्य च प्रवृत्तिः भवति, येन सुसंरक्षिताः कठोरसेण्ट् संग्रहजगति दुर्लभाः निधिः भवति