समाचारं

बीजिंग : नगरीयग्रामीणनिवासिनां मूलभूतपेंशनबीमानां कृते मूलभूतपेंशन-कल्याणकारीपेंशन-मानकानां निरन्तरं सुधारः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति कार्यान्वयनमतानि प्रकाशितानि।

"मताः" स्पष्टं कुर्वन्ति यत् सामाजिकसुरक्षाव्यवस्थायां सुधारः करणीयः। मूलभूतपेंशनं तथा मूलभूतचिकित्साबीमावित्तपोषणं तथा लाभाय उचितसमायोजनतन्त्रेषु सुधारः,नगरीयग्रामीणनिवासिनां कृते मूलभूतपेंशनबीमायाः मूलभूतपेंशन-कल्याणकारीपेंशनमानकयोः निरन्तरं वृद्धिः।सामाजिकसुरक्षानिधिनां न्यस्तनिवेशस्य परिमाणस्य विस्तारं, कोषप्रबन्धनव्यवस्थायां सुरक्षानिरीक्षणव्यवस्थायां च सुधारः, कोषस्य मूल्यं निर्वाहयितुम्, वर्धयितुं च। लचीला रोजगारयुक्तानां जनानां कृते बीमानीतिं सुधारयितुम्, नूतनरोजगारप्रपत्रयुक्तानां जनानां कृते व्यावसायिकक्षतिसंरक्षणार्थं पायलटकार्यक्रमस्य विस्तारं कर्तुं, बेरोजगारी, कार्यसम्बद्धाघातस्य, प्रसूतिबीमायाः च कवरेजस्य विस्तारं कर्तुं च। बहुस्तरीयस्य बहुस्तम्भस्य च पेन्शनबीमाव्यवस्थायाः विकासं त्वरितुं, वार्षिकीव्यवस्थायाः कवरेजस्य विस्तारं कर्तुं, व्यक्तिगतपेन्शनेषु भागं ग्रहीतुं जनसमूहस्य सक्रियरूपेण मार्गदर्शनं कर्तुं च। विभिन्नानां वाणिज्यिकबीमानां पूरकसंरक्षणभूमिकायां पूर्णं क्रीडां कुर्वन्तु तथा च "बीजिंगसमावेशीस्वास्थ्यबीमा" इत्यत्र सुधारं कुर्वन्तु। चिकित्साबीमाभुगतानपद्धतीनां सुधारं गभीरं कुर्वन्तु, गम्भीररोगबीमा चिकित्सासहायताप्रणालीसु सुधारं कुर्वन्तु, प्रसूतिबीमालाभानां स्तरं सुधारयन्तु, चिकित्साबीमानिधिनां कृते त्रिविमनिरीक्षणव्यवस्थां निर्मायन्तु च। श्रेणीबद्धं वर्गीकृतं च सामाजिकसहायताव्यवस्थायां सुधारं कुर्वन्तु। महिलानां बालकानां च वैधाधिकारस्य हितस्य च रक्षणार्थं व्यवस्थायां सुधारः करणीयः। विकलाङ्गानाम् सामाजिकसुरक्षाव्यवस्थायां परिचर्यासेवाव्यवस्थायां च सुधारः करणीयः।

स्रोतः बीजिंग दैनिक ग्राहक

सम्पादक ली तुओ

प्रक्रिया सम्पादक मा xiaoshuang

प्रतिवेदन/प्रतिक्रिया