समाचारं

वाङ्ग चुकिन् इत्यस्य परीक्षा एकः गरमविषयः आसीत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के बीजिंग-जियानोङ्ग-क्रीडाविद्यालये २०२४ तमस्य वर्षस्य सार्वजनिकनियुक्तिपरिणामस्य घोषणां प्रकाशितवती । घोषणया ज्ञातं यत् राष्ट्रिय टेबलटेनिस् पुरुषक्रीडकः वाङ्ग चुकिन् अपि तेषु आसीत् । वाङ्ग चुकिन् इत्यस्य कृते निःसंदेहं शुभसमाचारः अस्ति यत् भविष्ये निवृत्तेः अनन्तरम् अपि सः स्थिरं कार्यं प्राप्तुं शक्नोति, सार्वजनिकसंस्थायाः कर्मचारिणां व्यवहारं च आनन्दयितुं शक्नोति। एषा वार्ता न केवलं तस्य प्रशंसकान् उत्साहितं करोति, अपितु बहुसंख्यकक्रीडकानां करियर-संक्रमणस्य कृते नूतनान् विचारान् अपि प्रदाति ।

तस्मिन् एव दिने राज्यक्रीडासामान्यप्रशासनेन आयोजिते पत्रकारसम्मेलने सर्वचीनक्रीडाप्रतिष्ठानः, चीनप्रशान्तबीमासमूहः, अन्तासमूहः, चीनक्रीडाउद्योगसमूहः च संयुक्तरूपेण "आजीवनगारण्टीदानपरियोजनायाः आरम्भं करिष्यन्ति" इति घोषितवन्तः उत्तमाः क्रीडकाः", यत् पेरिस-आधारितं प्रदास्यति ओलम्पिकक्रीडायां शीर्षत्रयः उत्कृष्टाः क्रीडकाः आजीवनं बीमाकोषं क्रियन्ते तथा च क्रीडकस्य ६० वर्षाणि यावत् आयुषः प्राप्तेः अनन्तरं तेषां मृत्युपर्यन्तं बीमाकोषं प्राप्तुं शक्नुवन्ति।ओलम्पिकक्रीडायां प्रथमस्थानं प्राप्तवान् एथलीट् क्रीडाः प्रतिमासं ६,००० युआन् प्राप्तुं शक्नुवन्ति, द्वितीयस्थाने स्थितः क्रीडकः प्रतिमासं ६,००० युआन्, तृतीयस्थानस्य क्रीडकः प्रतिमासं ४,००० युआन् प्राप्तुं शक्नोति । एण्टा समूहस्य प्रभारी प्रासंगिकः व्यक्तिः आशां प्रकटितवान् यत् एषा जनकल्याणपरियोजना एथलीट्-चिन्तानां निवारणाय व्यापकं समर्थनं दातुं शक्नोति। एषः अपि उद्यमानाम् सामाजिकशक्तीनां च क्रीडकसंरक्षणे भागं ग्रहीतुं महत्त्वपूर्णः प्रयासः अस्ति, मम देशस्य क्रीडकसंरक्षणव्यवस्थायाः अग्रे सुधारार्थं च महत् महत्त्वम् अस्ति

परन्तु अस्य परियोजनायाः मानकनिर्धारणात् एतत् द्रष्टुं न कठिनं यत् मम देशस्य क्रीडकसंरक्षणव्यवस्थायां अद्यापि गभीरतायां विस्तारे च बहवः दोषाः सन्ति केचन नेटिजनाः गणनां कृतवन्तः यत् "यदि सः ८० वर्षाणि यावत् जीवति चेदपि स्वर्णपदकस्य क्रीडकः केवलं कुलम् १४.४ लक्षं प्राप्स्यति। यदि एतत् बीजिंग-शाङ्घाई-नगरयोः स्थापनं स्यात् तर्हि सः शौचालयं अपि न स्वीकुर्यात्! तथा च एतत् केवलं ओलम्पिकक्रीडायां शीर्षत्रयस्य क्रीडकानां कृते एव, परन्तु ते केवलं सम्पूर्णस्य क्रीडकसमूहस्य अत्यल्पसङ्ख्यायाः एव भागं धारयन्ति। अधिकांशस्य क्रीडकानां कृते ये सम्मानं श्रेणीं च न प्राप्तवन्तः, तेषां रक्षणं कुत्र अस्ति ?

एकदा एकः अवकाशप्राप्तः क्रीडकः सामाजिकमाध्यमेषु लिखितवान् यत् "अस्माकं यत् आवश्यकं तत् दूरस्थप्रतिज्ञा न, अपितु परिचर्या समर्थनं च यत् अधुना वयं अनुभवितुं शक्नुमः। अस्माकं यत् आवश्यकं तत् उत्तमप्रशिक्षणस्थितयः अधिकवैज्ञानिकप्रशिक्षणविधयः च। उत्तमं चिकित्सासंरक्षणं, तथैव करियरं च निवृत्तेः अनन्तरं योजनां कौशलप्रशिक्षणं च "एतत् अनेकेषां क्रीडकानां आकांक्षां अपि व्यक्तं करोति।" अधिकांशस्य क्रीडकानां कृते निवृत्तेः अनन्तरं सुचारुतया संक्रमणं कर्तुं, नूतनानि कौशल्यं ज्ञातुं, जीवने नूतनां दिशं च कथं सुचारुतया सहायतां कर्तुं शक्यते इति अस्मिन् स्तरे सर्वाधिकं यथार्थं वस्तु अस्ति

(स्रोतः - रेड नेट)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया