समाचारं

फलवृक्षस्य बलात् विध्वंसनस्य उपकाउण्टीप्रमुखः "१४ वर्षे मण्डलजनकाङ्ग्रेसस्य सदस्यः अभवत्"? पुनः आरम्भं परिवर्तितम्? स्थानीय प्रतिक्रिया

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, ये काउण्टी, पिंगडिंगशान् सिटी, हेनान् प्रान्तस्य कार्यकारी उपकाउण्टी मजिस्ट्रेट् हू वेइझे इत्यनेन एकस्य महाविद्यालयस्य छात्रस्य उद्यमशीलतायाः फलवृक्षं बलात् ध्वस्तं कर्तुं दलस्य नेतृत्वं कृत्वा (पूर्वं ज्ञापितम्),केचन नेटिजनाः आविष्कृतवन्तः यत् ये काउण्टी-सर्वकारस्य आधिकारिकजालस्थले हू वेइझे इत्यस्य कार्य-इतिहासः परिवर्तितः अस्ति यदा सः कार्यं आरब्धवान् तदा तस्य समयः १४ तः १७ यावत् परिवर्तितः इति शङ्का आसीत्तस्य प्रतिक्रियारूपेण पिंगडिंग्शान् नगरपालिकासमितेः संगठनविभागस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् अस्य विषयस्य सत्यापनम् क्रियते इति।
जिमु न्यूज इत्यस्य अनुसारं ९ नवम्बर् २०२१ दिनाङ्के केचन नेटिजनाः ये काउण्टी, पिंगडिंग्शन् नगरस्य कार्यकारी उपकाउण्टी मजिस्ट्रेट् हू वेइझे इत्यस्य कार्यवृत्तं रक्षन्ति स्म प्रासंगिकलिङ्केन स्मरणं जातं यत् एतत् ये काउण्टीसर्वकारस्य आधिकारिकजालस्थलस्य जालपुटम् आसीत् . जालपुटस्य विषयवस्तु दर्शयति यत् हू वेइझे इत्यस्य जन्म १९७१ तमे वर्षे मेमासे अभवत्, १९८५ तमे वर्षे मार्चमासे कार्यं आरब्धम्, १९९९ तमे वर्षे डिसेम्बरमासे सिन्हुआ-मण्डलस्य जनकाङ्ग्रेस-सङ्घस्य कार्यं च कृतम्अस्य अर्थः अस्ति यत् हु वेइझे केवलं १४ वर्षीयः एव कार्यं आरब्धवान् ।
जालपृष्ठस्य स्नैपशॉट् स्क्रीनशॉट्
जिमु न्यूजस्य संवाददाता ज्ञातवान् यत् जालपुटेन स्मरणं जातं यत् एतत् स्नैपशॉट् केवलं लेखस्य स्रोतस्य समर्थनार्थं उपयुज्यते। ये काउण्टी जनसर्वकारस्य आधिकारिकजालस्थले प्रवेशार्थं जालपुटस्य स्नैपशॉट् इत्यस्य "continue" विकल्पं नुदन्तु । पृष्ठविवरणं अद्यापि हू वेइझे इत्यस्य कार्यवृत्तान्तः अस्ति, परन्तु सः १९८८ तमे वर्षे मार्चमासे कार्यं आरब्धवान् अन्यः कार्यपुनरावृत्तिः जालपृष्ठस्य स्नैपशॉट् इत्यस्य सामग्री इव एव अस्ति
ये काउण्टी सर्वकारस्य आधिकारिकजालस्थलात् हू वेइझे इत्यस्य वर्तमानकार्यस्य पुनरावृत्तेः स्क्रीनशॉट्
दवन न्यूजस्य अनुसारं, अनेके नेटिजनाः काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यस्य तथा ये काउण्टी, पिंगडिंगशान् सिटी, हेनान् प्रान्तस्य कार्यकारी उपकाउण्टी मजिस्ट्रेटस्य हू वेइझे इत्यस्य रिज्यूमे प्रश्नं कुर्वन्तः लेखाः प्रकाशितवन्तः।१९७१ तमे वर्षे मेमासे जन्म प्राप्य १९८५ तमे वर्षे सिन्हुआ-मण्डलस्य जनकाङ्ग्रेस-सङ्घस्य सदस्यतां प्राप्तवान् ।
baidu encyclopedia परिवर्तनात् पूर्वं सूचना
२० सेप्टेम्बर् दिनाङ्के प्रातःकाले दवन न्यूजस्य संवाददाता बैडु इति विश्वकोशस्य जाँचं कृत्वा हू वेइझे इत्यस्य रिज्यूमे सूचनां दृष्टवान्१९८८ तमे वर्षे मार्चमासे कार्यं आरभ्यत इति संशोधितम् अस्ति ।रिज्यूमे दर्शयति यत् हू वेइझे मार्च १९८८ तः डिसेम्बर १९९९ पर्यन्तं सिन्हुआ-जिल्ला-जनकाङ्ग्रेस-समारोहे कार्यं कृतवान्, मार्च १९९३ तः जुलाई १९९५ पर्यन्तं पिंगडिंग्शान्-सामान्यमहाविद्यालये विधिशास्त्रस्य अध्ययनं कृतवान्
परन्तु संशोधितवयोगणनायाः आधारेण हू वेइझे यदा कार्यं आरब्धवान् तदा सः १८ वर्षाणाम् अधः आसीत् ।
२० सितम्बर् दिनाङ्के जिमु न्यूज-पत्रिकायाः ​​संवाददाता ये काउण्टी-जनसर्वकारेण सह अस्य विषये सम्पर्कं कृतवान्, तस्य कर्मचारिणः च ते अस्पष्टाः इति अवदन् ।
ये काउण्टी पार्टी समितिस्य प्रचारविभागस्य एकः कर्मचारी अवदत् यत् स्थानीयक्षेत्रं हू वेइझे इत्यस्य नेतृत्वे महाविद्यालयस्य छात्राणां उद्यमशीलतायाः फलोद्यानानां बलात् विध्वंसनस्य अन्वेषणं कुर्वन् अस्ति। हू वेइझे इत्यस्याः समयस्य परिवर्तनस्य विषये सर्वकारस्य आधिकारिकजालस्थले तस्याः सम्बन्धितनेतृभ्यः निर्देशान् पृच्छितुं ततः प्रतिक्रियां दातुं आवश्यकता वर्तते।
संवाददाता स्वयं हु वेइझे इत्यनेन सह सम्पर्कं कृतवान्, परन्तु आह्वानस्य उत्तरं न दत्तम्, पाठसन्देशस्य च उत्तरं न दत्तम् ।
संवाददाता 12380 मार्गेण पिंगडिंगशान् नगरपालिकादलसमितेः संगठनविभागाय अस्य विषयस्य सूचनां दत्तवान्।कर्मचारिणः अवदन् यत् ते यथाशीघ्रं विषयस्य सत्यापनं करिष्यन्ति तथा च प्रासंगिकस्थितेः सूचनां नेतारं प्रति सम्प्रति संचारं कुर्वन्ति। "यदि किमपि प्रगतिः भवति तर्हि शीघ्रमेव जनसामान्यं प्रति घोषयिष्यामः।"
(तियान्यान न्यूजः ये काउण्टी जनसर्वकारस्य, जिमु न्यूज, चीनयातायातप्रसारणस्य, दवन न्यूजस्य, अनहुई विडियोस्य च वेबसाइटतः संकलितः अस्ति)
सम्पादकः : हु रुई तथा वु यिफान्
समन्वयक : यान हैयान
सम्पादक: किन लिन
प्रतिवेदन/प्रतिक्रिया