समाचारं

सूचनासेवाप्रदातृद्वयं हस्तं मिलित्वा "बाजारं उद्घाटितवन्तौ" यिन झीजी इत्यस्य दैनिकसीमाद्वयं जितुम्, व्यापारे सशक्तं गठबन्धनं? अथवा ऋणं गृहीतेन मार्गेण सार्वजनिकं गच्छति वा?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, २० सितम्बर (रिपोर्टरः चेन् जुन्लान् तथा झाओ सिन्रुई)स्टॉक-दत्तांशं प्रदातुं एपीपी-रूपेण "कैपैला" इत्यनेन सूचीबद्ध-कम्पनी यिन्झिजी-इत्यनेन सह "विवाहस्य" कारणेन बाजारस्य ध्यानं आकर्षितम् अस्ति । अस्य विलयस्य अधिग्रहणस्य च कारणेन यिन्झिजी इत्यनेन आर्थिकं ध्यानमपि आकर्षितम्, तया च क्रमशः दैनिकसीमाद्वयं उत्थापितं ।

१८ सितम्बर् दिनाङ्के यिन्झिजी इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकाः भागधारकाः वास्तविकनियन्त्रकाः च झाङ्ग ज़ुएजुन्, चेन् क्षियाङ्गजुन्, ली जुन् च झूओ हैहाङ्ग इत्यनेन सह शेयरहस्तांतरणसम्झौते हस्ताक्षरं कृतवन्तः, तथा च सम्झौते स्थानान्तरणद्वारा कम्पनीयाः ४९.४६२ मिलियनं धनं ज़ुओ हैहाङ्ग इत्यस्मै स्थानान्तरयितुं योजनां कृतवन्तः विक्रयसीमा विना व्यापारयोग्याः भागाः नास्ति, येषां भागः कुलशेयरपुञ्जस्य ७% भागः भवति ।

यिन्झिजी इत्यस्य भागधारकसंरचनायाः आधारेण यदि एषः लेनदेनः सफलः भवति तर्हि झूओ हैहाङ्गः यिन्झिजी इत्यस्य तृतीयः बृहत्तमः भागधारकः भविष्यति

अयं व्यवहारः एतावत् दृष्टिगोचरः इति कारणं अस्ति यत् झूओ हैहाङ्गस्य अन्यपरिचयः अस्ति यत् गुआंगझौ कैपान्ला नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संस्थापकः कानूनीप्रतिनिधिः च इति नाम्ना तस्य भागधारकानुपातः ४२.८८% इत्येव अधिकः अस्ति तथापि, यिन्झिजी इत्यस्य "सूचनाप्रौद्योगिकी-कम्प्यूटर-सॉफ्टवेयर-उद्योग-अनुप्रयोग-सॉफ्टवेयर" श्रेणी-कम्पनीभिः "मुक्त-बाजारेन" सह टकरावः अभवत्, तदा स्फुलिङ्गाः उत्पन्नाः, अपि च अपेक्षां न अतिक्रान्ताः भवितुम् अर्हन्ति

ज्ञातव्यं यत् यिन्झिजी इत्यस्य पूर्व एशिया किआनहाई सिक्योरिटीज इत्यस्य २६.१% इक्विटी अस्ति तथा च पूर्व एशिया किआनहाई सिक्योरिटीज इत्यस्य सामरिकभागधारकः अस्ति यिन्झिजी-शेयरस्य स्थानान्तरणस्य विषये, अस्य इक्विटी-हस्तांतरणस्य अनन्तरं, यिन्झिजी वित्तीय-प्रौद्योगिक्याः क्षेत्रे स्वव्यापारस्य अधिकविस्तारार्थं "खुले-बाजारस्य" संसाधनानाम्, मञ्चस्य च उपयोगं करिष्यति वा इति अपि निरन्तरं ध्यानस्य योग्यम् अस्ति

२० सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं यिन्झिजी १२.३१ युआन् इति मूल्ये बन्दः अभवत्, यत् द्वौ दिवसौ यावत् क्रमशः दैनिकसीमायां अस्ति । व्यापारस्य परिमाणं १.४४२९ मिलियन लॉट् आसीत्, कारोबारः १.७३२ बिलियन युआन् आसीत् । ड्रैगन एण्ड् टाइगर सूचीतः प्राप्तानि आँकडानि दर्शयन्ति यत् संस्थानां शुद्धविक्रयः १७ कोटि युआन्, शेन्झेन् स्टॉक कनेक्ट् इत्यस्य शुद्धविक्रयः ४.६८०७ मिलियन युआन्, विक्रयविभागस्य आसनानां कुलशुद्धक्रयणं १०५ मिलियन युआन् च अभवत्

सर्वाधिकक्रयराशियुक्तेषु शीर्षपञ्चषु ​​न्याय्य, ते चीनव्यापारिणः प्रतिभूति fuzhou liuyi मध्यमार्गविक्रयविभागः, guotai junan प्रतिभूति heyuan yuewang एवेन्यू विक्रयविभागः, shenzhen स्टॉक कनेक्ट विशेषः, tianfeng प्रतिभूति hangzhou jiaogong सड़क विक्रयविभागः तथा dongxing प्रतिभूति hefei qian shanlu च सन्ति कुलव्यवहारस्य ८.५६% भागः विक्रयविभागः आसीत् । उष्णधनेन मालस्य व्यापकं लक्षणं दृश्यते ।

अद्य मार्केटस्य बन्दीकरणानन्तरं यिन्झिजी नियमितरूपेण असामान्यं स्टॉकव्यापारस्य उतार-चढावस्य विषये घोषणां कृतवान् यत् कम्पनीयाः आत्मपरीक्षणानन्तरं न्यायपूर्णसूचनाप्रकटीकरणस्य उल्लङ्घनं न अभवत् इति। अस्य सम्झौतेः स्थानान्तरणेन कम्पनीयाः नियन्त्रणे परिवर्तनं न भविष्यति ।

यिन्झिजी-नगरस्य व्यापारः "मुक्त-विपणनम्" इत्यस्य व्यापारेण सह अत्यन्तं सदृशः अस्ति ।

यिनझीजी मे २०१० तमे वर्षे जीईएम इत्यत्र सूचीकृतम् आसीत् ।इदं एकः उद्यमः अस्ति यः वित्तीयसंस्थाभ्यः, अन्तर्जालवित्तीयकम्पनीभ्यः, व्यक्तिगतग्राहकेभ्यः च व्यापकं नवीनवित्तीयप्रौद्योगिकीसेवाः प्रदाति वाणिज्यस्य प्रमुखव्यापारक्षेत्राणि। zhuohaihang इत्यस्य सहायककम्पनी guangzhou kaipanla network technology co., ltd., सॉफ्टवेयर तथा सूचना प्रौद्योगिकी सेवा उद्योगस्य अन्तर्गतम् अस्ति ।

संवाददाता कङ्कणं कृत्वा ज्ञातवान् यत् द्वयोः कम्पनीयोः व्यापारेषु बहु साम्यं वर्तते। मूलव्यापारस्य दृष्ट्या यिन्झिजी तथा "मुक्तबाजार" इत्येतौ द्वौ अपि वित्तीयप्रौद्योगिकीसेवाः सन्ति । "ओपन मार्केट" द्वारा प्रदत्तासु सेवासु स्टॉक डाटा एपीपी एप्लिकेशनं समावेशितम् अस्ति यत् एप्लिकेशनं आधिकारिकतया 20 दिसम्बर 2016 दिनाङ्के प्रारब्धम् आसीत् एप्लिकेशन स्टोरेन दत्तं एप्लिकेशन पोजीशनिंग् "मोबाइल स्टॉक ट्रेडिंग सॉफ्टवेयर" अस्ति, यत् उपयोक्तृभ्यः मार्केट् तर्कस्य विषये निःशुल्कं सूचनां प्रदाति , पूंजीप्रवृत्तिः, निवेशस्य अवसराः अन्यसेवाः च। यिन्झिजी मुख्यतया वित्तीय-उद्योगाय सॉफ्टवेयर-उत्पादं प्रदाति, यत् मुख्यतया सूचनासेवासु प्रतिबिम्बितम् अस्ति ।

