समाचारं

७ क्रमाङ्कस्य मध्यविद्यालयस्य yucai इत्यनेन नूतनः सदस्यः योजितः! प्रथमस्य छात्रसमूहस्य स्वागतं सेप्टेम्बरमासे कृतम् अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के प्रातःकाले चेङ्गडु क्रमाङ्कस्य ७ मध्यविद्यालयस्य युकै विज्ञाननगरशाखायाः "प्रतिभाशिक्षणेन नूतनः अध्यायः उद्घाट्यते, विज्ञानं भविष्यं प्रति नेति" इति उद्घाटनसमारोहः आयोजितः ७ क्रमाङ्कस्य मध्यविद्यालयस्य युकाई इत्यस्य "नवसदस्यः" इति नाम्ना विद्यालयेन सितम्बरमासे प्रथमस्य छात्रसमूहस्य स्वागतं कृतम् अस्ति । विद्यालये ३६ अध्यापनवर्गाः भवितुं योजना अस्ति, यत्र कनिष्ठ उच्चविद्यालयस्य छात्राः नियुक्ताः भविष्यन्ति, प्रत्येकस्मिन् कक्षायां ५० छात्राणां सीमा अस्ति । प्रथमवर्षे १० वर्गाः नामाङ्किताः सन्ति ।
अवगम्यते यत् विज्ञाननगरशाखायाः प्राचार्यः जियांग् क्षियाङ्गयाङ्गः चेङ्गडु क्रमाङ्कस्य ७ युकै विद्यालयस्य जिन्ताङ्गशाखायाः प्राचार्यः आसीत् तथा च चेङ्गडु क्रमाङ्कस्य ७ युकै विद्यालयस्य जिन्कगो परिसरस्य कार्यकारी प्राचार्यः आसीत् सः सम्प्रति चेङ्गडुनगरस्य उपप्रधानाध्यापकः अस्ति क्रमाङ्कः ७ युकै विद्यालयः । विद्यालयस्य शिक्षकाः सेवारताः मेरुदण्डशिक्षकाः, प्रान्तस्य अन्तः बहिश्च प्रतिष्ठितविद्यालयेभ्यः उत्कृष्टाः ताजाः स्नातकाः च सन्ति तेषां सर्वेषां परीक्षणं समूहेन च सख्यं नियन्त्रणं कृतम् अस्ति।
विद्यालयस्य स्थापनाकालस्य कालखण्डे विज्ञाननगरशाखायाः शिक्षकानां तथा क्रमाङ्कस्य ७ युकै शुइजिंगफाङ्गपरिसरस्य प्रमुखशिक्षकाणां मध्ये "मार्गदर्शक-प्रशिक्षुयुगलीकरणं" उत्कृष्टयुवशिक्षकैः सह "साझेदारी" च समग्रसुधारस्य प्रवर्धने प्रमुखा भूमिकां निर्वहति स्म विज्ञाननगरशाखायां शिक्षकाणां मध्ये। अस्मिन् वर्षे मार्चमासात् जूनमासपर्यन्तं नूतनाः शिक्षकाः तथा च केचन सेवारताः शिक्षकाः चेङ्गडुनगरस्य युकाई क्रमाङ्कस्य ७ मध्यविद्यालयस्य शुइजिंगफाङ्गपरिसरस्य कार्ये प्रशिक्षणं प्राप्तवन्तः, यत्र प्रमुखशिक्षकाः एकैकं निर्देशं, सहायतां, तथा च... मार्गदर्शन।
विद्यालयः विज्ञानशिक्षायाः मूलरूपेण पाठ्यक्रमव्यवस्थायाः अभिनवरूपेण निर्माणार्थं विज्ञाननगरस्य भौगोलिकलाभानां उपरि अवलम्बते, तथा च समग्रपाठ्यक्रमसंरचनायाः अन्वेषणं करिष्यति यत् "ज्ञान-समाज-क्रियाकलापं" गभीरं एकीकृत्य स्थापयति।
अवगम्यते यत् विगतदशवर्षेषु सिचुआन् तियानफू नवीनमण्डलेन बहुविद्यालयक्षेत्रीकरणं, द्वौ स्वयम्-एक-गारण्टी, एक-विद्यालय-द्वौ-प्रणाली इत्यादीनां महत्त्वपूर्णानां उपायानां अन्वेषणं कृतम्, पञ्च प्रमुखाः शिक्षासमूहाः स्थापिताः, १७८ नेतृत्वे विद्यालयाः साधारणविकासं अन्वेष्टुं, तथा च १०३ नवीनाः प्राथमिकमाध्यमिकविद्यालयाः उद्घाटिताः, बालवाड़ी, १०६,००० नवीनस्थानानि योजिताः। अगस्त २०२३ तमे वर्षे तियानफू-नव-मण्डलेन जिन्जियाङ्ग-मण्डलेन, किङ्ग्याङ्ग-मण्डलेन, वुहौ-मण्डलेन च सह सहकारी-विद्यालय-सञ्चालन-सम्झौते हस्ताक्षरं कृतम्, येन संयुक्त-निर्माणस्य, साझीकृत-विकासस्य च नूतना स्थितिः उद्घाटिता एकवर्षेण अनन्तरं त्रयः उच्चगुणवत्तायुक्ताः विद्यालयाः, यथा क्रमाङ्कः ७ मध्यविद्यालयः युकै विज्ञाननगरशाखा, चेङ्गडु शिक्सियाओ हुपनरोड् परिसरः, लोङ्गजियाङ्गरोड् प्राथमिकविद्यालयः टोङ्गवानपरिसरः च यथानिर्धारितरूपेण सफलतया आयोजिताः, येन तियानफुनवक्षेत्रे शिक्षा प्रविष्टा इति चिह्नितम् सहकारीशिक्षायाः नूतनः चरणः।
रेड स्टार न्यूज रिपोर्टर सु हेङ्ग
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया