समाचारं

हुवावे स्मार्टकम्प्यूटिङ्ग् डाटा सेण्टर इन्फ्रास्ट्रक्चरस्य निर्माणार्थं दश सिद्धान्तान् विमोचयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शंघाई , २१ सितम्बर्, २०२४ /prnewswire/ -- १९ सितम्बर् २०२४ दिनाङ्के हुवावे कनेक्ट्ड् सम्मेलन २०२४ इत्यस्य समये हुवावे डिजिटल ऊर्जा इत्यनेन शङ्घाईनगरे डाटा सेण्टर इन्फ्रास्ट्रक्चर शिखरसम्मेलनं कृतम्। विश्वस्य ३०० तः अधिकाः उद्योगनेतारः तकनीकीविशेषज्ञाः च एकत्र एकत्रिताः भूत्वा बुद्धिमान् कम्प्यूटिङ्ग्-युगे डाटा सेण्टर-उद्योगस्य विकासे नूतनानां प्रवृत्तीनां, नूतनानां प्रौद्योगिकीनां च चर्चां कृतवन्तः तेषां उद्देश्यं उद्योगस्य बुद्धिमत्तां त्वरितुं, संयुक्तरूपेण समृद्धं औद्योगिकपारिस्थितिकीतन्त्रं निर्मातुं, बुद्धिमान् कम्प्यूटिङ्ग् इत्यस्य तेजस्वी भविष्यं निर्मातुं, अङ्कीययुगस्य विकासे सहायतां कर्तुं च अस्ति

हुवावे इत्यस्य डाटा सेण्टर ऊर्जा एण्ड् क्रिटिकल् पावर सप्लाई बिजनेस इत्यस्य अध्यक्षः जिन् शुआङ्गवु इत्यनेन स्वस्य उद्घाटनभाषणे उक्तं यत् बुद्धिमान् कम्प्यूटिङ्ग् इत्यस्य युगं त्वरितम् अस्ति तथा च डाटा सेण्टर् इत्यत्र अधिकानि माङ्गल्यानि स्थापयति। huawei data center energy स्वस्य त्रयाणां प्रमुखक्षमतानां माध्यमेन सुरक्षितं, न्यूनतमं, हरितं, बुद्धिमान् च डाटा सेण्टरं आधारभूतसंरचनासमाधानं निर्माति: उच्च-विश्वसनीयता-उत्पादाः, वैश्विक-पारिस्थितिकीतन्त्रं, व्यावसायिकसेवाः च

जिन शुआङ्गवु इत्यनेन उक्तं यत् हुवावे डिजिटल ऊर्जा उद्योगस्य नेतारः उद्योगस्य अभिजातवर्गः च सह कार्यं कर्तुं उत्सुकः अस्ति यत् सुरक्षायाः गुणवत्ताविनिर्देशानां च उच्चतरमानकैः सह आँकडाकेन्द्रानां सुरक्षां विश्वसनीयतां च पुनः परिभाषितुं, उद्योगस्य स्थायिस्वस्थं च विकासं प्रवर्धयितुं, नूतनावकाशान् आलिंगयितुं च बुद्धिमान् जगत्, तथा च नूतनस्य डिजिटलजगत् निर्माणं प्रवर्धयन्ति .

सभायां हुवावे-संस्थायाः डाटा-केन्द्र-ऊर्जा-क्रिटिकल्-पॉवर-सप्लाई-उत्पाद-रेखायाः अध्यक्षः हे बो-इत्यनेन "इंटेलिजेण्ट्-कम्प्यूटिङ्ग्-युगस्य आलिंगनं, डिजिटल-विश्वं दृढतया चालयितुं च" इति विषये मुख्यभाषणं कृतम्

सः बो इत्यनेन बोधितं यत् यथा यथा आँकडाकेन्द्राणि सामान्यगणनाशक्तितः एआइ कम्प्यूटिंगशक्तिं प्रति गच्छन्ति तथा तथा आँकडाकेन्द्राणि सुरक्षा, उच्चशक्तिः, उच्च ऊर्जायाः उपभोगः, अनिश्चितता च इत्यादीनां चुनौतीनां सामनां कुर्वन्ति सुरक्षा-विश्वसनीयता, लोचदार-विकासः, हरित-निम्न-कार्बनस्य च त्रयः सिद्धान्ताः केन्द्रीकृत्य हुवावे-संस्थायाः बुद्धिमान् कम्प्यूटिङ्ग्-युगे अत्यन्तं विश्वसनीय-दत्तांश-केन्द्र-अन्तर्गत-संरचनायाः निर्माणार्थं बुद्धिमान् कम्प्यूटिङ्ग्-दत्तांश-केन्द्र-अन्तर्गत-संरचनायाः निर्माणार्थं दश-सिद्धान्ताः प्रकाशिताः विवरणं यथा- १.

सुरक्षा विश्वसनीयता च आँकडाकेन्द्रसंरचनायाः मूलप्रतिस्पर्धा अस्ति ।

1. पृथक् ऊर्जा भण्डारण: ऊर्जा-भण्डारण-प्रणालीं बहिः परिनियोजयित्वा it-सेवाभ्यः पृथक् कर्तुं शक्यते तथा च आँकडा-केन्द्र-सञ्चालनस्य अधिकतमं सुरक्षां कर्तुं शक्यते । यदि अन्तःगृहे नियोजितं भवति तर्हि अग्निप्रतिरोधः, जलअग्निरक्षणं, दुर्घटनावायुप्रवाहः इत्यादीनां आवश्यकतानां पूर्तिः अवश्यं भवति ।

2. वितरित वास्तुकला: यांत्रिकं विद्युत् च उपकरणं दोषक्षेत्रं न्यूनीकर्तुं वितरितं परिनियोजनं स्वीकरोति। एकेन विद्युत्प्रदायेन सह एकं पेटी, एकेन शीतलनप्रणालीयुक्तं एकं पेटी च दत्तांशकेन्द्रे उपयुज्य एकः दोषः न प्रसरति, व्यापारः अपि प्रभावितः न भविष्यति

3. निरन्तरं शीतकरणम्: उच्च-घनत्व-परिदृश्येषु तापन-समस्यायाः निवारणाय, असामान्य-स्थितीनां कारणेन आँकडा-केन्द्र-व्यापार-व्यत्ययस्य परिहाराय, आँकडा-केन्द्रेषु निरन्तरं शीतलन-क्षमता भवितुमर्हति

4. उच्चगुणवत्तायुक्तानि उत्पादनानि: उच्चगुणवत्तायुक्तानि उत्पादनानि निर्मातुं डिजाइन, आगच्छन्ती सामग्री, उत्पादनं, परीक्षणं, संजालं, प्रक्रिया इत्यादीनां लिङ्कानां व्यापकरूपेण प्रबन्धनं करणीयम्।

5. व्यावसायिकसेवाः: परिनियोजनात् अनुरक्षणपर्यन्तं निष्क्रियतः सक्रियपर्यन्तं परिवर्तनं व्यावसायिकं अनुरक्षणं परिनियोजनं, संचालनं, अनुरक्षणं च इत्यादिषु जोखिमान् समाप्तुं शक्नोति, तथा च प्रणाल्याः निरन्तरसुरक्षितविश्वसनीयसञ्चालनस्य प्रमुखा गारण्टी अस्ति

6. बुद्धिमान् प्रबन्धनम्: एआइ प्रौद्योगिक्याः परिचयं कृत्वा डाटा सेण्टर् विद्युत् विच्छेदं, अग्निः, उच्चतापमानं अन्येषां दोषाणां च निवारणं कर्तुं शक्नुवन्ति।

बुद्धिमान् कम्प्यूटिंगकेन्द्राणां अनिश्चिततायाः मेलनं कर्तुं लोचदारविकासः इष्टतमं वास्तुकला अस्ति ।

7. उपतन्त्रवियुग्मनम्: बुद्धिमान् कम्प्यूटिंगयुगस्य अनिश्चितमागधानां सम्मुखीभूय उपतन्त्रवियुग्मनं आँकडाकेन्द्रानां लोचदारविकासं प्राप्तुं मूलभूतावश्यकता अस्ति

8. लचीला वास्तुकला: सङ्गणककक्षस्य मानकीकरणस्य, कार्यात्मकमॉड्यूलरीकरणस्य, मॉड्यूलपूर्वनिर्माणस्य इत्यादीनां उपायानां माध्यमेन बुद्धिमान् कम्प्यूटिंगकेन्द्रस्य सुचारुविस्तारं द्रुतवितरणं च प्राप्तुं दत्तांशकेन्द्रस्य लचीला वास्तुकला निर्मायताम्।

ऊर्जायाः उपभोगं न्यूनीकर्तुं हरितं न्यूनकार्बनं च एकमात्रं विकल्पम् अस्ति ।

9. उच्चघनत्वं उच्चदक्षता च: उच्चघनत्वस्य, स्थानस्य बचतस्य च उच्चदक्षतायाः, शक्तिबचनेन, बुद्धिमान् कम्प्यूटिंगकेन्द्रे बृहत् विद्युत्यान्त्रिकस्थानस्य उच्चप्रणालीहानिः च इति समस्यायाः समाधानं भवति।

10. फेङ्गस्य द्रवस्य च संलयनम्: वायु-तरल-एकीकरणस्य तथा समायोज्य-अनुपातस्य डिजाइन-सिद्धान्तानां माध्यमेन कुल-शीतलन-क्षमता-विन्यासं न्यूनीकर्तुं, वितरणं सरलं कर्तुं, प्रणाली-ऊर्जा-बचने च सुधारः कर्तुं शक्यते

हुवावे ग्राहकैः सह भागिनैः सह कार्यं करिष्यति यत् बुद्धिमान् कम्प्यूटिङ्ग् इत्यस्मिन् नवीनपरिवर्तनानि सक्रियरूपेण आलिंगयितुं, नवीनतां निरन्तरं कर्तुं, तथा च सुरक्षित, विश्वसनीय, लोचदाररूपेण विकसित, हरित तथा न्यून-कार्बन-दत्तांशकेन्द्रस्य आधारभूतसंरचनासमाधानैः सह डिजिटलबुद्धिमत्त्वस्य त्वरिततायै उद्योगस्य नेतृत्वं करिष्यति, असीमितक्षमताम् मुक्तं करिष्यति, तथा डिजिटलजगत् दृढं चालयति।