समाचारं

किं आश्चर्यम् ! अभिनेता वाङ्ग जी इत्यनेन परिवारस्य अन्तःस्थसूचनाः प्रकाशिताः : तस्याः पुत्रीयाः विवाहः मासत्रयं यावत् गुप्तः आसीत्, तस्याः आटिस्टिकः पुत्रः च केन्द्रबिन्दुः अभवत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाङ्घाई-ड्रैगन-टीवी-इत्यस्य रिकार्डिङ्ग्-कक्षे शनैः शनैः एकः वार्तालाप-प्रदर्शनः प्रचलति । यजमानस्य काओ केफान् इत्यस्य स्वरः मृदुः आकर्षकः च अस्ति। अस्मिन् साधारणे अपराह्णे सहसा सम्पूर्णे स्टूडियोमध्ये विनाशकारी, आश्चर्यजनकः च घटना भविष्यति इति कोऽपि पूर्वानुमानं कर्तुं न शक्नोति स्म ।

"वास्तवतः मम कन्यायाः अधुना एव शिशुः जातः, अगोचरकम्पायाः संकेतः च आसीत्, तेषां नेत्राणि आश्चर्येन जिज्ञासेन च प्रकाशन्ते स्म, परन्तु वास्तविकः आघातः अद्यापि तत्रैव आसीत्—। —"यदा सा विवाहं कृतवती तदा सा मां मासत्रयानन्तरं अवदत्।"

एतानि वचनानि बहिः आगत्य एव दृश्यं संक्षिप्तमौने पतितम् । ततः डोमिनो इफेक्ट् इव क्रमेण गुञ्जनं आरब्धम् । वाङ्गजी इत्यस्य नेत्रेषु जटिलतायाः लेशः ज्वलति स्म, यथा सा तस्मिन् क्षणे स्वस्य मनोदशां स्मरणं करोति स्म । "तस्मिन् समये मम हृदयं यथार्थतया क्लिक् कृतवान्" इति सा प्रत्यक्षतया अवदत्, "किन्तु आधुनिकजनानाम् एषा एव मूल्यसंकल्पना एव स्यात् ।

वाङ्गजी इत्यस्य वचनं शान्तसरोवरे क्षिप्तं विशालं शिला इव आसीत्, सहस्राणि तरङ्गाः प्रेरयति स्म । अचिरेण एव सर्वेषु प्रमुखेषु सामाजिकमञ्चेषु वन्यजलाग्निः इव वार्ता प्रसृता, यथा तस्याः पक्षाः सन्ति । नेटिजनाः सहानुभूतितः संशयपर्यन्तं, अधिकतया मातुः पुत्रीसम्बन्धस्य विषये जिज्ञासा, अनुमानं च क्रमेण स्वमतानि प्रकटयन्ति स्म

परन्तु अस्य सरलप्रतीतस्य सन्देशस्य अन्तर्निहितस्य समृद्धस्य भावस्य पूर्णतया प्रशंसा कर्तुं अस्माभिः वाङ्गजी इत्यस्य जीवनस्य अनुभवे गभीरतरं गन्तव्यम् ।

१९८६ तमे वर्षे वाङ्ग जी इत्यस्याः करियरं चरमसीमायां आसीत् believed that "i being able to do both. “किन्तु वस्तूनि जनानां उपरि युक्तिं क्रीडितुं प्रवृत्ताः भवन्ति।

गाओ जिओफेई वाङ्ग जी इत्यस्य पुत्रः अस्ति यदा सः जन्म प्राप्य आत्मकेन्द्रितरोगेण पीडितः आसीत् । ततः परं वाङ्ग जी इत्यस्याः जीवने पृथिवीकम्पनं परिवर्तनं जातम्, सा प्रायः सर्वाणि सञ्चयं व्यययित्वा चिकित्सायाः दीर्घं कठिनं च मार्गं प्रारभत ।

अस्मिन् क्रमे वाङ्गजी इत्यस्य पुत्री गाओ लिवेन् इत्यस्याः प्रकाशात् बहिः धक्कायमानः इव आसीत् । यद्यपि पश्चात् सा अभिनेत्री भूत्वा "द यंग मार्शल" इत्यस्मिन् सूङ्ग मेलिंग् इत्यस्य भूमिकायाः ​​बहु प्रशंसाम् अवाप्तवती, तथापि बहवः जनानां मनसि सा सर्वदा मातुः आभामण्डले एव जीवति स्म

सम्भवतः दीर्घकालं यावत् उपेक्षितस्य एषा भावना एव गाओ लिवेन् विवाहादिषु प्रमुखजीवनघटनासु स्वतन्त्रनिर्णयान् कर्तुं चयनं कृतवान् । सा सिद्धं कर्तुम् इच्छति यत् सा स्वस्य विकल्पं कर्तुं वयसि अस्ति, मातापितृणां मतानाम् अवलम्बनस्य आवश्यकता नास्ति । परन्तु किं वास्तवमेव एषा "स्वतन्त्रता" स्वस्थस्य मातापितृ-बाल-सम्बन्धस्य प्रतिबिम्बम् अस्ति ?

मनोवैज्ञानिकः झाङ्गमहोदयः आधुनिकसमाजस्य मध्ये युवानः प्रायः आत्मप्रतिपादनं याचन्ते इति सूचितवान् । परन्तु पारिवारिकबन्धनस्य निर्वाहस्य कुञ्जी संचारः विचारः च अस्ति । गाओ लिवेन् इत्यस्याः व्यवहारे तस्याः हृदये चिन्तायाः अथवा अस्वस्थतायाः लेशः प्रतिबिम्बितः भवेत् ।

ननु यदा वयं जूम आउट् कुर्मः तदा वयं पश्यामः यत् एषः केवलं वाङ्गजी-परिवारस्य प्रकरणः एव नास्ति, अपितु सम्पूर्णः समाजः यत् अन्तर-पीढी-सम्बन्धेषु परिवर्तनं अनुभवति तस्य सूक्ष्म-विश्वः अस्ति |. द्रुतपरिवर्तनस्य युगे पारम्परिकपारिवारिकसंकल्पनानां, स्वातन्त्र्यस्य आधुनिकजागरूकतायाः च टकरावः प्रायः अप्रत्याशितस्फुलिङ्गं जनयति ।

परन्तु यत् आनन्ददायकं तत् अस्ति यत् वाङ्ग जी अवगन्तुं सहितुं च चयनं कृतवान्। सा अवदत्- "१८ वर्षाणाम् अनन्तरं सा स्वतन्त्रा व्यक्तिः अस्ति। एषः एव तस्याः व्यापारः, तस्याः विवाहः च एषा मनोवृत्तिः मातुः प्रज्ञां मनः च दर्शयति।

परन्तु किं एषा सहिष्णुता असहायतायाः संकेतमपि गोपयति ? वाङ्ग जी स्वस्य आटिस्टिकपुत्रस्य विषये अधिकं ध्यानं दत्तवान् इति कारणेन विवादास्पदः अभवत् । किं तस्याः पुत्रीयाः "स्वतन्त्रः" व्यवहारः अपि इदानीं तेषां वर्षाणां उपेक्षायाः निरन्तरः प्रभावः अस्ति ?

सुप्रसिद्धः पारिवारिकसम्बन्धविद्वान् लीमहोदयः अवदत् यत् अद्वितीयपारिवारिकवातावरणे स्वस्थबालाः प्रायः अनवधानेन विस्मृताः भवन्ति, येन ते प्रौढत्वेन अतिशयेन आत्मनिर्भरतां अन्वेष्टुं शक्नुवन्ति, अपि च स्वतः गहनं भावनात्मकं दूरं निर्मातुं शक्नुवन्ति मातापितरौ। सम्बन्धे एतादृशस्य विच्छेदस्य मरम्मतार्थं पक्षयोः संयुक्तप्रयत्नाः आवश्यकाः सन्ति, परिवर्तनस्य साक्षिणः भवितुं समयः अपि भवति ।

