समाचारं

अभ्यासः समाप्तः परन्तु मध्यमदूरस्य क्षेपणास्त्रव्यवस्था फिलिपिन्स्-देशे अटत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयोगवशं "typhon" मध्यम-परिधि-क्षेपणास्त्र-प्रणाल्याः आङ्ग्ल-नाम अक्षरशः "typhoon" इति अनुवादयति । ये जनाः आन्ध्रप्रदेशस्य "चरित्रेण" परिचिताः सन्ति ते ज्ञातव्याः यत् ते गच्छन्ति देशेषु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य किं किं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य "चरित्रं" किं किं आनयिष्यति इति ।
अस्मिन् वर्षे एप्रिलमासे अमेरिकादेशेन ताइवानद्वीपस्य समीपे स्थिते लुजोन्द्वीपे फिलिपिन्स्-देशेन सह संयुक्तसैन्यव्यायामार्थं "टाइफन्" इति मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली नियोजितवती
मूलतः एतत् सहमतिः आसीत् यत् "टाइफन्" मध्यमपरिधि-क्षेपणास्त्र-प्रणाली सैन्य-अभ्यासेषु प्रयुक्तैः अन्यैः उपकरणैः सह सेप्टेम्बर-मासे, अथवा ततः पूर्वं वा पुनः अमेरिका-देशं प्रति निर्यातिता भविष्यति परन्तु इदानीं व्यायामः समाप्तः अस्ति, तस्मात् लुजोन्-नगरे "विस्मृतः" अस्ति ।
न केवलं, फिलिपिन्स्-देशः "टाइफन्" इति मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं क्रेतुं योजनां करोति इति अपि वार्ता अस्ति ।
अस्मिन् विषये किम् एतावत् मत्स्यीयम् ?
निष्कासनसमयः ?
अस्मिन् वर्षे एप्रिलमासे यदा सः जापानदेशं गतः तदा अमेरिकीप्रशान्तसेनायाः सेनापतिः फ्लिन् इत्यनेन उल्लेखः कृतः यत् अमेरिकादेशेन भारत-प्रशान्तक्षेत्रे मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं नियोक्तुं योजना कृता अस्ति बहिः जगत् अनुमानं कुर्वन् आसीत् यत् अमेरिकादेशः कुत्र " टाइफन्", गुआम वा जापान?
अधुना, उत्तरं प्रकाशितं भवति। फिलिपिन्सदेशः वस्तुतः कार्यभारं स्वीकृतवान् ।
शीतयुद्धात् परं प्रथमवारं अमेरिकादेशेन भारत-प्रशांतक्षेत्रे एतादृशाः मध्यमदूरपर्यन्तं क्षेपणास्त्राः नियोजिताः, अपि च प्रथमवारं अमेरिकी-मध्यमदूरपर्यन्तं क्षेपणास्त्रव्यवस्था "प्रथमद्वीपशृङ्खला" इत्यत्र अवतरति ."
"टाइफन" मध्यम-परिधि-क्षेपणास्त्र-प्रणाली । स्रोतः जी.जे
"टाइफन्" मध्यम-परिधि-क्षेपणास्त्र-प्रणाली "टोमाहॉक्" क्रूज्-क्षेपणास्त्रं "स्टैण्डर्ड-६"-क्षेपणास्त्रं च स्थल-लक्ष्य-प्रहारार्थं प्रक्षेपयितुं शक्नोति इति कथ्यते
जुलैमासे फिलिपिन्स्-देशः मीडिया-माध्यमेभ्यः अवदत् यत् फिलिपिन्स्-सैन्येन "टाइफन्"-क्षेपणास्त्र-प्रणाल्याः उपयोगस्य, परिपालनस्य च प्रशिक्षणं प्राप्तम्, परन्तु सजीव-अग्नि-अभ्यासेषु एतस्य प्रणाल्याः उपयोगः न कृतः "योजनानुसारं सेप्टेम्बरमासे, अथवा ततः पूर्वं अपि फिलिपिन्स्-देशात् बहिः निर्यातं भविष्यति।"
परन्तु अधुना अमेरिका-देशः, फिलिपिन्स्-देशः च लुजोन्-नगरे एव तत् स्थापयितुं अभिलषन्ति ।
फिलिपिन्स्-देशस्य एकः अधिकारी अवदत् यत् "टाइफन्" इति मॉड्यूलर-प्रणाली अस्ति, यस्याः स्थानान्तरणं आवश्यकतानुसारं कर्तुं शक्यते आवश्यकम्।" ".
