समाचारं

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-आक्रमणे स्वस्य वरिष्ठ-सेनापतिः मारितः इति पुष्टिं कृतवान् : इजरायल-सेनायाः क्षेत्रीय-स्थितिं व्यापकरूपेण वर्धयितुं "कोऽपि अभिप्रायः" नास्ति इति अवदत्।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं इजरायल् रक्षासेनायाः प्रवक्ता डैनियल हगारी २० तमे स्थानीयसमये पत्रकारसम्मेलने अवदत् यत् इजरायलस्य क्षेत्रे तनावान् वर्धयितुं “कोऽपि अभिप्रायः नास्ति”। पूर्वं लेबनानस्य हिजबुल-सङ्घः पुष्टिं कृतवान् यत् तस्मिन् दिने लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे तस्य वरिष्ठः सैन्यसेनापतिः इब्राहिम अगुइल् मृतः इति

"अस्माकं अभिप्रायः नास्ति यत् अस्मिन् प्रदेशे स्थितिः पूर्णतया वर्धयितुं शक्नुमः" इति हगारी अवदत् यत् वयं (युद्धस्य) स्थापितानां लक्ष्याणां अनुरूपं कार्यं कुर्मः, अग्रे अपि करिष्यामः।

२० तमे स्थानीयसमये इजरायलसेना लेबनानदेशस्य बेरूतस्य दक्षिण उपनगरे आक्रमणं कृतवती चित्रं विदेशीयमाध्यमानां समाचारैः सह अस्ति।

सिन्हुआ न्यूज एजेन्सी लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः उद्धृत्य ज्ञापयति यत् बेरूतस्य दक्षिणे बहिःभागे स्थिते जमोस् क्षेत्रे एकस्मिन् भवने २० दिनाङ्के अपराह्णे इजरायलस्य चतुर्भिः क्षेपणास्त्रैः आक्रमणं कृतम्। लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् आक्रमणे १४ जनाः मृताः। तदनन्तरं इजरायल-रक्षा-सेनाभिः घोषितं यत् तस्मिन् दिने बेरुत-नगरे तस्य युद्धविमानानि "लक्षित-प्रहारं" करिष्यन्ति, यत्र लेबनान-हिजबुल-सङ्घस्य अभिजात-सेनायाः रडवान-सेनायाः वरिष्ठ-सेनापतिः अकिल्, अन्ये च कतिपये सेनापतयः च मारिताः इजरायल्-लेबनान-देशयोः स्थितिः तीव्ररूपेण वर्धमानस्य प्रतिक्रियारूपेण अन्तर्राष्ट्रीयसमुदायः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते संयमं कुर्वन्तु, पूर्णपरिमाणस्य युद्धस्य प्रारम्भं च परिहरन्तु इति। लेबनानदेशस्य प्रधानमन्त्री मिकाटी सर्वेभ्यः देशेभ्यः आह्वानं कृतवान् यत् ते १९ तमे दिनाङ्के लेबनानदेशस्य विरुद्धं इजरायलस्य "आक्रामकताम्" रोधयितुं "दृढं वृत्तिम्" गृह्णीयुः।