समाचारं

१८ तमे मेयरस्य आर्थिकपरामर्शदातृसमूहसभायां ध्यानं ददातु|द्वयोः “नवमित्रयोः” योजनेन, तेषां उत्पत्तिः का अस्ति?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् तः २७ सितम्बर् पर्यन्तं १८ तमे चोङ्गकिङ्ग्-मेयरस्य अन्तर्राष्ट्रीय-आर्थिक-परामर्श-समूहस्य सभा आधिकारिकतया भविष्यति | वर्तमानस्य मेयरस्य सल्लाहकारसमूहे द्वौ नूतनौ परामर्शदातृकम्पनौ योजितौ स्तः : stmicroelectronics तथा cheung kong industries इति तेषां उत्पत्तिः किम्?
एसटीमाइक्रोइलेक्ट्रॉनिक्स
▲stmicroelectronics द्वारा प्रदर्शितानि चिप् उत्पादानि। चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
stmicroelectronics विश्वस्य बृहत्तमेषु अर्धचालककम्पनीषु अन्यतमः अस्ति तथा च विश्वस्य पञ्चमः बृहत्तमः अर्धचालकघटकनिर्माता अस्ति, यस्य उद्योगे सर्वाधिकं व्यापकं उत्पादनपङ्क्तिषु अन्यतमम् अस्ति सम्प्रति एसटीमाइक्रोइलेक्ट्रॉनिक्स् चीनदेशे प्रायः ४० वर्षाणि यावत् गभीररूपेण संलग्नः अस्ति, मुख्यभूमिचीनदेशे अस्य १६ कार्यालयानि ५,४०० कर्मचारी च सन्ति, तथैव शेन्झेन्-नगरे पृष्ठभागस्य निर्माणकारखानम् अपि अस्ति
stmicroelectronics’ इत्यस्य chongqing इत्यनेन सह सम्बन्धः जून २०२३ तमे वर्षे आरब्धः ।तस्मिन् समये stmicroelectronics इत्यनेन आधिकारिकतया घोषितं यत् सः sanan optoelectronics इत्यनेन सह chongqing इत्यत्र संयुक्त उद्यमनिर्माणसंस्थानं स्थापयति यत् ८-इञ्च् sic उपकरणानां बृहत्-परिमाणेन सामूहिक-उत्पादनं करिष्यति
संयुक्तोद्यमसंयंत्रस्य कुलनिर्माणव्ययः प्रायः ३.२ अरब अमेरिकीडॉलर् इति अनुमानितम् अस्ति, यस्य क्षेत्रफलं ४६२ एकर्, कुलनिर्माणक्षेत्रं च २६५,००० वर्गमीटर् अस्ति, एतस्य निर्माणं एकस्मिन् चरणे भविष्यति, उत्पादनं च भविष्यति phases.
परियोजना २०२४ तमस्य वर्षस्य अन्ते परीक्षणनिर्माणं आरभ्य २०२५ तमस्य वर्षस्य मध्यभागे सामूहिकं उत्पादनं प्राप्तुं, २०२८ तमे वर्षे पूर्णतया सम्पन्नं च भविष्यति ।कारखानस्य पूर्णक्षमतायाः अनन्तरं प्रति सप्ताहः।
कार्यान्वयनपरियोजनानां अतिरिक्तं एसटीमाइक्रोइलेक्ट्रॉनिक्सः चोङ्गकिंगस्य कृते एकीकृतसर्किटप्रतिभानां संवर्धनार्थं अपि प्रतिबद्धः अस्ति । अस्मिन् वर्षे एप्रिलमासे stmicroelectronics तथा trina intelligent control technology (chongqing) co., ltd इत्यनेन संयुक्तरूपेण इन्स्टिट्यूट् आफ् सॉफ्टवेयर इन्जिनियरिङ्ग् इत्यस्मिन् मुक्तप्रयोगशालायाः अनावरणं कृतम् इयं मुक्तप्रयोगशाला चीनदेशे gnss (global navigation satellite system) क्षेत्रे stmicroelectronics इत्यस्य प्रथमः प्रतिभाप्रशिक्षणस्य आधारः अस्ति ।
stmicroelectronics इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् पश्चिमक्षेत्रस्य आर्थिककेन्द्रत्वेन chongqing इत्यस्य न केवलं अद्वितीयं भौगोलिकं स्थानं वर्तते, अपितु अनेके उच्चप्रौद्योगिकीयुक्ताः उद्यमाः नवीनप्रतिभाः च एकत्र आनयन्ति अत एव कम्पनी स्थापनं कर्तुं चयनं कृतवती अत्र संयुक्तं मुक्तप्रयोगशाला । भविष्ये आशास्ति यत् एषा प्रयोगशाला बहुक्षेत्राणि उद्योगानि च संयोजयति सेतुः भवितुम् अर्हति, उन्नतप्रौद्योगिकीनां व्यापकप्रयोगं प्रवर्धयितुं शक्नोति, सम्पूर्णस्य उद्योगस्य स्थायिविकासस्य सेवां कर्तुं शक्नोति, उद्योगस्य शिक्षायाश्च एकीकरणाय ठोससमर्थनं दातुं शक्नोति च।
चेउङ्ग काङ्ग होल्डिंग्स
▲महानगरीय प्राच्य प्लाजा। चित्र स्रोतः सीसीटीवी (चित्रं युझोङ्ग जिला संस्कृतिपर्यटन आयोगेन प्रदत्तम्)
हाङ्गकाङ्ग-देशे सुप्रसिद्धः बहुराष्ट्रीय-उद्यमः इति नाम्ना चेउङ्गकाङ्ग-होल्डिङ्ग्स्-व्यापारे ऊर्जा, जल-उपचारः, रेल-वाहन-पट्टेदारी इत्यादिषु आधारभूतसंरचना-व्यावहारिक-सम्पत्त्याः व्यवसायः अन्तर्भवति .
चोङ्गकिङ्ग् इति नगरं यत्र याङ्गत्से नदी औद्योगिकं पूर्वं दक्षिणपश्चिमक्षेत्रे निवेशं कृतवान्, यत्र वाणिज्यम्, अचलसम्पत्, रसदम् इत्यादीनि सन्ति । तेषु मेट्रोपोलिटन प्लाजा, चोङ्गकिङ्ग्-नगरस्य प्रथमः व्यापकः बृहत्-परिमाणस्य शॉपिंग-मॉलः, १९९३ तमे वर्षे हाङ्गकाङ्ग-हचिसन-व्हाम्पोआ-रियल-एस्टेट्-कम्पनी, चेउङ्ग-काङ्ग-होल्डिङ्ग्स् (समूह)-कम्पनी च संयुक्तरूपेण निवेशितः, स्थापितः च
२०२१ तमे वर्षात् मेट्रोपोलिस ओरिएंटल प्लाजा इत्यनेन "बटरफ्लाई परियोजना" आरब्धा, यत्र मॉलस्य समग्ररूपान्तरणं कृत्वा कोटिकोटि युआन् निवेशः कृतः अस्ति उच्च-अन्त-ब्राण्ड-नेतृत्वं, अन्तर्राष्ट्रीय-फैशन-एकीकरणं, पर्वत-नगरस्य लक्षणानाम् व्याख्या च .
“watson’s” इति ब्राण्ड् यत् नागरिकाः प्रायः व्यापारिकजिल्हेषु पश्यन्ति तस्य उत्पत्तिः अपि cheung kong holdings इत्यस्मात् अभवत् । अवगम्यते यत् chongqing watsons personal products store co., ltd. इत्यस्य स्थापना जून २०१० तमे वर्षे अभवत् वर्तमानकाले chongqing इत्यस्मिन् watsons इत्यनेन १०९ भण्डाराः उद्घाटिताः, २०२४ तमे वर्षे च ६ अधिकानि भण्डाराणि उद्घाटयितुं योजना अस्ति
याङ्गत्से नदी उद्योगाः अपि चोङ्गकिङ्ग्-नगरस्य प्रमुखस्य गलियारस्य निर्माणे योगदानं दत्तवन्तः । उदाहरणार्थं, गतवर्षस्य अगस्तमासे "चोङ्गकिंग-शेन्झेन् प्रीमियम एक्स्प्रेस्" इति समूहस्य सहायककम्पनी यांयन् इन्टरनेशनल् कंटेनर टर्मिनल् कम्पनी लिमिटेड् इत्यनेन भागं गृहीतवती, प्रथमवारं चोङ्गकिंगस्य शापिङ्ग्बा तुआन्जी ग्रामस्थानकात् शेन्झेन्-नगरस्य यांतियन्-बन्दरक्षेत्रे आगता अस्याः रेलयानस्य प्रक्षेपणेन चेङ्गडु-चोङ्गकिंग-युग्मनगर-आर्थिकवृत्तस्य गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य च मध्ये नूतनः आर्थिक-व्यापार-सम्बन्धः स्थापितः वर्तमान समये रेलयानेन प्रायः ३० कोटि युआन् मालमूल्येन सह २००० तः अधिकानि टीईयू परिवहनं कृतम् अस्ति मुख्याः उत्पादाः ऑटो भागाः, मोटरसाइकिलस्य भागाः, द्रवस्फटिकप्रदर्शनयन्त्राणि, दैनिकावश्यकवस्तूनि इत्यादयः सन्ति
चेउङ्ग् काङ्ग् होल्डिङ्ग्स् इत्यस्य मुख्यव्यापारः अचलसम्पत् अस्ति, चोङ्गकिङ्ग्-नगरे तस्य उपस्थितिः स्वाभाविकतया अपरिहार्यः अस्ति । अवगम्यते यत् समूहस्य सहायककम्पनी हचिसन रियल एस्टेट् इत्यनेन चोङ्गकिङ्ग्-नगरे पञ्च रियल एस्टेट् परियोजनानि विकसितानि निर्मिताः च, यत्र बेवर्ली हवेली, कोरल् वाटरफ्रण्ट्, युफेङ्ग्, यिकुई मनोर, युएहु गार्डन् च सन्ति, यत्र कुलनिवेशः २१.७ अरब युआन्, ए २.१३ मिलियन वर्गमीटर् अधिकस्य सम्पन्नक्षेत्रम् । चोङ्गकिङ्ग्-नगरस्य कुलसम्पत्तयः २०२३ तमे वर्षे १२.८ अरब आरएमबी-अधिकं भविष्यति ।
सम्बन्धित समाचार
अस्य मासस्य २६ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं १८ तमे चोङ्गकिङ्ग्-नगरपालिकायाः ​​अन्तर्राष्ट्रीय-आर्थिक-परामर्शदातृसमूहस्य सभा भविष्यति
प्रतिवेदन/प्रतिक्रिया