समाचारं

१९८० तमे दशके झू लिङ्ग्लिङ्ग् इत्यनेन स्वपुत्रेण सह फोटो गृहीतम् तस्याः मुखस्य स्वरूपं उज्ज्वलं, दीर्घकेशाः च प्रवहन्ति स्म ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८० तमे दशके लिङ्गलिंग् चू इत्यस्य पारिवारिकचित्रम्, एषः बहुमूल्यः समूहचित्रः, न केवलं मातुः पुत्रस्य च मध्ये उष्णं सामञ्जस्यपूर्णं च क्षणं स्थगयति, अपितु तस्य युगस्य पुनः यात्रां कृतवान् इति दृश्यते यत्र बहु ​​परिवर्तनं नासीत् किन्तु प्राकृतिकसौन्दर्येन पूरितः आसीत् चित्रे लिङ्गलिंग् चू भूरेण चर्मजाकेटं धारयति अद्वितीयः वर्णः शरदस्य सूर्यप्रकाशे तस्याः कण्ठे स्थितः गोज-दुपट्टः वायुना किञ्चित् मृदुतां शैलीं च योजयति । तस्याः केशाः जलप्रपात इव दीर्घाः सन्ति, परन्तु तस्याः प्राकृतिकं सौन्दर्यं मेकअपं विना गोपनीयं न भवति यत् तस्याः अस्थिभ्यः यः स्वभावः आगच्छति सः जनान् निःश्वसति यत् हाङ्गकाङ्ग-शैल्याः सौन्दर्यस्य आकर्षणं तस्याः शरीरे पूर्णतया प्रतिबिम्बितम् अस्ति

यद्यपि कालः तस्याः शरीरे लेशान् त्यक्तवान् तथापि लिङ्गलिंग् चू अद्यापि स्वस्य ईर्ष्याजनकं यौवनशक्तिं धारयति, यथा कालः तस्याः कृते विशेषतया सहिष्णुः अस्ति । तस्याः नेत्रेषु प्रज्ञा सौम्यता च स्फुरति स्म, प्रत्येकं स्मितं जनानां हृदयं उष्णं करोति इव आसीत् । तस्मिन् युगे यदा सौन्दर्य-छिद्रकाः नासन् तदा तस्याः सौन्दर्यम् एतावत् वास्तविकं सजीवं च आसीत् तस्याः स्थूल-अण्डाकार-मुखेन, लम्बेन, सुप्रमाणेन च आकृतिः, तस्याः प्रत्येकं चालनं स्त्रियाः अद्वितीयं सौम्यतां, अनुग्रहं च न हास्यति स्म, अग्रणी-नायिकायाः ​​आभां दर्शयति स्म । प्रज्ञा।

तस्याः पार्श्वे स्थिताः तस्याः त्रयः पुत्राः सन्ति - क्यूई गैङ्ग्, क्यूई शान्, क्यूई रेन् च ते यावान् शिरः अधः कृत्वा स्मितं कुर्वन्ति, अथवा तेषां प्रियं प्रियं च रूपं जनान् स्नेहं जनयति। मातृत्वेन लिङ्गलिंग् चू इत्यनेन स्वस्य अद्वितीयरीत्या स्वसन्ततिभ्यः अनन्तं प्रेम, परिचर्या च दत्ता एषः प्रेमः फोटोषु प्रवहति, कालस्य, स्थानस्य च सीमां अतिक्रमयति।

चू लिङ्ग्लिंग् इत्यस्याः पौराणिकं जीवनं पश्चात् पश्यन् तस्याः आरम्भबिन्दुः साधारणः नासीत् । म्यान्मारदेशे जन्म प्राप्य बाल्यकालात् एव तुल्यकालिकरूपेण अनुकूले पारिवारिकवातावरणे निवसति, परन्तु तस्याः वृद्धिमार्गः सुचारुरूपेण न गतवान् । यथा यथा तस्याः परिवारः गच्छति स्म तथा तथा सा हाङ्गकाङ्ग-नगरे नूतनजीवनस्य आरम्भं कृतवती, स्वस्य परिश्रमेण प्रतिभायाश्च शैक्षणिकक्षेत्रे भाषायां च उल्लेखनीयाः उपलब्धयः प्राप्तवन्तः । यथार्थतः सा यत् प्रसिद्धं कृतवती तत् १९७७ तमे वर्षे सौन्दर्यप्रतियोगिता आसीत्, यत्र सा "मोस्ट फोटोजेनिक मिस्" इति नाम्ना विशिष्टा अभवत् ।

यदा तस्याः करियरस्य चरमस्थाने आसीत् तदा लिङ्ग्लिंग् चू अपि तस्याः प्रेम्णः स्वागतं कृतवान् । फोक् झेण्टिङ्ग् इत्यनेन सह संयोजनं न केवलं तस्याः व्यक्तिगतजीवने एकः मोक्षबिन्दुः आसीत्, अपितु तस्मिन् समये समाजे महती कथा अपि अभवत् । विवाहस्य भव्यता, भव्यता च द्वयोः जनानां प्रेमस्य माधुर्यस्य, प्रतिबद्धतायाः च साक्षी आसीत् । विवाहानन्तरं लिङ्गलिंग् चू इत्यनेन क्रमेण त्रयः पुत्राः अभवन् तस्याः परिवारः सुखी सिद्धः च आसीत्, सा च सर्वेषां ईर्ष्यायाः विषयः अभवत् । परन्तु यथा यथा कालः गच्छति स्म तथा तथा क्रमेण दम्पत्योः मध्ये भेदाः, विग्रहाः च उद्भूताः, अन्ततः ते शान्तिपूर्वकं विच्छेदं कर्तुं रोचन्ते स्म लिङ्गलिंग् चू इत्यनेन गृहात् स्वच्छतां कृत्वा स्वातन्त्र्यं बलं च दर्शितम्, द्वितीयसम्बन्धस्य मार्गः अपि प्रशस्तः ।

यद्यपि लिङ्गलिंग् चू इदानीं षष्टिवर्षीयः अस्ति तथापि तस्याः शैली पूर्ववत् एव अस्ति । दानकार्यक्रमेषु भागं गृह्णाति वा फैशनकार्यक्रमेषु भागं गृह्णाति वा, सा सर्वदा स्वस्य उत्तमस्थितौ जनसामान्यस्य सम्मुखं प्रकटितुं शक्नोति, स्वकर्मणां उपयोगेन "कालः कदापि सौन्दर्यं न हास्यति" इति यथार्थार्थस्य व्याख्यां कर्तुं शक्नोति