समाचारं

युक्रेनदेशे प्रवेशं कुर्वन् भारतीयगोलाबारूदः? भारतस्य विदेशमन्त्रालयेन रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य अनुमानात्मकं भ्रामकं च इति निन्दा कृता

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेष संवाददाता जिओ ज़िन्क्सिन् ग्लोबल टाइम्स विशेष संवाददाता लियू युपेङ्ग सोङ्गबो] "भारतीयगोलाबारूदः युक्रेनदेशे प्रविष्टः, येन रूसस्य क्रोधः जातः निर्माताद्वारा यूरोपीयग्राहिभिः युक्रेनदेशं प्रति स्थानान्तरिताः सन्ति। मास्कोतः बहुवारं विरोधान् कृत्वा अपि नूतनदिल्ली सौदान् अवरुद्ध्य पदाभिमुखीभवति स्म ।

रिपोर्ट्-अनुसारं स्रोतानां सीमाशुल्क-दत्तांश-अभिलेखानां च संयोजनस्य आधारेण युक्रेन-देशस्य समर्थने गोलाबारूद-हस्तांतरणं एकवर्षात् अधिकं कालात् प्रचलति भारतीयशस्त्रनिर्यातविनियमानाम् अनुसारं केवलं घोषितक्रेतृभ्यः एव शस्त्राणि उपकरणानि च उपलभ्यन्ते, यदि अनधिकृतस्थानांतरणं भवति तर्हि तस्य क्रेतुः भविष्ये विक्रयः समाप्तः भवितुम् अर्हति त्रयः भारतीयाः अधिकारिणः अवदन्,क्रेमलिन्अस्य विरुद्धं न्यूनातिन्यूनं द्वौ विरोधौ कृतौ, येषु एकः अस्मिन् वर्षे जुलैमासे रूसस्य विदेशमन्त्री लावरोवस्य भारतस्य विदेशमन्त्री एस जयशङ्करस्य च समागमस्य समये आसीत्।

रायटर्-पत्रिकायाः ​​अनुसारं भारतसर्वकारस्य अधिकारिणौ रक्षाउद्योगस्य द्वौ स्रोतौ च अवदन् यत् नवीदिल्ली केवलं युक्रेनदेशे प्रयुक्तानां गोलाबारूदानां उत्पादनं अत्यल्पमात्रायां भवति। एकः भारतीयः अधिकारी अनुमानितवान् यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं कीव-देशस्य कुलशस्त्र-आयातस्य १% तः न्यूना एषा राशिः अस्ति । सीमाशुल्क-अभिलेखाः दर्शयन्ति यत् रूस-युक्रेन-सङ्घर्षस्य आरम्भात् वर्षद्वयात् पूर्वं भारतेन इटली, चेक् गणराज्यं, स्पेन्, स्लोवेनिया च देशेभ्यः २८ लक्षं डॉलरमूल्यानां गोलाबारूदघटकानाम् निर्यातः कृतः २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं एषा संख्या १३५ मिलियन-डॉलर्-पर्यन्तं वर्धते । घटकानां अतिरिक्तं भारतेन समाप्तगोलाबारूदस्य निर्यातः अपि आरब्धः अस्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं भारतस्य मुख्यशस्त्र-आपूर्तिकर्ता-रूस-देशेन सह दशकैः घनिष्ठ-सम्बन्धः अस्ति । भारतस्य विदेशमन्त्रालयेन अस्मिन् वर्षे जनवरीमासे सार्वजनिकरूपेण उक्तं यत् भारतेन युक्रेनदेशं प्रति तोपगोलानां परिवहनं न विक्रीतम्। परन्तु भारतेन यूरोपदेशं प्रति शस्त्रस्य आपूर्तिं प्रतिबन्धयितुं कोऽपि कार्यवाही न कृता इति स्थानान्तरणस्य विषये ज्ञात्वा रक्षाउद्योगस्य कार्यकारी अवदत्। भारतसर्वकारस्य सूत्रेषु अपि ज्ञातं यत् चिरकालात् विश्वस्य बृहत्तमः शस्त्रआयातकः भारतः रूस-युक्रेन-सङ्घर्षं स्वस्य उदयमानस्य शस्त्रनिर्यातस्य प्रचारार्थं अवसरः इति पश्यति।

भारतेन रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य खण्डनं कृतम् । हिन्दुस्तान टाइम्स् इति पत्रिकायाः ​​अनुसारं भारतीयविदेशमन्त्रालयेन १९ दिनाङ्के विलम्बेन रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य निन्दां कृत्वा वक्तव्यं प्रकाशितम् । भारतीयविदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः विज्ञप्तौ उक्तवान् यत् - "रायटर्-रिपोर्ट्-पत्रस्य विषयवस्तु अनुमानात्मकं भ्रामकं च अस्ति । प्रतिवेदनस्य तात्पर्यं यत् भारतेन नियमानाम् उल्लङ्घनं कृतम् अस्ति, परन्तु वस्तुतः नियमानाम् उल्लङ्घनं नास्ति । अतः प्रतिवेदनं अशुद्धम् अस्ति दुर्भावना च” इति ।

रूसदेशः प्रासंगिकप्रतिवेदनानां प्रतिक्रियां दातुं अनागतवान् । यदा २० दिनाङ्के रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन यूरोपीयदेशद्वारा भारतस्य युक्रेनदेशं प्रति गोलाबारूदनिर्यातस्य विषये पृष्टा तदा सा पत्रकारैः उक्तवती यत् ते रूसस्य रक्षामन्त्रालयात् प्रासंगिकसूचनाः पृच्छन्तु इति।

तस्मिन् एव काले रूस-युक्रेन-सङ्घर्षस्य अग्रपङ्क्तौ युद्धं घोरं वर्तते । युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्था २० दिनाङ्के प्रकाशितवती यत् १९ तमे दिनाङ्के सायं ज़ेलेन्स्की इत्यनेन भाषणं कृतम् यत् रूसस्य कुर्स्कक्षेत्रे युक्रेनदेशस्य रक्षासेनायाः कार्याणि अद्यापि निरन्तरं प्रचलन्ति इति। प्रायः ४०,००० रूसीसैनिकाः कुर्स्क्-नगरस्य दिशि स्थानान्तरिताः । सः अवदत् यत् युक्रेन-सेना इदानीं डोनेट्स्क-क्षेत्रे रूसीसेनायाः आक्रामकक्षमताम् सफलतया न्यूनीकृतवती अस्ति। परन्तु अस्मिन् क्षेत्रे उभयदिशि युक्रेन-सेनायाः स्थितिः अद्यापि अतीव कठिना अस्ति, प्रतिदिनं च घोरयुद्धानि भवन्ति

२० दिनाङ्के रूसीसाप्ताहिकं "तर्कः तथ्यं च" इति जालपुटे १९ दिनाङ्के अर्धरात्रे रूसदेशेन युक्रेनदेशे बृहत्प्रमाणेन आक्रमणानां नूतनः दौरः आरब्धः इति ज्ञापितम् युक्रेनदेशस्य अनेकेषु प्रदेशेषु शस्त्रागाराः, सैन्यविमानस्थानकानि, इन्धननिक्षेपाः इत्यादीनि आधारभूतसंरचनानि आहतानि सन्ति । कीव्-क्षेत्रे रूसी-ड्रोन्-यानानि अनेकेषु गोलाबारूद-आगारेषु आक्रमणं कृतवन्तः ।

रूसी "इज्वेस्टिया" इति पत्रिकायाः ​​ब्रिटिशविशेषज्ञस्य मर्क्युरिस् इत्यस्य उद्धृत्य उक्तं यत् दक्षिणे डोन्बास्-नगरे युक्रेनदेशस्य सम्पूर्णा रक्षारेखा शीघ्रमेव पतिता भवितुम् अर्हति इति। युक्रेन-सेना टोलेत्स्क-सहितस्य एकस्मिन् समये बहु-दिशि गम्भीर-स्थितौ अस्ति । तदतिरिक्तं युक्रेनदेशः चासोव यार् इत्यस्य हानिः भवितुम् अर्हति, रूसस्य कुर्स्क्-क्षेत्रे तेषां कृते वास्तविकः आपदा प्रतीक्षते ।