समाचारं

बहुवर्षेभ्यः चलच्चित्रं न कृत्वा अपि शि क्षियाओलोङ्गस्य एतावत् धनं किमर्थम् अस्ति ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शि क्षियाओलोङ्ग, एतत् नाम अनेकेषां जनानां बाल्यकालस्य स्मरणं करोति।

सः बालकः महान् युद्धकलाकुशलः, चपलः च आसीत्, सः कदाचित् बहवः जनानां मूर्तिः आसीत् ।

परन्तु, एतानि सर्वाणि वर्षाणि सः कुत्र आसीत् ? किमर्थं सहसा अन्तर्धानं जातम् ?

किं च अधिकं भ्रान्तिकं यत् यद्यपि सः बहुवर्षेभ्यः चलच्चित्रं न कृतवान् तथापि तस्य कदापि धनस्य अभावः न दृश्यते।

विलासिनीकाराः, विलासघटिकाः, विलासवस्तूनि, किमपि न अवशिष्टम्। किं नरकं प्रचलति ?

तस्य पित्रे एव उत्तरं निहितम् इति निष्पद्यते।

शि क्षियाओलोङ्गस्य पिता चेन् टोङ्गशान् साधारणः व्यक्तिः नास्ति ।

सः शाओलिनमन्दिरस्य अष्टसु महान् वज्रेषु अन्यतमः अस्ति ।

सः १८ वर्षे युद्धकलाप्रशिक्षकः अभवत्, २० वर्षे एव सः सहपाठिभ्यः अग्रे आसीत् ।

चेन् टोङ्गशान् न केवलं युद्धकला-गुरुः, अपितु तारा-निर्माण-गुरुः अपि अस्ति ।

सः पूर्वमेव स्वपुत्रस्य क्षमतायाः विषये आडम्बरं गृहीत्वा बाल्यकालात् एव शि क्षियाओलोङ्ग् इत्यस्य कठोरप्रशिक्षणं कृतवान् ।

३ वा ४ वर्षाणां वयसा आरभ्य शि क्षियाओलोङ्गः प्रातःकाले कक्षां कर्तुं प्रदोषात् पूर्वं उत्तिष्ठति स्म ।

यदि तस्य गतिः न मानकः स्यात् तर्हि सः ताडितः स्यात्, तस्य शरीरं च प्रायः क्षतम्, क्षतम् अपि भवति स्म ।

पितुः कठोरनिर्देशेन शी क्षियाओलोङ्गः शीघ्रमेव युद्धकलायां प्रतिभाशाली अभवत् । विभिन्नेषु स्पर्धासु पुरस्कारं प्राप्य सर्वत्र प्रदर्शनं कृत्वा।

पश्चात् प्रतिभास्काउट् इत्यनेन आविष्कृतः सः चलच्चित्रदूरदर्शनक्षेत्रे प्रवेशं प्राप्तवान् ।

"न्यू शाओलिन् किड्" तत्क्षणमेव हिट् अभवत्, शि क्षियाओलोङ्गः च प्रसिद्धः बालतारकः अभवत् ।

तथापि पुत्रः एव लोकप्रियः, किन्तु पिता एव धनं करोति ।

शि क्षियाओलोङ्गः चलच्चित्रनिर्माणात् यत् धनं अर्जितवान् तत् सर्वं चेन् टोङ्गशान् इत्यनेन नियन्त्रितम् आसीत् ।

सः धनं कम्पनी उद्घाटयितुं, युद्धकलाविद्यालयान् चालयितुं, स्वस्य व्यापारसाम्राज्यस्य निर्माणार्थं च उपयुज्यते स्म ।

युद्धकलाविद्यालयाः छात्राणां नियुक्त्यर्थं शि क्षियाओलोङ्गस्य प्रतिष्ठायाः उपयोगं कुर्वन्ति, कम्पनयः विज्ञापनं प्राप्तुं शि क्षियाओलोङ्गस्य प्रतिष्ठायाः उपयोगं कुर्वन्ति ।

चेन् टोङ्गशान् इत्यस्य करियरं प्रफुल्लितं वर्तते, परन्तु तस्य पुत्रः शनैः शनैः जनदृष्ट्या बहिः क्षीणः अभवत् ।

