समाचारं

जर्मनीदेशः युक्रेनदेशाय अन्यत् गुरुशस्त्रं प्रयच्छति, यत्र २२ तेन्दुआटङ्काः सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:12
१९ सितम्बर् दिनाङ्के जर्मनीसङ्घीयसर्वकारस्य जालपुटे प्रकाशितस्य नवीनतमसूचनानुसारं जर्मनीदेशेन पुनः २२ पैन्थरटङ्काः ३ "चीता"विमानविरोधीटङ्काः च युक्रेनदेशं प्रति वितरिताः पैन्थरटङ्कानां वितरणं जर्मनी-देशयोः संयुक्तयोजनायाः भागः अस्ति डेन्मार्क . तदतिरिक्तं युक्रेनदेशे ६०,००० तः अधिकाः १५५ मि.मी.कैलिबरस्य तोपगोलानि अपि प्राप्तानि, जर्मनीदेशात् स्थानान्तरितानां लघुशस्त्रगोलाबारूदानां १० लक्षं गोलानि च प्राप्तानि
समाचारानुसारं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य जर्मनीदेशः अमेरिका-देशस्य पश्चात् युक्रेन-देशाय शस्त्राणां आपूर्तिकर्तानां द्वितीयः बृहत्तमः देशः अस्ति । एतावता जर्मनीदेशेन युक्रेनदेशं प्रति ५.२ अर्ब यूरोतः अधिकं सैन्यसामग्री प्रेषिता, यत् प्रायः ४१ अरब युआन् इत्यस्य बराबरम् अस्ति ।
रूसस्य रक्षामन्त्रालयेन १९ तमे दिनाङ्के ज्ञापितं यत् गतदिने रूसीसेना डोनेत्स्क्-नगरस्य जॉर्जिएव्का-ग्रामस्य नियन्त्रणं कृत्वा, अनेकदिशि सामरिक-मुद्रां सुदृढं कृत्वा, अनुकूल-अग्रस्थानानि धारयति, युक्रेन-सेना-गुप्तचर-संस्थायाः एकस्य यूनिट्-इत्यस्य उपरि आक्रमणं च कृतवती निदेशालयः प्रमुखाः रेडियोसञ्चारकेन्द्राः अन्ये च लक्ष्याः। कुर्स्क्-नगरस्य दिशि रूसीसेना आक्रमणं निरन्तरं कृतवती । युक्रेन-सेना बहुवारं विभिन्नदिशि रूसी-आक्रमणं भङ्गयितुं प्रयत्नं कृतवती, पराजिता च ।
तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धप्रतिवेदनं प्रकाशितं यत् तस्य दिवसस्य अपराह्णपर्यन्तं अग्रपङ्क्तिक्षेत्रेषु कुलम् ९५ युद्धानि अभवन् खार्कोवस्य दिशि रूसीसेना वोल्चान्स्क्-नगरे युक्रेन-सेनायाः स्थाने आक्रमणं कर्तुं प्रयत्नं कृतवती । पोक्रोव्स्क्-कुलाखोवो-नगरयोः दिशि अद्यापि भयंकरः युद्धः प्रचलति । युक्रेनदेशस्य क्षेपणास्त्र-तोप-एककैः रूसीसैन्यकमाण्डपोस्ट्, कार्मिक-उपकरण-सान्द्रीकरणक्षेत्रम् इत्यादिषु महत्त्वपूर्णलक्ष्येषु आक्रमणं कृतम् ।
सम्पादकः चेन जियावेन्
सम्पादकः याओ ले
प्रतिवेदन/प्रतिक्रिया