१७ तमे स्थानीयसमये यदा "टाइफन्" इत्यस्य निष्कासनस्य समयसूचनायाः विषये पृष्टः तदा फिलिपिन्स्-सेनायाः उपसेनापतिः बालिडो अवदत् यत् "अधुना वयं अद्यापि प्रशिक्षणं कुर्मः, अतः सः अद्यापि न घोषितवान् फिलिपिन्स्-सर्वकारेण निर्णयं कृत्वा एव निष्कासितम् भविष्यति।
फिलिपिन्स्-देशात् क्रयणम् ?
अतः अपि उल्लेखनीयं यत् फिलिपिन्स्-सैन्यस्य प्रमुखः ब्राउनर् इत्यनेन अगस्तमासस्य २९ दिनाङ्के उक्तं यत् फिलिपिन्स्-देशः "टाइफन्"-प्रणालीं क्रेतुं योजनां करोति इति ।
परन्तु बहिः जगति फिलिपिन्स्-देशस्य क्रयणस्य इच्छायाः विषये संशयं प्रकटितवती अस्ति । केचन विश्लेषकाः मन्यन्ते यत् अमेरिकादेशः फिलिपिन्स्-देशे स्वस्य सैन्य-उपस्थितिं विस्तारयितुं "टाइफन्"-प्रणाल्याः क्रयणं बहानारूपेण उपयोक्तुं प्रयतते
शाङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः दक्षिणपूर्व-एशिया-अध्ययन-केन्द्रस्य निदेशकः झोउ शिक्सिन् इत्यनेन दर्शितं यत् फिलिपिन्स्-देशे दीर्घकालं यावत् टाइफन्-इत्यस्य परिनियोजनस्य क्षमता नास्ति, न च आवश्यकता वर्तते सः अवदत् यत् फिलिपिन्सदेशे अमेरिकीसैन्यकेन्द्रं स्थायित्वं नास्ति, अतः "टाइफन्" मध्यमदूरपर्यन्तं क्षेपणास्त्रव्यवस्थायाः दीर्घकालीननियोजनस्य आधारः नास्ति। फिलिपिन्सदेशस्य कृते मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं नियोक्तुं आवश्यकता नास्ति, तस्य आवश्यकताः पूर्णतया पूरयितुं शक्नुवन्ति । सम्प्रति फिलिपिन्स्-देशेन भारतात् दक्षिणकोरियादेशात् च कानिचन क्षेपणास्त्राणि क्रीतानि सन्ति । परन्तु "मध्यमदूरस्य क्षेपणास्त्रस्य परिनियोजनं खलु अमेरिकादेशस्य कृते अतीव महत्त्वपूर्णं सामरिकं मूल्यं वर्तते" इति झोउ शिक्सिन् इत्यनेन उक्तं यत् अमेरिकादेशः फिलिपिन्सदेशं स्वयमेव तस्य परिनियोजनाय सहमतिम् अददात्, अथवा कथितरूपेण तस्य क्रयणं कर्तुं प्रयतते फिलिपिन्स, एतत् लुजोन् द्वीपे परिनियोजयिष्यति "टाइफन्" प्रणाल्याः "वैधीकरणं" फिलिपिन्स् प्रति तथाकथितं "सुरक्षाप्रतिबद्धतां" दर्शयति एतत् क्षेत्रीयदेशानां प्रतिक्रियाणां परीक्षणमपि करोति, सेवायै च तस्य उपयोगं करोति एतेषां देशानाम् निवारकत्वेन ।
"आन्ध्रप्रदेशः" गच्छति
एतेन प्रादेशिकदेशेषु पूर्वमेव असन्तुष्टिः उत्पन्ना अस्ति ।