अधिकं धनं प्राप्तुं चेन् टोङ्गशान् शि क्षियाओलोङ्ग् इत्यनेन विविधानि दुष्टचलच्चित्राणि ग्रहीतुं पृष्टवान् ।

एकस्य पश्चात् अन्यस्य दुष्टस्य चलच्चित्रस्य कारणेन शी क्षियाओलोङ्गस्य लोकप्रियता, प्रतिष्ठा च न्यूनीभवति ।

परन्तु चेन् टोङ्गशान् इत्यस्य चिन्ता नासीत् ।

सः स्वपुत्रस्य यशः धनं च स्वस्य व्यापारसाम्राज्यस्य निर्माणार्थं उपयुज्यते ।

२०१९ तमे वर्षे चेन् टोङ्गशान् इत्यस्य युद्धकलाविद्यालये किमपि घटितम् । ६ वर्षीयः बालकः अप्रत्याशितरूपेण मृतः, अनेके आपराधिकप्रकरणाः च प्रवृत्ताः ।

मया चिन्तितम् यत् चेन् टोङ्गशान् अभाग्यशाली भविष्यति, परन्तु सः न अपेक्षितवान् यत् शी क्षियाओलोङ्गः एव दोषं गृह्णीयात् इति।

युद्धकलाविद्यालयस्य कानूनीव्यक्तिः शी क्षियाओलोङ्गः इति निष्पन्नः ।

अस्मिन् क्षणे शी क्षियाओलोङ्गस्य करियरं सम्पूर्णतया समाप्तम् आसीत् ।

परन्तु चेन् टोङ्गशान् इत्यस्य किमपि न अभवत्, सः सुखेन जीवितवान् ।

अद्यत्वे चेन् टोङ्गशान् इत्यस्य नामधेयेन अनेकानि कम्पनयः सन्ति, तस्य मूल्यं च लक्षशः ।

यद्यपि शि क्षियाओलोङ्गः अधुना चलच्चित्रं न गृह्णाति तथापि सः विलासपूर्णं जीवनं जीवितुं शक्नोति ।

एतत् सर्वं तस्य पृष्ठे तस्य पिता आसीत् इति निष्पन्नम् ।

शि क्षियाओलोङ्गस्य कथा जनान् भावुकतां जनयति। पूर्वयुद्धकलाविदुषी अधुना पितुः नगदगवः अभवत् ।

सः सूर्य्यः बालकः इदानीं केवलं पितुः पक्षयोः अधः एव जीवितुं शक्नोति ।

तथापि चेन् टोङ्गशान् इत्यस्य अङ्गीकारं कर्तुं न शक्नुमः।

किन्तु तस्य कठोरप्रशिक्षणं विना शि क्षियाओलोङ्गः तस्य इव तेजस्वी न स्यात् ।

तस्य व्यापारिककुशलतां विना शि क्षियाओलोङ्गस्य वर्तमानजीवनस्य निर्वाहः कठिनः स्यात् ।

पितृपुत्रयोः सम्बन्धः सर्वदा क्लिष्टः भवति ।

तत्र प्रेम द्वेषः, लाभहानिः च अस्ति।

अधुना शी क्षियाओलोङ्गः अन्ततः चलच्चित्रक्षेत्रे पुनः आगच्छति इति दृश्यते।

अधुना एव तस्य द्वौ नूतनौ ग्रन्थौ प्रदर्शितौ भविष्यतः, येषु "स्वीपिङ्ग् आउट्" अगस्तमासस्य २२ दिनाङ्के प्रदर्शितं भविष्यति ।

चलचित्रे शी क्षियाओलोङ्गस्य मुखं रक्तेन आच्छादितम् अस्ति, सः क्रोधेन मुष्टिभ्यां संकुचति ।

किम् एषा तस्य वर्षेषु मानसिकयात्रा, अथवा चरित्रस्य सम्यक् व्याख्या?

सर्वथा वयं शि क्षियाओलोङ्गस्य पुनरागमनं प्रतीक्षामहे।

आशासे सः पूर्ववैभवं पुनः प्राप्य पुनः स्वस्य प्रकाशं प्रकाशयितुं शक्नोति।