समानव्यापाराणां सन्दर्भे यिन्झिजी इत्यत्र ज़ुओ हैहाङ्गस्य निवेशः स्वाभाविकतया अटकलबाजीं जनयति स्म । कथं द्वयोः व्यावसायिकपूरकत्वं प्राप्तुं शक्यते, विपण्यस्थानं च अधिकं उद्घाटयितुं शक्यते? किं नूतनाः व्यापारविस्तारयोजनाः सन्ति ? अस्मिन् विषये फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य एकः संवाददाता यिनझीजी इत्यस्य विषये ज्ञातवान् प्रासंगिककम्पनीकर्मचारिणः अवदन् यत् यिनझीजी इत्यत्र झूओ हैहाङ्गस्य निवेशः मुख्यतया कम्पनीयाः भविष्यस्य विकासस्य सम्भावनायाः विषये तस्य आशावादस्य कारणेन अभवत्। भविष्ये रणनीतिकसहकार्यं भविष्यति वा इति विषये, यावत् पक्षद्वयं कम्पनीद्वयस्य व्यावसायिकविकासस्य समन्वयस्य च विषये संवादं कर्तुं न शक्नोति तावत् यावत् प्रतीक्षा आवश्यकी भवेत्।

अस्य इक्विटी-हस्तांतरणस्य समाप्तेः निःसंदेहं यिन्झिजी-इत्यस्य भविष्यस्य विकासे निश्चितः प्रभावः भविष्यति । यिन्झिजी इत्यस्य शेयरमूल्यं १९, २० सितम्बर् दिनाङ्के दैनिकसीमायां बन्दं जातम्, यत् अस्मिन् इक्विटीपरिवर्तने मार्केट् इत्यस्य उच्चं ध्यानं दर्शयति।

धनं ऋणं ग्रहीतुं अभिप्रायः ?

यिन्झिजी इत्यस्मिन् ज़ुओ एच्एनए इत्यस्य निवेशस्य विषये अपि मार्केट् अफवाः सन्ति यत् इक्विटी स्थानान्तरणे पृष्ठद्वारसूचीकरणं सम्मिलितं भवितुम् अर्हति।

अस्मिन् विषये xiangyinzhijie कर्मचारिभिः स्पष्टतया वित्तीयसंबद्धप्रेसतः संवाददातृभ्यः पृष्ठद्वारस्य अफवाः अङ्गीकृताः, तथा च उक्तं यत् स्थानान्तरणेन नियन्त्रणभागधारकेषु वास्तविकनियन्त्रकेषु च परिवर्तनं न भविष्यति, न च कम्पनीयाः शासनसंरचनायाः महत्त्वपूर्णः प्रभावः भविष्यति तथा च चलति कार्याणि .

यिन ज़िजी इत्यस्य प्रतिक्रियायाः अतिरिक्तं, प्रासंगिकनीतिमार्गदर्शिकैः सह मिलित्वा, पृष्ठद्वारस्य दुराचारस्य निवारणार्थं, उद्यमानाम् वर्तमानपृष्ठद्वारसूचीकरणं पर्यवेक्षणेन न प्रोत्साहितं भवति अतः सहसंबन्धः न्यूनः भवति । परन्तु द्वयोः पक्षयोः विलयः पुनर्गठनं च अन्यः विषयः अस्ति ।

निवेशकानां कृते एतत् इक्विटी-हस्तांतरणं तथा च मार्केट्-अफवाः यिन्झिजी-इत्यस्य शेयर-मूल्ये अल्पकालीन-प्रभावं जनयितुं शक्नुवन्ति । दीर्घकालं यावत् कम्पनीयाः मौलिकता, व्यावसायिकविकासः च शेयरमूल्यं प्रभावितं कुर्वन्तः प्रमुखाः कारकाः भविष्यन्ति । निवेशकाः निवेशनिर्णयकाले कम्पनीयाः वित्तीयस्थितिः, उद्योगसंभावनाः, सम्भाव्यव्यापारसहकार्यस्य अवसराः च पूर्णतया विचारणीयाः।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता चेन् जुन्लान्, झाओ सिन्रुई च)
प्रतिवेदन/प्रतिक्रिया