झोउ शिक्सिन् इत्यनेन उक्तं यत् लुजोन् द्वीपे नियोजितस्य "टाइफन्" मध्यमपरिधिस्य क्षेपणास्त्रप्रणाल्याः विकिरणपरिधिः चीनस्य अतिरिक्तं दक्षिणपूर्व एशियायाः प्रायः आर्धं देशं व्याप्नोति। किं ज्ञातव्यं यत् फिलिपिन्स्-देशस्य समीपस्थैः मलेशिया-इण्डोनेशिया-देशैः सह प्रादेशिकसार्वभौमत्वविवादाः सन्ति । "एकतः फिलिपिन्स्-देशस्य सैन्यबलं खलु टाइफन्-इत्यनेन वर्धितं भविष्यति, परन्तु तत् क्षेत्रीयसुरक्षासन्तुलनं अपि अनिवार्यतया बाधितं करिष्यति, समीपस्थेषु देशेषु चिन्ताम् अपि जनयिष्यति, क्षेत्रीयशस्त्रदौडं अपि प्रेरयिष्यति। अपरतः अनुसरणं करिष्यति the united states' footsteps, , क्षेत्रीयदेशानां सुरक्षाचिन्तानां अवहेलनां कृत्वा, टाइफनस्य परिनियोजनेन फिलिपिन्स्-देशः सुरक्षायै संयुक्तराज्यसंस्थायाः उपरि अधिकाधिकं निर्भरः भविष्यति, अपि च क्षेत्रीयदेशाः आसियान-देशे अमेरिकी-एजेण्टरूपेण तस्य भूमिकायां प्रश्नं जनयिष्यन्ति |.
अस्मिन् वर्षे एप्रिलमासे अमेरिकीराष्ट्रपतिः बाइडेन् जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा (दक्षिणे) फिलिपिन्स्-देशस्य राष्ट्रपतिः मार्कोस् जूनियर (वामभागे) च सह वार्ताम् अकरोत् । स्रोतः जी.जे
फिलिपिन्स्-देशस्य "पालनं" कृतवान् अमेरिकादेशः अपि अन्यदेशस्य योजनां कर्तुं तादृशीमेव युक्तिं प्रयोक्तुं आरब्धवान् । सेप्टेम्बरमासस्य आरम्भे अमेरिकादेशेन संयुक्तसैन्यव्यायामानां कृते जापानदेशे मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं नियोक्तुं रुचिः प्रकटिता ।
संयोगवशं "typhon" मध्यम-परिधि-क्षेपणास्त्र-प्रणाल्याः आङ्ग्ल-नाम अक्षरशः "typhoon" इति अनुवादयति । ये जनाः आन्ध्रप्रदेशस्य "चरित्रेण" परिचिताः सन्ति ते ज्ञातव्याः यत् ते गच्छन्ति देशेषु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य किं किं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य "चरित्रं" किं किं आनयिष्यति इति ।
विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् १९ तमे दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् फिलिपिन्सदेशे संयुक्तराज्यसंस्थायाः मध्यवर्ती-परिधि-क्षेपणास्त्र-प्रणाल्याः परिनियोजनेन "इतिहासः गम्भीररूपेण विपर्ययः भवति, क्षेत्रीयराष्ट्रीयसुरक्षायाः गम्भीररूपेण खतरा भवति, भूराजनैतिकसङ्घर्षं च गम्भीररूपेण तीव्रं करोति" इति अमेरिकादेशेन यथाशीघ्रं स्वस्य त्रुटिपूर्णप्रथाः सम्यक् कुर्वन्तु, सैन्यसङ्घर्षस्य उत्तेजनं त्यक्त्वा, पूर्वं सार्वजनिकरूपेण प्रतिज्ञातं यथाशीघ्रं "टाइफन्" मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं निवृत्तं कर्तव्यम्
डीप सी जोन स्टूडियो द्वारा निर्मित
qi xu द्वारा लिखित
गभीर सागर लवणं सम्पादयतु
प्रतिवेदन/प्रतिक्रिया