समाचारं

तैलस्य लीकेजस्य खतराणां कारणात् लैण्ड् रोवरः रेन्ज रोवर, डिफेण्डर्, डिस्कवरी च पुनः आह्वयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाल ही मे जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेंट कं, लिमिटेड तथा जगुआर लैण्ड रोवर (निंगबो) ट्रेडिंग कं, लिमिटेड "दोषयुक्त मोटर वाहन उत्पाद रिकॉल प्रबन्धन नियमावली" इत्यस्य आवश्यकतानुसारं बाजार नियमनार्थं राज्यप्रशासनं प्रति दाखिलम् अकरोत्। तथा "दोषयुक्तस्य वाहन-उत्पाद-पुनरावृत्ति-प्रबन्धन-विनियमानाम् कार्यान्वयन-उपायाः" स्मरण-योजना । २०२४ तमस्य वर्षस्य सितम्बरमासस्य २० दिनाङ्कात् आरभ्य निम्नलिखितवाहनानां पुनः आह्वानस्य निर्णयः कृतः अस्ति ।

1. जगुआर लैंड रोवर (चीन) निवेश कं, लि.

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २९ दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ४ दिनाङ्कपर्यन्तं निर्मिताः केचन आयातिताः २०२४ तमस्य वर्षस्य लैण्डरोवर-डिस्कवरी-रेन्ज-रोवर-वाहनानां स्मरणं कुर्वन्तु, कुलम् ३ वाहनानि

2. जगुआर लैंड रोवर (निंगबो) ट्रेडिंग कं, लि.

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ३० दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्कपर्यन्तं निर्मिताः केचन आयातिताः २०२४ तमस्य वर्षस्य लैण्ड-रोवर-डिफेण्डर्-वाहनानां स्मरणं कुर्वन्तु, कुलम् ३ वाहनानि ।

अस्य स्मरणस्य व्याप्तेः अन्तः वाहनानां निर्माणप्रक्रियायाः कारणात् तेल-छिद्रक-आवासः पर्याप्तं दृढः नास्ति, तस्य परिणामेण तैलस्य लीकेजः भवितुम् अर्हति यदि उच्च-तापमान-भागैः सह सम्पर्कं प्राप्नोति तर्हि अग्नि-संकटः भवति

जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् तथा जगुआर लैण्ड रोवर (निङ्गबो) ट्रेडिंग् कम्पनी लिमिटेड् च रिकॉल व्याप्तेः अन्तः वाहनानां कृते तेल फिल्टर हाउसिंग, ऑयल फिल्टर, ओ-रिंग च निःशुल्कं प्रतिस्थापयिष्यन्ति येन समाप्तं भवति सुरक्षा खतरा।

इदं स्मरणं "जगुआर लैण्डरोवर (चीन) निवेशकम्पनी लिमिटेड् तथा जगुआर लैण्ड रोवर (निङ्गबो) व्यापारिककम्पनी लिमिटेड् च केचन आयातितवाहनानि पुनः आह्वयन्ति" इति विस्तारितं स्मरणम् अस्ति यत् 21 जून 2024 दिनाङ्के प्रकाशितम् आसीत्

जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड तथा जगुआर लैण्ड रोवर (निंगबो) ट्रेडिंग कम्पनी लिमिटेड पंजीकृत मेलद्वारा अथवा अन्यमाध्यमेन प्रासंगिकप्रयोक्तृभ्यः रिकॉलस्य सूचनां दास्यति। प्रासंगिकाः उपयोक्तारः परामर्शार्थं लैण्डरोवरब्राण्ड् ग्राहकसेवाहॉटलाइनम्: 400-820-0187 इति दूरवाण्याः क्रमेण वा मोबाईलफोनद्वारा वा सम्पर्कं कर्तुं शक्नुवन्ति।