समाचारं

एप्पल् इत्यस्य नूतनं पेटन्ट् फोल्डेबल-आइफोन्-इत्यस्य भविष्यस्य अन्वेषणं करोति, यत् कस्मिन् अपि पृष्ठे स्पर्श-संवेदनशीलं नियन्त्रणं सक्षमं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २० सितम्बर् दिनाङ्के ज्ञापितं यत् संयुक्तराज्यसंस्थायाः ट्रेडमार्क एण्ड् पेटन्ट् कार्यालयेन (uspto) प्रकाशितस्य नवीनतमसूचनानुसारं एप्पल् इत्यनेन नूतनं पेटन्ट् प्राप्तम्, यत्र भविष्यस्य तन्तुयुक्तस्य iphone इत्यस्य डिजाइनस्य कल्पना कृता अस्तिठोस-अवस्था-बटन-सहितं सर्वेषु पृष्ठेषु स्पर्श-संवेदनशील-नियन्त्रणानि ।

पेटन्टस्य नाम "इलेक्ट्रॉनिक डिवाइस विथ डिस्प्ले एण्ड टच सेन्सर स्ट्रक्चर" इति अस्ति ।

"उपयोक्तुः स्पर्शनिवेशः संग्रहीतुं, उपयोक्त्रे चित्राणि कुशलतया प्रस्तुतुं च चुनौतीपूर्णं भवितुम् अर्हति" इति एप्पल् अवदत् "उदाहरणार्थं यदा उपयोक्ता स्पर्शपटलप्रदर्शने स्पर्शनिवेशं प्रदाति तदा उपयोक्तुः हस्ताः प्रदर्शने प्रदर्शितं चित्रं अस्पष्टं कर्तुं शक्नुवन्ति " " .

अतः एप्पल् यन्त्रस्य सर्वेषु पृष्ठेषु स्पर्शसंवेदनशीलनियन्त्रणानि कल्पयति, यत्र अन्तः निर्मिताः नियन्त्रणपरिपथाः, बैटरीः, अन्ये च घटकाः सन्ति पृष्ठे अपारदर्शकाः पारदर्शकाः च भागाः भवितुम् अर्हन्ति, तथा च सामग्रीषु अपारदर्शकाः प्लास्टिकाः, धातुः, तन्तुसमष्टिः, तन्तुः, मृत्तिका, अन्ये अपारदर्शकाः पदार्थाः पदार्थस्य बहुस्तरीयसंरचना ।

एप्पल् स्वस्य उपकरणानां पृष्ठभागे लघुधातुरेखाः (यथा नैनोसंरचना, ये नग्ननेत्रेण न दृश्यन्ते) विन्यस्यति यत् कस्मिन् अपि पृष्ठे स्पर्शसंवेदनशीलं नियन्त्रणं सम्भवति

एप्पल्-संस्थायाः पेटन्ट्-पत्रे अस्य स्पर्श-कार्यक्षमतायाः व्यावहारिक-उपयोगस्य केचन उदाहरणानि अपि प्राप्यन्ते ।

it home इत्यनेन सह संलग्नस्य पेटन्ट् इत्यस्मिन् वर्णितानां उपयोगानाम् एकः निम्नलिखितः अस्ति : गेमिङ्ग् अनुप्रयोगेषु अन्येषु च अनुप्रयोगेषु उपयोक्तारः पृष्ठभागे स्पर्शसंवेदकस्य उपयोगं कृत्वा स्पर्शनिवेशं संग्रहीतुं शक्नुवन्ति, यदा तु उपकरणस्य अग्रे प्रदर्शने प्रासंगिकदृश्यसूचनाः प्रदर्शयितुं शक्नुवन्ति