समाचारं

साइबर्ट्ट्रक् "दूरस्थरूपेण अक्षमः" इति कथ्यते, कदिरोवः च द्वौ अपि अग्रपङ्क्तौ प्रेषयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 21 सितम्बर (सम्पादक नियू झानलिन्)रूसीगणराज्यस्य चेचन्या-गणराज्यस्य नेता कदिरोवः टेस्ला-सङ्घस्य मुख्याधिकारी मस्क्-इत्यनेन स्वस्य साइबर्ट्-ट्रक्-इत्येतत् "दूरतः अक्षमम्" इति आरोपं कृतवान्, यत् विद्युत्-पिकअप-वाहनं मूलतः अग्रपङ्क्तौ प्रेषितः, उत्तमं प्रदर्शनं च कृतवान् इति

कादिरोवः गुरुवासरे दावान् अकरोत् यत् अगस्तमासे सः यत् मशीनगन-युक्तं साइबर्ट्-ट्रक् दर्शितवान् तत् दूरतः तालाबद्धं कृत्वा अप्रचालितं कृतम्, परन्तु युद्धे एतत् वाहनं उत्तमं प्रदर्शनं कृतवान् इति।

कदिरोवः स्वस्य वचनं पुनः उक्तवान् यत् सः उच्चप्रौद्योगिकीयुक्तं कारं युद्धक्षेत्रात् टोट् कर्तव्यम् इति शोचति, अपि च मस्कः उदारतया महत् उपहारं दत्त्वा ततः दूरतः बन्दं परिवहनं कृत्वा उत्तमं न करोति इति दावान् अकरोत् "एतत् अपुरुषार्थम्, कथं त्वं एतत् कर्तुं शक्नोषि, एलोन्?"

चेचनगणराज्यस्य नेता रूसीराष्ट्रपतिव्लादिमीर् पुटिन् प्रति निष्ठायाः विशेषसैन्यकार्यक्रमेषु सक्रियभागित्वस्य च कृते प्रसिद्धः अस्ति, प्रायः "युक्तीनां" विडियो च अन्तर्जालद्वारा प्रकाशयति

गतमासे सः स्वस्य साइबर्ट्ट्रक् चालनस्य एकं भिडियो साझां कृतवान्, तत् मस्कस्य उपहारः इति च अवदत्, यत् मस्कः शीघ्रमेव सार्वजनिकरूपेण अङ्गीकृतवान्।

शुक्रवासरे अनुरक्षणस्य स्वामी अपि अवदत् यत् सः द्वौ अपि टेस्ला साइबर्ट्ट्रकौ अग्रपङ्क्तौ प्रेषितवान्, तथा च द्वौ वाहनौ प्रभावितौ न अभवताम्, अद्यापि सामान्यतया कार्यं कुर्वतः इति। सः भिडियायां साइबर्ट्ट्रकद्वयस्य उत्पत्तिविषये विस्तरेण न अवदत् ।

कदिरोव् इत्यनेन प्रकाशितस्य भिडियोमध्ये द्वौ साइबर्ट्-वाहनौ एकस्मिन् क्षेत्रे उच्चवेगेन चालन्तौ दृश्यन्ते, यत्र छतौ मशीनगन-आयुधानि स्थापितानि आसन्, वाहनेषु स्थिताः सैनिकाः केनचित् प्रकारेण ड्रोन्-इत्येतत् निपातयन्तः इव आसन् ।

कदीरोवः दर्शितवान् यत् एतौ कारद्वयं सामान्यतया चालयति, उत्तमं प्रदर्शनं करोति, निःसंदेहं च विश्वस्य उत्तमकारयोः मध्ये अस्ति। सः मन्यते यत् सः साइबर्ट्ट्रक् इत्यस्य प्रचारार्थं उत्तमं कार्यं कृतवान्।

तस्मिन् एव काले लेबनानदेशे संचारसाधनानाम् बृहत्परिमाणेन दूरस्थविस्फोटः अभवत्, अनेके जनाः एतयोः संयोजनं कृतवन्तः, एतेन वैश्विकविद्युत्साधनविपण्ये महत् प्रभावः भविष्यति इति विश्वासः आसीत् परन्तु कदिरोवस्य दूरस्थतालाकरणस्य कथनं पुष्टयितुं न शक्यते, टेस्ला पश्चात् प्रतिक्रियां दातुं शक्नोति ।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)
प्रतिवेदन/प्रतिक्रिया