समाचारं

३८ स्टॉक्स् सक्रियरूपेण व्यापारः अभवत्, चिप्स् च महत्त्वपूर्णरूपेण हस्तं परिवर्तयति स्म (संलग्नशेयराः) ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के १.२१% वृद्धिः अभवत्, येषु ३८ स्टॉक्-सक्रियरूपेण व्यापारः अभवत्, यत्र साप्ताहिक-कारोबार-दरः ५०% अधिकः आसीत् ।

प्रतिभूतिसमयाः • डाटाबाओ-आँकडानि दर्शयन्ति यत् अस्मिन् सप्ताहे 100% तः अधिकस्य कारोबारस्य दरस्य 2 स्टॉकाः सन्ति; उद्योगानां दृष्ट्या अस्मिन् सप्ताहे ५०% अधिकं कारोबारस्य दरं विद्यमानानाम् स्टॉक्-मध्ये सङ्गणक-उद्योगे सर्वाधिकं स्टॉक्-सङ्ख्या अस्ति, यत्र इलेक्ट्रॉनिक्स, निर्माणं, अलङ्कारः इत्यादयः १० स्टॉक्स् निकटतया अनुसरणं कुर्वन्ति, यत्र ५ सन्ति तथा सूचीयां क्रमशः ४ स्टॉक्स्।

अस्मिन् सप्ताहे सर्वाधिकं कारोबारस्य दरं युक्तः झोङ्गकाओ स्पाइसः अस्ति, यस्य साप्ताहिकं कारोबारस्य दरं १९९.३४% अस्ति तथा च साप्ताहिकं शेयरमूल्ये २७.७०% न्यूनता अस्ति % अस्मिन् सप्ताहे त्रिवारं ड्रैगन-व्याघ्रसूचौ अवतरति, क्रयविक्रययोः दृष्ट्या शीर्षविक्रयविभागेषु स्थानं प्राप्तवान्, सञ्चितशुद्धक्रयणं ४४८,८०० युआन् च। पूंजीप्रवाहः ऊर्ध्वगामिनी अस्ति, अस्मिन् सप्ताहे अस्य स्टॉकस्य मुख्यनिधिः ४४८,८०० युआन् शुद्धं क्रीतवन् ।

तदनन्तरं वेवलेन्थ् ऑप्टोइलेक्ट्रॉनिक्स् इत्यनेन साप्ताहिकं कारोबारस्य दरः ११३.७५% आसीत्, तथा च सप्ताहे २५.३२% इत्येव वृद्धिः अभवत् 15% इत्यस्य समापनमूल्यवृद्धिः, शीर्षविक्रेतृषु क्रमाङ्किता, विक्रयविभागे संस्थागतानाम् अनन्यसीटानां शुद्धविक्रयः 13.7842 मिलियनयुआन्, शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट-सीटानां शुद्धविक्रयः 1.4508 मिलियन-युआन्, विक्रयविभागः च आसीत् १५.३५७४ मिलियन युआन् इत्यस्य सञ्चितशुद्धक्रयणम् आसीत् । पूंजीप्रवाहः ऊर्ध्वं वर्तते, अस्मिन् सप्ताहे स्टॉकस्य मुख्यः पूंजीप्रवाहः १२ कोटि युआन् अस्ति ।

अस्मिन् सप्ताहे लिंगनन्-शेयरस्य कारोबारस्य दरः ९८.४५% आसीत्, यत् सप्ताहे १२.०८% इत्येव वृद्धिः अभवत्, यतः तस्य दैनिक-कारोबार-दरः अभवत् २०% तथा दैनिकं आयामं १५% यावत् भवति स्म, शीर्षव्यापारविभागेषु शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सीटानां शुद्धक्रयणं ५.९५१८ मिलियन-युआन् आसीत्, विक्रयविभागस्य सञ्चितशुद्धविक्रयः ७७.५५५३ मिलियन-युआन् आसीत् पूंजीप्रवाहः ऊर्ध्वं वर्तते, अस्मिन् सप्ताहे स्टॉकस्य मुख्यः पूंजीबहिः प्रवाहः १७८ मिलियन युआन् अस्ति ।

बाजारप्रदर्शनस्य दृष्ट्या अस्मिन् सप्ताहे ५०% अधिकसाप्ताहिककारोबारदरयुक्तेषु स्टॉकेषु औसतेन ७.२९% वृद्धिः अभवत् .

अस्मिन् सप्ताहे ५०% तः अधिकस्य कारोबारस्य दरेन सह कुलम् ६ स्टॉक्स् तृतीयत्रिमासिकस्य प्रदर्शनस्य पूर्वानुमानं घोषितवन्तः मध्यमशुद्धलाभवृद्धेः दृष्ट्या सर्वाधिकं शुद्धलाभवृद्धिः अस्ति एन झोङ्गक्सिन्, यत् अस्ति अपेक्षितं यत् तस्य मध्यमशुद्धलाभः २३० मिलियन युआन् इति वर्षे वर्षे वृद्धिः ४५.२२% आसीत् । (दत्तांशनिधिः) २.

एकसप्ताहे उच्चकारोबारदरयुक्ताः स्टॉक्स्

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया