समाचारं

८१ ई-वाणिज्यमञ्चैः बौद्धिकसम्पत्त्याः संरक्षणस्य स्तरं संयुक्तरूपेण सुधारयितुम् प्रतिबद्धताः कृताः सन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनआर न्यूज बीजिंग, २० सितम्बर (रिपोर्टर शाओ लान्जी) २० सितम्बर दिनाङ्के मार्केट रेगुलेशनस्य राज्यप्रशासनेन "बौद्धिकसम्पत्त्याः संरक्षणस्य स्तरं सुधारयितुम् ई-वाणिज्यमञ्चसञ्चालकानां कृते आत्म-अनुशासन-सम्मेलनस्य" (अतः परं) कृते केन्द्रीकृत-हस्ताक्षर-कार्यक्रमः आयोजितः "आत्म-अनुशासन-सम्मेलनम्" इति उच्यते) । देशे कुलम् ८१ ई-वाणिज्य-मञ्चाः हस्ताक्षर-कार्यं कृतवन्तः, २३ ई-वाणिज्य-मञ्चानां प्रतिनिधिभिः च विपण्य-विनियमन-राज्य-प्रशासने अनुबन्धे हस्ताक्षरं कृतम् अस्मिन् कार्यक्रमे राज्यप्रशासनस्य बाजारविनियमनस्य उपनिदेशकः बाई किङ्ग्युआन् उपस्थितः आसीत् ।
"आत्म-अनुशासन-सम्मेलनं" बाजार-विनियमनार्थं राज्य-प्रशासनेन आरब्धं, आयोजितं, प्रचारितं च भवति, एतत् एकं प्रतिबद्धता-दस्तावेजं यत् प्रत्येकं ई-वाणिज्य-मञ्चः स्वेच्छया आत्म-अनुशासनस्य विषये हस्ताक्षरं करोति, कार्यान्वितं च करोति । एतत् दस्तावेजं ई-वाणिज्यमञ्चानां बौद्धिकसम्पत्तिसंरक्षणदायित्वस्य पूर्तये विशिष्टानि आवश्यकतानि स्पष्टीकरोति, तथा च चीनगणराज्यस्य व्यापारचिह्नकानूनस्य चीनगणराज्यस्य ई-वाणिज्यकानूनस्य च प्रासंगिकप्रावधानानाम् संचालनक्षमतां वर्धयति। ई-वाणिज्यमञ्चानां बहुमतेन मञ्चव्यवस्थानियमेषु अधिकं सुधारः करणीयः, कार्यप्रक्रियासु परिष्कारः करणीयः, स्वप्रतिबद्धतानुसारं बौद्धिकसम्पत्त्याधिकारस्य रक्षणार्थं च अधिकप्रभाविणः उपायाः करणीयाः सर्वेषु स्तरेषु विपण्यनियामकप्राधिकारिभिः मार्गदर्शनं पर्यवेक्षणं च सुदृढं कर्तव्यं यत् सम्मेलनस्य सामग्रीः प्रभावीरूपेण कार्यान्विता भवति इति सुनिश्चितं भवति।
हस्ताक्षरसमारोहे मञ्चकम्पनीनां प्रतिनिधिभिः "आत्म-अनुशासन-सम्मेलनं" पठित्वा वक्तव्यं दत्तम् । हस्ताक्षर-कार्यक्रमे राज्य-बजार-विनियमन-प्रशासनस्य तथा राज्य-बौद्धिक-संपदा-संरक्षण-विभागस्य सम्बन्धित-विभाग-ब्यूरो-योः उत्तरदायी-सहचराः हस्ताक्षर-कार्यक्रमे उपस्थिताः आसन्।
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति भवति, उपभोक्तारः cctv.com इत्यस्य "woodpecker consumer complaint platform" इत्यस्य माध्यमेन अपि ऑनलाइन शिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया