समाचारं

डाकिङ्ग् एविएशन रेस्क्यू डिटैचमेण्ट् महाविद्यालयेभ्यः नवस्नातकविमानचालकानाम् आयोजनं करोति यत् ते प्रथमविमानयानस्य कृते पुनः सज्जीकृताः भवेयुः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाओ मिन्, संवाददाता यान एण्टोङ्ग, गाओ सिचेङ्ग तथा वाङ्ग वेइशुआई) १९ सितम्बर् दिनाङ्के प्रायः १५:०० वादने हेलोङ्गजियाङ्ग प्रान्तस्य डाकिङ्ग् नगरे त्रयः विमानचालकाः डाकिङ्ग् विमानन बचावदलस्य बहिःक्षेत्रस्य टारमाक् इत्यत्र उड्डयनप्रशिक्षणे भागं गृहीतवन्तः राष्ट्रिय अग्निशामक-उद्धार-ब्यूरो इति संस्थायाः । बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् एते त्रयः चीन-अग्निशामक-उद्धार-महाविद्यालयेन, चीन-देशस्य नागरिक-विमान-उड्डयन-महाविद्यालयेन च संयुक्तरूपेण प्रशिक्षिताः विमानचालकानाम् प्रथमः समूहः आसीत्
"८०९, उड्डयनार्थं सज्जः!", यथा यथा गोपुरस्य आदेशः निर्गतः, तथैव नूतनः पायलट् ली शिलिन्, उड्डयनप्रशिक्षकस्य मार्गदर्शनेन, हेलिकॉप्टरं पदे पदे नियन्त्रितवान्, उड्डयनस्य क्रियां च सम्पन्नवान् अस्मिन् प्रशिक्षणे ली शिलिन् क्रमशः प्रशिक्षणसामग्री यथा ऊर्ध्वाधर-उड्डयन, स्थिर-मण्डनं, मार्गं स्थापयितुं गतिं वर्धयितुं, गतिं न्यूनीकर्तुं अन्तिम-स्खलनं च सम्पन्नवान्
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १९ दिनाङ्के नूतनः विमानचालकः ली शिलिन् हेलिकॉप्टरं चालयति स्म । स्रोतः - डाकिंग् विमानन उद्धार टुकड़ी
विमानप्रशिक्षकः लियू यिचेन् अवदत् यत् यद्यपि प्रशिक्षणं मूलभूतविषयाणि आसन् तथापि अस्य नूतनविमानचालकसमूहस्य कृते महत् महत्त्वम् अस्ति। लियू यिचेन् इत्यनेन उक्तं यत् नूतनानां विमानचालकानाम् विद्यालयप्रशिक्षकविमानात् जेड-८ परिवहनहेलिकॉप्टरेषु संक्रमणं पूर्णं कर्तव्यम् "नवीनविमानमाडलं अपरिचितं उड्डयनवातावरणं च प्रत्येकस्य नूतनविमानचालकस्य उड्डयनकौशलं मनोवैज्ञानिकगुणवत्तां च चुनौतीं ददति।
बीजिंग न्यूजस्य एकः संवाददाता डाकिङ्ग् विमानन उद्धारदलात् ज्ञातवान् यत् टुकडी प्रारम्भिकपदे ७० दिवसीयं उड्डयनपूर्वसंशोधनप्रशिक्षणं आयोजितवती, विशेषसङ्गठननेतृत्वसमूहस्य स्थापनां कृतवती, प्रासंगिकविषयाणां समन्वयं कृतवती, तदनुसारं च अध्यापनं कृतवती मेरुदण्डः, नेतृत्वप्रतिस्थापनं अनुवर्तनं च सहायकशिक्षणरूपेण भागं गृह्णन्तः सर्वे कर्मचारिणः च, उड्डयनस्य, उपकरणनियन्त्रणस्य मूलभूतसिद्धान्तानां परितः काकपिट्-इण्टर्न्शिप्, भूमि-अभ्यासः, पायलट्-प्रतियोगिता, मौन-यन्त्र-चित्रणं च इत्यादीनि क्रियाकलापाः क्रियन्ते पद्धतयः, पाठ्यक्रमस्य कार्यान्वयनविनिर्देशाः, विशेषस्थितीनां निबन्धनं च ।
अस्मिन् उड्डयनप्रशिक्षणे सम्बद्धाः कार्मिकाः। स्रोतः - डाकिंग् विमानन उद्धार टुकड़ी
तस्मिन् एव काले डाकिङ्ग् विमानन उद्धारदलेन नूतनसदस्यानां कृते संगठनात्मककमाण्डस्य शिक्षणपद्धतीनां च विषये शोधसभा आयोजिता, तथा च वैचारिकराजनीतिः, मूलभूतसिद्धान्तः, भूमिः इत्यादिभ्यः पक्षेभ्यः नूतनस्नातकविमानचालकानाम् सज्जतायाः मूल्याङ्कनार्थं मूल्याङ्कनस्वीकारसमूहस्य स्थापना कृता अभ्यासः, उपकरणानां उपयोगः, शारीरिकदशा तथा मूलभूतशारीरिकसुष्ठुता च एकैकं मूल्याङ्कनं कुर्वन्तु येन सुनिश्चितं भवति यत् ते वास्तविकविमानस्थितीनां पूर्तिं कुर्वन्ति।
कथ्यते यत् डाकिङ्ग्-विमानन-उद्धार-दलेन राष्ट्रिय-विमान-आपातकालीन-उद्धार-व्यापारस्य जन्मस्थानत्वेन, संस्थापनात् आरभ्य कुलम् १० विमानचालकानाम् प्रशिक्षणं कृतम् अस्ति
सम्पादकः पेङ्ग चोङ्गः प्रूफरीडरः वू क्षिङ्गफा च
प्रतिवेदन/प्रतिक्रिया