समाचारं

प्रशंसकाः प्रश्नं कुर्वन्ति यत् जियांग् गुआङ्गताई राष्ट्रियफुटबॉलदले चोटं नकली कृतवान् वा? पूर्णं ९० निमेषं आरभ्य क्रीडितुं क्लबं प्रति प्रत्यागतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियाङ्ग गुआङ्गताई राष्ट्रियफुटबॉलदले चोटस्य नकली कृतवान्? शेन्हुआ प्रशिक्षकः रहस्यं प्रकटितवान्!

२० सितम्बर् दिनाङ्के बीजिंगसमये शेन्हुआ-तिआन्जिन्-टाइगर्स्-योः मेलनात् पूर्वं शेन्हुआ-प्रशिक्षकस्य स्लुत्स्की-महोदयस्य वचनेन जियांग्-गुआङ्गताई-इत्यस्य राष्ट्रिय-दले “चोटस्य नकली” इति शङ्का आसीत्

यदा स्लुत्स्की दलस्य चोटसमस्यायाः विषये कथयति स्म तदा सः सहसा अवदत् यत् - "राष्ट्रीयदलक्रीडायाः समये अहं अवलोकितवान् यत् हार्बर-क्रीडकः जियाङ्ग-गुआङ्गताइ चोटितः अभवत्, ततः सः क्षेत्रात् बहिः आगतः । पश्चात् सः क्लबं प्रति प्रत्यागत्य द्वौ क्रीडौ आरभ्य पूर्णं क्रीडितवान् game अपरपक्षे अस्माकं दलस्य झू चेन्जी राष्ट्रियदलेन सह पूर्णं ९० निमेषं क्रीडितवान् ततः परं सः अद्यापि चोटकारणात् क्रीडां न प्राप्नोति।”.

राष्ट्रीयफुटबॉलदलस्य पूर्वयोः क्रीडायोः शेन्हुआ इत्यस्य मुख्यौ खिलाडौ झू चेन्जी, याङ्ग जेक्सियाङ्ग च द्वौ अपि चोदितौ आस्ताम्, यदा तु याङ्ग जेक्सियाङ्गः वेदनाशामकदवाः सेवनानन्तरं कष्टेन एव क्रीडितुं समर्थः अभवत्! स्लुत्स्की इत्यस्य दुःखं यत् भवति तत् अस्ति यत् चॅम्पियनशिप-प्रतिद्वन्द्वी हैगङ्गः अपि राष्ट्रियदले एकः खिलाडी आहतः आसीत्, अर्थात् जियाङ्ग गुआङ्गताई, परन्तु सः यदा क्लबं प्रत्यागतवान् तदा सः कुशलः आसीत्...

पूर्वस्मिन् राष्ट्रियफुटबॉलदलस्य सऊदी अरबस्य च मध्ये ४५ तमे मिनिट् मध्ये जियांग् गुआङ्गताई चोटकारणात् प्रतिस्थापितः अभवत्! परन्तु क्लबं प्रति प्रत्यागत्य सः सम्पूर्णं क्रीडां चीनीयसुपरलीग-एएफसी-चैम्पियन्स्-लीग्-क्रीडायां क्रीडितवान्, तत्र च चोटः नासीत् इव ।