समाचारं

चीनीय फर्निचरः वैश्विकः “प्रशंसकः” अस्ति! प्रथमाष्टमासेषु निर्यातमूल्यं ३०० अरब युआन् अतिक्रान्तम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:04
मम देशः विश्वस्य बृहत्तमः फर्निचर उत्पादकः निर्यातकः च अस्ति अस्य वर्षस्य आरम्भात् एव फर्निचरनिर्यातस्य आदेशाः निरन्तरं प्रफुल्लिताः सन्ति, कम्पनयः च पूर्णक्षमतया कार्यं कुर्वन्ति।
झेजियांग-नगरस्य हाङ्गझौ-नगरस्य एकस्याः फर्निचर-कम्पन्योः उत्पादन-आधारे निर्माण-कार्यशाला व्यस्तः अस्ति, कार्यालय-दृश्यानां कृते एकैकशः मन्त्रिमण्डलानि च निर्मीयन्ते निर्यात-आदेशस्य स्पष्टवृद्धेः कारणात् ते सम्प्रति पूर्णक्षमतया उत्पादनं कुर्वन्ति इति सम्बन्धितप्रभारी पत्रकारैः उक्तवान्।
अस्याः कम्पनीयाः निर्मितं कार्यालयस्य फर्निचरं मुख्यतया दक्षिणपूर्व एशिया, उत्तर अमेरिका इत्यादिषु स्थानेषु निर्यातितं भवति अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं कम्पनीयाः निर्यातविक्रयः ५७ कोटि युआन् यावत् अभवत्, यत् वर्षे वर्षे ४३% वृद्धिः अभवत्
निर्यात-आदेशेषु उल्लासः एकः एकान्त-प्रकरणः नास्ति प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् सम्प्रति तेषां आधारे उत्पादिताः सर्वे उत्पादाः निर्यातार्थं सन्ति।
एकस्य फर्निचरकम्पन्योः अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य पाओजियाङ्ग-आधारस्य महाप्रबन्धकः गुओ मेङ्गः : अस्माकं आधारस्य मासिकगद्दा-उत्पादनक्षमता सम्प्रति प्रायः १७०,००० खण्डाः सन्ति, जनवरीतः अगस्तपर्यन्तं गद्दानिर्यातः वर्षे वर्षे २०% तः २५% यावत् वर्धितः। सोफानां, मृदुशय्यानां च निर्यातस्य परिमाणं ६०% अधिकं वर्धितम्, यत् अद्यापि तुल्यकालिकरूपेण उच्चवृद्धिप्रवृत्तिः अस्ति ।
सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं मम देशस्य फर्निचरस्य, भागानां च निर्यातः ३१९.१ अरब युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १२.३% वृद्धिः अभवत्
प्रतिवेदन/प्रतिक्रिया