समाचारं

सीपीपीसीसी इत्यस्य महत्त्वपूर्णराजनैतिकलाभानां पूर्णं क्रीडां कुर्वन्तु तथा च सजीवं, स्थिरं, एकीकृतं च राजनैतिकस्थितिं निरन्तरं समेकयितुं विकसितुं च

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के प्रातःकाले चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमित्या च चीनजनराजनैतिकपरामर्शदातृसम्मेलनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति भव्यसमागमः 1990 तमस्य वर्षस्य सभागारस्य मध्ये अभवत् चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितिः । सीपीसी केन्द्रीयसमितेः महासचिवः, राज्यस्य अध्यक्षः, केन्द्रीयसैन्यआयोगस्य अध्यक्षः च शी जिनपिङ्गः सम्मेलने उपस्थितः भूत्वा महत्त्वपूर्णं भाषणं कृतवान्।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जू पेङ्ग

२० सितम्बर् दिनाङ्के प्रातःकाले चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमित्या च चीनजनराजनैतिकपरामर्शदातृसम्मेलनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति भव्यसमागमः 1990 तमस्य वर्षस्य सभागारस्य मध्ये अभवत् चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितिः । सम्मेलने शी जिनपिङ्ग्, ली किआङ्ग्, झाओ लेजी, वाङ्ग हुनिङ्ग्, कै क्यूई, डिङ्ग ज़ुएक्सियाङ्ग, ली शी, हान झेङ्ग इत्यादयः भागं गृहीतवन्तः ।छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जू पेङ्ग

■अस्माकं मार्गे, सिद्धान्ते, व्यवस्थायां, संस्कृतिषु च अधिकं विश्वासः भवितुमर्हति, सम्पूर्णप्रक्रियायां जनलोकतन्त्रस्य विकासे जनराजनैतिकपरामर्शदातृसम्मेलनस्य महत्त्वपूर्णराजनैतिकलाभानां पूर्णं क्रीडां दातव्यं, निरन्तरं च एकं सजीवं, स्थिरं च समेकनं विकसितं च करणीयम् तथा एकीकृत राजनैतिक स्थिति।

■विगत ७५ वर्षाणां अभ्यासेन पूर्णतया सिद्धं जातं यत् सीपीपीसीसी चीनस्य साम्यवादीपक्षस्य महती उपलब्धिः अस्ति यत् मार्क्सवादी-लेनिनवादी एकीकृतमोर्चासिद्धान्तं, राजनैतिकदलसिद्धान्तं, लोकतान्त्रिकराजनैतिकसिद्धान्तं च चीनस्य विशिष्टवास्तविकतया सह चीनस्य उत्कृष्टेन सह च संयोजयति पारम्परिकसंस्कृतिः लोकतान्त्रिकदलैः, गैर-दलीयव्यक्तिभिः, जनसङ्गठनैः, सर्वेषां जातीयानां सर्वेषां वर्गानां च जनानां कृते कृताः महान् सृष्टयः गहनः सांस्कृतिकः आधारः, सैद्धान्तिकः आधारः, व्यावहारिकः आधारः च अस्ति चीनीयविशेषताः महत्त्वपूर्णराजनैतिकलाभाः च ते वैज्ञानिकाः, प्रभाविणः, व्यावहारिकाः च सन्ति ।