वाङ्ग जी इत्यस्य कथां प्रति प्रत्यागत्य वयं पृच्छितुं न शक्नुमः यत् विशेषावाश्यकबालानां परिचर्यायां अन्येषां बालकानां परिचर्यायाः सन्तुलनं कथं करणीयम्? एषा समस्या यस्याः सामना समानस्थितौ प्रत्येकं परिवारं कर्तुं आवश्यकम् अस्ति।

ज्ञातव्यं यत् एतादृशानां विवर्तानां बावजूदपि वाङ्गजी-गाओ लिवेन्-योः मातृपुत्रीसम्बन्धः महतीं प्रभावितः न दृश्यते अद्यापि तेषां अन्तरक्रियाणां हृदयस्पर्शी क्षणाः सामाजिकमाध्यमेषु द्रष्टुं शक्नुमः। एतेन ज्ञायते यत् जलात् स्थूलतरः पारिवारिकः प्रेम अन्ते अस्थायी दुर्बोधं बाधां च अतिक्रमितुं शक्नोति ।

वाङ्ग जी इत्यस्य अनुभवः अस्मान् चिन्तनार्थं खिडकीं प्रदाति यत् आधुनिकसमाजस्य मध्ये अस्माभिः स्वस्थं मातापितृबालसम्बन्धं कथं परिभाषितव्यम्? किं निःशर्तं दानम् अथवा मध्यमं विमोचनम्?

कदाचित् उत्तरं वा/वा न भवति। सच्चा मातापितृ-बाल-सम्बन्धः प्रेम-आदर-आधारितः भवेत्, परस्परं च सहजं मार्गं अन्वेष्टुम् अर्हति । अस्य कृते सहिष्णुता, अवगमनं, निरन्तरं संचारः, समायोजनं च आवश्यकम् ।

वाङ्गजी इत्यस्य अतीतेन ज्ञायते यत् जीवनं सर्वदा सुलभं न भवति। प्रत्येकं कुटुम्बस्य कठिनक्षणाः सन्ति, प्रत्येकं सम्बन्धः स्वकीयानि विशेषकष्टानि वहति । महत्त्वपूर्णं तु अस्ति यत् वयं एतेषु कष्टेषु कथं परिणमं कुर्मः, विपत्तौ कथं प्रतिरोधकशक्तिं आविष्करोमः इति।

अन्ते तस्मिन् सूर्य्यस्य अपराह्णे पुनः आगच्छामः। यदा वाङ्ग जी अवदत् यत् "मासत्रयेण मां वदतु" तदा तस्याः नेत्रयोः यत् ज्वलितं तत् न केवलं आश्चर्यं, अपितु तस्याः पुत्रीयाः चिन्ता, आशीर्वादः च आसीत् । कदाचित् एतत् मातृप्रेमस्य सत्यतमं चित्रणं भवति - सद्यः न कथितं चेदपि भवन्तः अशर्तं प्रेम्णः समर्थनं च चिन्वन्ति।

वाङ्गजी इत्यस्य आख्यानं अद्यापि विलम्बितम् अस्ति, अस्माकं जीवनस्य अध्यायाः अपि लिखिताः एव सन्ति। अस्मिन् जटिलसूचनायुगे किं वयं कदापि अस्माकं परितः ये जनाः सन्ति तेषां अनुभवान् उपेक्षितवन्तः? किं भवतः कदापि एतादृशः अनुभवः अभवत् ? अहं भवन्तं सन्देशक्षेत्रे स्वविचाराः अनुभवान् च साझां कर्तुं प्रतीक्षामि। अस्मिन् नित्यं परिवर्तमानस्य जगति तान् बहुमूल्यं पारिवारिकसम्बन्धं कथं निर्वाहयितव्यम् इति गहनतया चर्चां कुर्मः ।