समाचारं

huang xiaoming, chen xiao and wang xiaofei, कोटिरूप्यकाणां विवाहः अपि तेषां सम्बन्धं रक्तवर्णं कर्तुं न शक्नोति यत् वास्तवतः प्रेम्णि पतनं सुलभं किन्तु परस्परं मिलितुं कठिनम्।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन आधिकारिकतया स्वसम्बन्धस्य घोषणायाः अनन्तरं ये के इत्यस्य प्रेमिका बहिः कूर्दित्वा ये के हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन प्रमाणपत्रं प्राप्तम् इति अवदत् ।

एतेन प्रथमविवाहकाले हुआङ्ग् ज़ियाओमिंग् इत्यस्य भव्यविवाहस्य स्मरणं न भवति ।

शताब्दस्य द्वितीयस्य भव्यविवाहस्य कृते बहवः जनाः प्रतीक्षां कर्तुं आरब्धाः सन्ति।

मनोरञ्जनक्षेत्रे विवाहः जनसामान्यतः दूरं भवति, परन्तु तस्य रूपाणि कतिचन एव सन्ति ।

येषां विवाहः गुप्तः अस्ति, तेषां लिआओ फैन्, झाङ्ग वेइ च अस्मिन् वर्गे सन्ति, तेषु अधिकांशः स्वयमेव शान्ततया निवसति, शान्ततया च समयं यापयति ।

तत्र ये प्रथमं गर्भधारणं कुर्वन्ति ततः विवाहं कुर्वन्ति वु जिन्यान्, होङ्गयाओ, हुओ सियान् च, येषां आधिकारिकरूपेण घोषणा अद्यैव अभवत्, एतेषु अधिकांशः स्वाभाविकतया एव निर्मितः अस्ति

तत्र ये विवाहं न कुर्वन्ति, यथा झाओ लियिङ्ग्, फेङ्ग शाओफेङ्ग्, झेङ्ग काई मियाओमियाओ, डोङ्ग ज़िजियान्, सन यी, झाङ्ग जियानी मैचाओ च, परन्तु तेषां विषये प्रायः जनानां प्रश्नः भवति यत् ते पर्याप्तं स्नेहं न कुर्वन्ति इति

विशेषतः झाङ्ग जियानी इत्यादिना कस्यचित् कृते, यः बहुवारं सार्वजनिकरूपेण विवाहस्य आकांक्षां प्रकटितवान्, तस्य पतिः माई चाओ इत्ययं तस्याः विषये पर्याप्तं चिन्तां न करोति इति जनान् अधिकं शङ्कितं करोति अवश्यं, तेषां तलाकः अपि संयोगेन अभवत् .

अन्यः प्रकारः अस्ति, यः मनोरञ्जनक्षेत्रे सर्वाधिकं प्रचलितः अस्ति, यत्र विलासपूर्णः विवाहः भवति ।

एतेषु केचन विवाहाः भव्याः अप्रतिमाः च सन्ति, केचन अतिमधुराः च एतावता वर्षाणां अनन्तरं गत्वा पश्यामः कथं विवाहाः सन्ति ।

हुआंग xiaoming यांग यिंग

हुआंग ज़ियाओमिंगइदानीं याङ्ग यिंग् इत्यनेन सह विवाहं पश्यन्ति चेदपि उद्योगे एतत् शीर्षस्तरीयम् अस्ति।

२०१५ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के हुआङ्ग् ज़ियाओमिङ्ग्-याङ्ग-यिङ्ग्-योः विवाहः अभवत्, विवाहे सर्वत्र धनस्य वातावरणम् आसीत् ।

आयोजनस्थलशुल्कं १० लक्षं आसीत्, सम्पूर्णे स्थले दशसहस्राणि गुलाबानि प्रयुक्तानि, येषां मूल्यं अन्यकोटिः अपि आसीत् ।

विवाहे ७२ तः अधिकाः अतिथिमेजाः आमन्त्रिताः, प्रायः ६,००,००० व्ययः च अभवत् ।

याङ्ग यिंगस्य व्यक्तिगत हीरकवलयः एककोटिभ्यः अधिकस्य दुर्लभः पीतः हीरकः अस्ति, तेषां मेलयुक्तानां वलयः अपि एककोटिभ्यः अधिकमूल्याः सन्ति, एते सर्वे अनुकूलिताः सन्ति, हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन व्यक्तिगतरूपेण वलयस्य डिजाइनं कृतम्

विवाहस्य वेषः हीरकैः युक्तः आसीत्, डायर इत्यनेन अनुकूलितरूपेण निर्मितः आसीत्, यस्य मूल्यं कोटिकोटिरूप्यकाणि आसीत्

जूताः जिम्मी चू इत्यस्य सिण्डरेला काचचप्पलाः सन्ति, ये सम्पूर्णतया स्फटिकेन निर्मिताः सन्ति ।

शिशुना धारितः मुकुटः शताब्दपुराणः प्राचीनः प्लैटिनम-मोती-मुकुटः अस्ति, यः अमूल्यः निधिः अस्ति ।

मनोरञ्जन-उद्योगस्य आर्धाधिकाः कलाकाराः उपस्थिताः आसन्, ते सर्वे पञ्चतारकेषु अथवा सुपर-पञ्चतारकेषु होटेलेषु निवसन्ति स्म, मनोरञ्जनशुल्कं १२.२ लक्षं युआन् आसीत्

मीडियामनोरञ्जनशुल्कं अपि १८०,००० युआन् यावत् अधिकम् अस्ति ।

तदतिरिक्तं शिशुस्य कृते ५.८८ मिलियन युआन् उपहारः अस्ति, शाङ्घाईनगरे विलासिनीगृहस्य क्रयणार्थं १२ कोटि युआन् व्ययितम् अस्ति ।

सर्वं मिलित्वा २० कोटिः अत्यल्पः अस्ति ।

परन्तु विलासिता केवलं विवाहस्य अत्यन्तं अगोचरं वैशिष्ट्यं भवति।

विवाहे हुआङ्ग् ज़ियाओमिंग् इत्यस्य प्रदर्शनं विस्फोटकं आसीत् यत् "बेबी, त्वं समाप्तः असि" "अहं कदापि स्त्रियाः प्रति एतावत् दयालुः न अभवम्, मम मातरं विहाय।"

यतः सः जानाति स्म यत् कोरियादेशस्य शीर्षप्रसिद्धाः शिशुः रोचन्ते, तस्मात् सः स्वयमेव शिशुं प्रसन्नं कर्तुं चर्मपैन्ट्-मध्ये अनुकरणं प्रदर्शनं कृतवान् ।

इदानीं तस्य पार्श्वे यः व्यक्तिः अस्ति सः ये के अस्ति सः शिशुस्य सदृशः अस्ति तथा च पूर्वमेव हीरकवलयः दर्शितवान् अस्ति यत् तेषां विवाहः शताब्द्याः समानः भविष्यति वा।

इदं केवलं यत् हुआङ्ग क्षियाओ इत्यस्य विवाहप्रतिज्ञासु परिवर्तनस्य आवश्यकता भवेत्: "भवन्तः समाप्ताः। अहं कदापि स्त्रियाः प्रति एतावत् दयालुः न अभवम्, मम मातरं शिशुं च विहाय।

चेन जिओ चेन यांक्सी

चेन् क्षियाओ-चेन् यान्सी-योः विवाहे केवलं कोटि-कोटि-रूप्यकाणि व्ययितानि, परन्तु तत् मधुरतमं भवितुम् अर्हति ।

तेषां विवाहः बीजिंग-नगरस्य यान्की-सरोवरे अभवत्, ते च एतत् स्थानं चिनोति स्म यतोहि यान्की-सरोवरः मिशेल् चेन्-नामस्य समरूप-ध्वनिः अस्ति ।

विवाहस्थले कर्मचारिणः ८ घण्टाः जलमार्गस्य निर्माणं कृतवन्तः यदा विवाहः आरब्धः तदा चेन् यान्सी नौकायानेन आगतः, यत् अतीव स्वप्नदृश्यम् आसीत् ।

चेन् यान्क्सी चीनीयवस्त्रं धारयति स्म, निषिद्धनगरराज्ञ्याः श्रृङ्खलायाः आभूषणं च धारयति स्म, आभूषणात् कङ्कणपर्यन्तं एककमूल्यं ६ आकङ्क्षाभ्यः अधिकं भवति, तथा च प्रयुक्तानि सामग्रीनि सर्वाणि शीर्षश्रेणीयाः जेड्-सुवर्णानि सन्ति

मुख्यं विवाहवेषः इटलीदेशे रूढिगतरूपेण निर्मितः अस्ति, तस्य मूल्यं कोटिकोटिः अस्ति, अन्यत् सर्वं भोजनालयात् आरभ्य मनोरञ्जनपर्यन्तं, आभूषणं यावत् वस्त्रं, टोपीं च शीर्षस्तरीयम् अस्ति

परन्तु मधुरतमं वस्तु तेषां विवाहस्य छायाचित्रं वातावरणं च।

मनोरञ्जनक्षेत्रे सुन्दरपुरुषाणां महिलानां च सौन्दर्यं, तेषां विवाहस्य छायाचित्रस्य गुणवत्ता च सर्वाणि उच्चानि सन्ति, परन्तु केवलं चेन् जिओ इत्यस्य विवाहस्य छायाचित्रं मधुरत्वात् विशिष्टं भवति

चेन जिओपर्दास्य उत्थापनं चेन् यान्सी इत्यस्य स्कन्धसंकोचनेन च विवाहस्य छायाचित्रं आदर्शं जातम्, तयोः सम्बन्धः अपि आदर्शः अभवत् ।

परन्तु सुसमयः दीर्घकालं यावत् न स्थापितः ।

तस्मिन् एव काले चेन् जिओ इत्यनेन सार्वजनिकरूपेण बहुवारं चेन् यान्क्सी इत्यस्य प्रति नकारात्मकं टिप्पणं कृतम् यद्यपि प्रक्रियायां किञ्चित् शिथिलता अभवत् तथापि २०२४ तमे वर्षे अपि तयोः सम्बन्धस्य विच्छेदस्य वार्ता अभवत्

पपराज्जी इत्यनेन उक्तं यत् चेन् जिओ तलाकस्य आग्रहं कृतवान्, चेन् यान्क्सी इत्यस्य गृहात् पलायनं कर्तुं अवरुद्धवान् ।

केचन पपराजी अपि प्रकाशितवन्तः यत् चेन् जिओ बालकं त्यक्तुं अपि योजनां कृतवान् इति विषयस्य सत्यता न ज्ञायते, परन्तु विषयः एतावत् उच्चैः आसीत् यत् चेन् जिओ, चेन् यान्क्सी च अनेकवारं उत्तरं दातुं अग्रे न आगतवन्तौ।

इदमपि वस्तुतः विचित्रम् अस्ति।

तेषां मधुरविवाहं, तेषां अन्तरक्रियाः च पश्चात् पश्यन् किञ्चित् दुःखदम्।

वांग जिओफेईबिग एस

वाङ्ग क्षियाओफेइ तथा बिग एस इत्येतयोः कथा टीवी-श्रृङ्खला इव अस्ति "जर्नी टू द वेस्ट" इत्यस्य पङ्क्तयः उपयुज्य, सर्वे आरम्भस्य अनुमानं कृतवन्तः, परन्तु अन्तस्य अनुमानं न कृतवन्तः ।

परिकथासदृशः आरम्भः, केवलं कतिपयानां समागमानाम् अनन्तरं विवाहः, येन एन् यिक्सुआन् अतीव दुःखी अभवत् ।

बिग एस विजेतारूपेण क्रीडायां प्रविष्टवान्, प्रौढवयसि पुत्रं जनयति स्म, वाङ्ग क्षियाओफेइ इत्यनेन सह स्नेहं च कृतवान् तथापि पश्चात् बिग एस निधिद्वीपे दीर्घकालं यावत् निवसति स्म, वाङ्ग जिओफेइ च उभयतः धावति स्म, तथा च तस्य प्रियभार्या पराजयितुं न शक्नोति स्म।

धावन्तः तौ केनचित् कारणेन तलाकं प्राप्तवन्तौ, परन्तु तेषां वास्तविककथा अधुना एव आरब्धा इति कोऽपि अपेक्षितवान् नासीत् ।

तलाकस्य समये वाङ्ग जिओफेइ इत्यस्याः हृदये सम्भवतः अद्यापि मेलस्य भ्रमः आसीत्, सा च बिग् एस इत्यस्य असाधारणतलाकस्य शर्ताः सहमताः आसन् ।

सः सहमतः यत् तलाकस्य अनन्तरम् अपि सः बिग एस इत्यस्य गृहस्य जलं, विद्युत् इत्यादीनि व्ययम् अपि वहति, बन्धकस्य उत्तरदायित्वं च बिग एस स्वस्य क्रेडिट् कार्ड् मध्ये धनं व्यययिष्यति, स्वसन्ततिभ्यः बिग एस च पर्याप्तं समर्थनं, भरणपोषणं च दास्यति इति प्रतिमासं ।

एतैः कठोरपदैः दस्तावेजे हस्ताक्षरं कृत्वा सः न हानिम् अनुभवति स्म ।

को जानाति स्म यत् बिग् एस परिवर्त्य स्वस्य पुरातनप्रेमेण सह भविष्यति?गु जुनेयदा तेषां विवाहः अभवत् तदा वाङ्ग् क्षियाओफेई मूकः भूत्वा धनं नकारयितुम् इच्छति स्म, परन्तु हस्ताक्षरितस्य अनुबन्धस्य सहमतिम् अङ्गीकृतवान् ।

सः क्रोधेन विधेयकस्य घोषणां कृत्वा गु जुन्ये इत्यस्य समर्थनार्थं स्वस्य धनं व्ययितुं न इच्छति इति च व्यक्तवान् ।

तदनन्तरं पक्षद्वयं युद्धं कृत्वा तेषां तथाकथितं गौरवं भग्नं जातम्, परन्तु तयोः भव्यविवाहः अपि अभवत् ।

बिग् एस इत्यनेन उक्तं यत् सा विवाहं सर्वथा न इच्छति, परन्तु वाङ्ग क्षियाओफेई विवाहविषये अत्यन्तं उत्साही आसीत् ।

विवाहः हैनन्-नगरे अभवत्, तस्मिन् दिने बिग् एस-इत्यस्य विवाहवेषः अतीव प्रबलः आसीत् यदा कन्यायाः पिता वधूं प्रवेशद्वारं प्रेषितवान् तदा स्कर्टस्य पार्श्वभागः बिग एस-पितरं अपि गृहीतवान् ।

यदा तौ चुम्बनं कुर्वन्तौ आस्ताम् तदा पुष्पमण्डपः वायुना प्रायः उड्डीयमानः आसीत्, अतः तेषां स्तम्भान् आलिंगयितुं कतिपयान् बलवन्तः पुरुषान् शीघ्रमेव अन्वेष्टव्याः आसन्, तौ कष्टेन एव समारोहं सम्पन्नवन्तौ

विवाहस्य दृश्यम् अपि अतीव अराजकम् आसीत् ।

लियू कियानतत्रैव जादुः कृतः, सर्वाणि पत्तकानि बहिः उड्डीय तरणकुण्डे सर्वत्र प्लवन्ति स्म ।

गोपनीयं भवतु इति उक्तस्य अनन्तरं झाङ्ग चाओयाङ्गः स्वस्य मोबाईलफोने अपि लाइव् प्रसारणं कृतवान् ।

वू किंगफेंगसः मत्तः आसीत्, तत्रैव रोदिति स्म, हुआङ्ग् ज़ियाओमिङ्ग् विलम्बं कृतवान्, इत्यादि, द्वयोः नवीनयोः अस्तित्वस्य भावः सर्वथा नासीत् ।

परन्तु वाङ्ग क्षियाओफेइ अतीव उत्साहितः आसीत्, बिग एस अपि अतीव प्रवृत्तः आसीत् यदा तौ चुम्बनं कृतवन्तौ तदा तौ अश्रुपातं कृतवन्तौ ।

पश्चात् बिग् एस इत्यनेन उक्तं यत् तस्मिन् समये तस्याः गर्भपातः एव अभवत्, तस्याः कृते तस्मिन् समये एतादृशः निर्णयः करणं प्रेमस्य चिह्नं मन्यते स्म ।

पृष्ठतः सर्वत्र कुक्कुटपक्षिणः भविष्यन्ति इति कः अपेक्षितवान् स्यात्।

इदानीं वाङ्ग क्षियाओफे इत्यस्य स्वकीयं नूतनं जीवनं प्राप्तम्, मध्यशरदमहोत्सवस्य समये तस्याः इच्छा अस्ति यत् शीघ्रमेव शिशुं भवतु इति ।

तस्य विवाहस्य, अव्यवस्थितविवाहस्य च महत्त्वं नासीत् ।

प्रत्येकं सम्बन्धः आरम्भे सर्वदा गम्भीरः भवति, परन्तु प्रेम्णा पतनं सुलभं किन्तु परस्परं मिलितुं कठिनं भवति ।

अहं केवलं आशासे यत् यदा ते पश्चात् पश्यन्ति तदा ते सर्वाणि दुःखानि प्रेम च सार्थकम् इति अनुभविष्यन्ति।