समाचारं

क्षिया बाओलोङ्गः ली जियाचाओ इत्यनेन सह मिलति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के अपराह्णे मध्यहाङ्गकाङ्ग-मकाओ-कार्यालयस्य निदेशकः, राज्यपरिषदः हाङ्गकाङ्ग-मकाओ-कार्यालयस्य निदेशकः च क्षिया बाओलोङ्गः हाङ्गकाङ्ग-विशेषप्रशासनिकस्य मुख्यकार्यकारीणां सह बीजिंग-नगरे मिलितवान् क्षेत्रं, ली जियाचाओ, यः बीजिंग·हाङ्गकाङ्ग आर्थिकसहकारसंगोष्ठीयां निवेशं च हाङ्गकाङ्गप्रवर्धनसम्मेलने भागं ग्रहीतुं बीजिंगनगरे आसीत्।

क्षिया बाओलोङ्ग इत्यनेन मुख्यकार्यकारी ली जियाचाओ इत्यस्य कार्यस्य, एसएआर-सर्वकारस्य च पूर्णतया पुष्टिः कृता । सः अवदत् यत् एसएआर-शासनदलः राष्ट्रपति-शी जिनपिङ्गस्य महत्त्वपूर्णभाषणानां निर्देशानां च भावनां दृढतया कार्यान्वयति, उत्तरदायित्वं ग्रहीतुं साहसं करोति, उत्तमं करोति, अर्थव्यवस्थायाः विकासाय च प्रयतते, उद्यमानाम् प्रतिभानां च कृते प्रबलतया स्पर्धां करोति, वेदनानां समाधानार्थं प्रयतते च difficulties of people's livelihood, and strives to strengthen international exchanges and cooperation in order to स्पष्टसुधारसंकल्पना तथा व्यावहारिकसुधारपरिपाटाः, एकैकं वस्तु केन्द्रीकृत्य, प्रभावीरूपेण नूतनप्रगतिं प्राप्तुं नूतनं वातावरणं च दर्शयितुं एसएआर-कार्यं प्रवर्धयिष्यन्ति।

ज़िया बाओलोङ्ग इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारान् अधिकव्यापकरूपेण गभीरीकरणाय चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च समग्रव्यवस्था कृता, येन हाङ्गकाङ्गस्य कृते उत्तमविकासः प्राप्तुं दुर्लभः अवसरः अपि प्राप्यते। केन्द्रसर्वकारः "एकदेशः, द्वौ प्रणाल्याः" नीतिं अविचलतया कार्यान्वयिष्यति तथा च चीनीशैल्या आधुनिकीकरणे भागं ग्रहीतुं समर्थनं च कर्तुं नूतनविकासस्थितिं निर्मातुं हाङ्गकाङ्गस्य अद्वितीयस्थितेः लाभस्य च लाभं ग्रहीतुं समर्थनं करिष्यति। मम विश्वासः अस्ति यत् एसएआर-सर्वकारः निश्चितरूपेण सीपीसी-केन्द्रीयसमितेः तृतीय-पूर्ण-सत्रस्य लाभं ग्रहीतुं, समाजस्य सर्वेषां क्षेत्राणां एकीकरणं, नेतृत्वं च कर्तुं समर्थः भविष्यति यत् ते सक्रियरूपेण परिवर्तनं स्वीकुर्वन्ति, प्रतिक्रियां ददति, परिवर्तनं च अन्वेष्टुं, विभिन्नक्षेत्रेषु सुधारान् सक्रियरूपेण निरन्तरं च प्रवर्तयितुं शक्नुवन्ति | , ठोसविषयेषु ध्यानं दत्त्वा व्यावहारिकपरिणामेषु ध्यानं ददातु, तथा च देशे सुधारान् अधिकं व्यापकरूपेण गभीरं कुर्वन्तु तथा च बाह्यजगति उच्चस्तरीय उद्घाटनस्य विस्तारं कुर्वन्तु अधिकानि उपलब्धयः दर्शयन्तु। आशास्ति यत् हाङ्गकाङ्ग-समाजस्य सर्वे क्षेत्राः, विशेषतः व्यापारिकसमुदायः उद्यमिनः च, कानूनानुसारं देशस्य शासने मुख्यकार्यकारीणां, एसएआर-सर्वकारस्य च दृढतया समर्थनं करिष्यन्ति, अवसरान् ग्रहीतुं, अर्थव्यवस्थायाः कृते युद्धं कर्तुं, एकरूपेण एकीकृत्य, निर्माणे संलग्नाः भवन्ति, विकासं च इच्छन्ति, तथा च हाङ्गकाङ्गस्य प्रति स्वदेशभक्तिं प्रेम च ठोसव्यावहारिककार्येषु परिणमयन्ति, हाङ्गकाङ्गस्य शासनात् समृद्धिपर्यन्तं परिवर्तनं प्रवर्धयितुं मिलित्वा कार्यं कुर्वन्ति, तथा च सशक्तस्य निर्माणस्य महान् कार्ये नूतनं अधिकं च योगदानं ददति देशं चीनीयशैल्या आधुनिकीकरणेन राष्ट्रस्य कायाकल्पं च।

केन्द्रीयहाङ्गकाङ्ग-मकाओ-कार्यालयस्य तथा राज्यपरिषदः हाङ्गकाङ्ग-मकाओ-कार्यालयस्य दैनिककार्यस्य प्रभारी उपनिदेशकः झोउ जी, हाङ्गकाङ्ग-एसएआर-सर्वकारस्य वित्तीयसचिवः पौल-चान् च सभायां भागं गृहीतवन्तः