समाचारं

लेबनानराजधानीयां इजरायलस्य वायुप्रहारैः ८ जनाः मृताः, ५९ जनाः घातिताः च! पेजरः विस्फोटितवान्, रोगी च गम्भीररूपेण घातितः अभवत् वैद्यः - सः पूर्वापेक्षया एकरात्रे अधिकानि नेत्रगोलकानि निष्कासितवान्! इलेक्ट्रॉनिक उपकरणानां बहुदेशीय आपत्कालीन समीक्षा

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हे क्षियाओटाओ द्वारा सम्पादितम्

लेबनान-इजरायल-देशयोः मध्ये तनावः शमनस्य लक्षणं न दृश्यते ।

सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं २० सितम्बर् इत्यस्य स्थानीयसमये अपराह्णे, २० दिनाङ्के बीजिंगसमये सायं च इजरायलस्य युद्धविमानाः लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु विमानप्रहारं कुर्वन्तिलेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन उक्तं यत् लेबनानराजधानी बेरूतस्य दक्षिणउपनगरे इजरायलस्य वायुप्रहारैः ८ जनाः मृताः, ५९ जनाः घातिताः च।

तदतिरिक्तं २० सितम्बर् दिनाङ्के एसोसिएटेड् प्रेसस्य प्रतिवेदनस्य उद्धृत्य सन्दर्भवार्तानुसारं लेबनानदेशस्य हिजबुल-सङ्घः २० दिनाङ्के उत्तर-इजरायल-देशे १४० रॉकेट्-प्रहारं कृतवान्

एजेन्स फ्रान्स्-प्रेस् इत्यस्य १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् १९ दिनाङ्के सायं सामाजिकमञ्चेषु एकं भिडियो प्रकाशितवान्, यत्र सः लेबनानीजनैः सह प्रत्यक्षतया वदन् "कूटनीतिकमार्गाः सन्ति" तथा च "युद्धं अपरिहार्यं नास्ति" इति आश्वासनं दत्तवान् " " .

हिज्बुल-सङ्घस्य संचार-उपकरणेषु घातक-विस्फोटस्य अनन्तरं पुनः अयं प्रदेशः अगाधस्य मार्गे एव दृश्यते इति कारणेन कोऽपि स्थितिः वर्धयितुं न इच्छति इति कोऽपि न इच्छति इति मैक्रोन् अवदत् मैक्रोन् अजोडत्,"न किमपि, न कोऽपि क्षेत्रीयसाहसिकः, न कोऽपि निजीहितः, न कस्मिंश्चित् कारणे निष्ठा, लेबनानदेशे द्वन्द्वं प्रेरयितुं योग्यं नास्ति" इति सः आश्वासितवान् यत् फ्रान्सदेशः लेबनानदेशस्य "पक्षे" अस्ति इति

१७ तमे १८ तमे च दिनाङ्के लेबनानदेशे पेजर्, वाकी-टॉकी इत्यादीनां संचारसाधनानाम् बृहत्प्रमाणेन विस्फोटाः अभवन्, येषु ३७ जनाः मृताः, प्रायः ३,००० जनाः घातिताः च अभवन् लेबनान-सर्वकारः हिज्बुल-सङ्घः च इजरायल्-देशेन बम-विस्फोटस्य योजनां कृतवान् इति आरोपं कृतवन्तौ, परन्तु इजरायल्-देशः अद्यापि सार्वजनिकरूपेण प्रतिक्रियां न दत्तवान् ।