समाचारं

हैती-देशस्य रुइशेङ्गः २०२४ तमे वर्षे युन्की-सम्मेलने भागं ग्रहीतुं आमन्त्रितः आसीत् तथा च एआइ-उद्योगस्य उन्नयनं सशक्तं कर्तुं उच्चगुणवत्तायुक्तानि आँकडा-समूहानि स्वयमेव विकसितवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता वांग जिओमन
१९ सितम्बर् दिनाङ्के २०२४ तमे वर्षे युन्की-सम्मेलनस्य आधिकारिकतया आरम्भः हाङ्गझौ युन्की-नगरस्य अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे अभवत् । हैतीयन एएसी सम्मेलने स्वस्य नूतनं एआइ प्रशिक्षणदत्तांशसमाधानं प्रस्तुतवान्, यत् पूर्णतया प्रदर्शयति यत् उच्चगुणवत्तायुक्तप्रशिक्षणदत्तांशः बृहत्प्रतिमानं विविधउद्योगेषु प्रवेशं कर्तुं समर्थयति।
२०२४ युन्की सम्मेलन
इदं सम्मेलनं त्रयः दिवसान् यावत् भवति, "मेघ-सक्षम-बुद्धिमान् कूर्दनं, औद्योगिक-तितली-परिवर्तनं" इति विषयेण, तथा च त्रयः विषयगत-मण्डपाः सन्ति: कृत्रिम-बुद्धिः +, कम्प्यूटिंग्, अत्याधुनिक-अनुप्रयोगाः च, येन अधिकानि अत्याधुनिक-बहुविध-अनुप्रयोगाः एकत्र आनयन्ति बृहत् मॉडल्, उच्चगुणवत्तायुक्ताः आँकडा, उन्नतगणनाशक्तिः, उदयमानाः अनुप्रयोगाः च नवीनतमप्रौद्योगिकीरूपानाम् उत्पादानाञ्च विहङ्गमप्रदर्शनं प्रददति
एआइ-प्रशिक्षणदत्तांशस्य विश्वस्य प्रमुखप्रदातृत्वेन हैती-देशस्य एएसी एआइ-प्रौद्योगिक्याः अग्रणीः एव अस्ति तथा च एआइ-विकासेन आनयितानां परिवर्तनशील-प्रवृत्तीनां व्यावहारिक-क्रियाणां माध्यमेन सक्रियरूपेण प्रतिक्रियां दत्तवान् अस्मिन् समये हैती-देशस्य एएसी-इत्येतत् युन्की-नगरस्य हॉल-२-मध्ये डाटा-सिन्थेसिस्-एण्ड्-एम्बोडिड्-इञ्जिन्-जोन्-२-९ई-इत्यत्र प्रवेशाय आमन्त्रितः, यत् बृहत्-माडल-क्षेत्रे स्वस्य डाटा-अन्वेषण-परिणामान् अभिनव-प्रथान् च प्रदर्शयितुं शक्नोति, यत् उच्च-गुणवत्ता-युक्तः ए.आइ.-आँकडा सहस्राणि कथं सशक्तं करोति इति प्रदर्शयति जनानां सर्वेषु उद्योगेषु विशालः क्षमता।
हैती रुइशेङ्ग स्थले प्रदर्शन
हैतीयन रुइचेङ्गः बृहत् मॉडल् इत्यादीनां उद्योगपरिदृश्यानां नवीनतायां केन्द्रितः अस्ति स्वविकसितस्य dots एकीकृतदत्तांशसेवामञ्चस्य उपरि निर्भरं भवति, एतत् प्रशिक्षणदत्तांशस्य सम्पूर्णं उत्पादनप्रक्रियाम् सशक्तं करोति, ऊर्ध्वाधरक्षेत्रेषु व्यावसायिकज्ञानं कवरं कृत्वा उच्चगुणवत्तायुक्तानि आँकडासमाधानं प्रदाति, तथा च उद्यमानाम् बृहत्-माडल-इत्यादीनां त्वरणं कर्तुं सहायकं भवति एआइ-अनुप्रयोग-उत्पादानाम् सेवानां च परिदृश्यानि कार्यान्वितुं।
२०२४ तमे वर्षे युन्की-सम्मेलनं न केवलं अत्याधुनिकप्रौद्योगिकीनां प्रदर्शनार्थं भव्यः कार्यक्रमः अस्ति, अपितु उद्योगान्तर-आदान-प्रदानस्य सहकार्यस्य च प्रवर्धनार्थं महत्त्वपूर्णः मञ्चः अपि अस्ति हैती-देशस्य एएसी “बुद्धिमान् जगतः आँकडा-कोणशिलानिर्माणम्” इति स्वस्य मिशनं सक्रियरूपेण पूरयिष्यति, एआइ-प्रशिक्षण-आँकडानां क्षेत्रे गभीरं गमिष्यति, एआइ-युगे नूतन-अध्यायस्य अन्वेषणार्थं अधिक-सहभागिभिः सह हस्तं मिलित्वा च
(साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया