समाचारं

वर्षा निवृत्ता, पटलः च ज्वलन्तैः मेघैः पूरितः आसीत्! श्वः बीजिंगनगरस्य वायुवायुः ६ स्तरं प्राप्स्यति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षा समाप्तवती, बीजिंग-नगरस्य निर्मलगगने सुन्दराः अग्निमेघाः प्रादुर्भूताः, येन रङ्गिणं चित्रं प्रस्तुतम् ।

मौसमविभागेन उक्तं यत् उच्च-उच्चतायाः गर्तस्य, निम्नस्तरीयस्य पूर्वीयवायुस्य च प्रभावात्१९ दिनाङ्के अर्धरात्रात् २० दिनाङ्के यावत् बीजिंग-नगरे महती वर्षा अभवत्, अधिकांशेषु क्षेत्रेषु मध्यमतः अधिकपर्यन्तं वर्षा अभवत्तस्मिन् एव काले पूर्ववायुप्रभावे भूभागप्रभाविते च पर्वतपार्श्वे अल्पकालीनप्रचण्डवृष्टिः अभवत्

आँकडानुसारं १९ दिनाङ्के २३:०० वादनतः १७:०० वादनपर्यन्तं २६.३ मि.मी., नगरीयसरासरी ३७.९ मि.मी अधिकतमं घण्टावृष्टिः हैडियन कैगौ-नगरे अभवत्, तस्मिन् समये ४८.३ मि.मी.

इदानीं वर्षा समाप्तवती, क्षितिजे ज्वलन्ताः मेघाः अप्रत्याशितविस्मयम् आनयन्ति । शीतवायुना प्रभावितस्य पूर्वानुमानस्य अनुसारं २१ दिनाङ्के दिने ३ वा ४ स्तरस्य उत्तरवायुः भविष्यति, यत्र ६ स्तरस्य परितः वायुः भविष्यति इति अपेक्षा अस्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लुओ कियानवेन्, चेंग गोंग

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया