समाचारं

अनेकदेशानां नेतारः बोधयन्ति स्म यत् - विगत ७५ वर्षेषु चीनदेशे पृथिवीकम्पनं परिवर्तनं जातम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तः"पाकिस्तान ऑब्जर्वर" इति जालपुटे १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनस्य जनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति इस्लामाबादनगरे आयोजिते राष्ट्रियदिवसस्य स्वागतसमारोहे पाकिस्तानस्य राष्ट्रपतिः जरदारीः प्रधानमन्त्री शाहबाज् च भागं गृहीत्वा स्वविचारं प्रकटितवन्तौ चीनीजनाः नेतारः च हार्दिकं अभिनन्दनम्।

पाकिस्तानस्य राष्ट्रपतिना बोधितं यत् पाकिस्तानं चीनं च साधारणसमृद्धिं वैश्विकस्थिरतां च प्राप्तुं मिलित्वा कार्यं कर्तुं प्रतिबद्धौ स्तः। सः पाकिस्तानं चीनं च "सर्वमौसममित्राणि" इति उक्तवान्, पाकिस्तान-चीन-मैत्रीं सामरिकसाझेदारीरूपेण परिणतुं जनानां पीढयः महत्त्वपूर्णं योगदानं दत्तवन्तः इति च बोधितवान् परिवर्तनशीलस्य अन्तर्राष्ट्रीयस्थितेः अभावेऽपि द्वयोः देशयोः सम्बन्धः सुदृढः अस्ति तथा च पाकिस्तानदेशः चीन-पाकिस्तान-आर्थिकगलियारस्य निर्माणस्य प्रवर्धनार्थं प्रतिबद्धः भविष्यति।

शाहबाजः अद्यतनकाले चीनदेशस्य भ्रमणकाले यत् उष्णतां अनुभवति स्म तत् स्मरणं कृतवान् । पाकिस्तानस्य कठिनसमये चीनदेशस्य समर्थनार्थं सः कृतज्ञतां प्रकटितवान् ।

तदतिरिक्तं शाहबाजः घोषितवान् यत् पाकिस्तानदेशः चीन-पाकिस्तान-आर्थिकगलियारस्य निर्माणस्य द्वितीयचरणं प्रविशति। अस्य गलियारेण देशस्य आर्थिकविकासः महत्त्वपूर्णः भविष्यति तथा च कृषिः सूचनाप्रौद्योगिक्याः च सहितं विविधक्षेत्रेषु सहकार्यस्य द्वाराणि उद्घाटितानि भविष्यन्ति इति अपेक्षा अस्ति।

साइप्रसस्य प्रेस-सूचनाकार्यालयस्य जालपुटे १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं साइप्रसस्य राष्ट्रपतिः क्रिस्टोस् जुलिटिस् इत्यनेन १७ दिनाङ्के चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य उत्सवे उक्तं यत् ऐतिहासिकविकासस्य प्रक्रियायां चीनदेशः स्वस्य दूरदर्शिनीया विलक्षणेन आन्तरिकविकासेन महतीं सफलतां प्राप्तवान् । चीनस्य अभूतपूर्वं आर्थिकं प्रदर्शनं, आधारभूतसंरचनाविज्ञानयोः तीव्रप्रगतिः, प्रौद्योगिक्याः निर्माणस्य च नेतृत्वम् इत्यादयः सर्वे चीनराष्ट्रस्य विकासस्य, सफलतायाः, समृद्धेः च प्रक्रियायाः भागाः सन्ति