समाचारं

जू जिन्हेङ्गस्य पुत्रः किमर्थम् एतादृशः दृश्यते ? ज़ेङ्ग शिजे एकस्मिन् वाक्ये सत्यं अवदत्, समस्या वस्तुतः ली जियाक्सिन् इत्यस्य समीपे एव अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मोटाः भ्रूः, विशालाः नेत्राः च सन्ति सः एकदा असंख्यप्रशंसकानां ध्यानं ऑनलाइन आकर्षितवान् सः जू जिन्हेङ्ग्, ली जियाक्सिन् इत्येतयोः पुत्रः जू जियान्टोङ्गः अस्ति ।

तस्मिन् समये सर्वेषां तस्य विषये महती आशा आसीत्, तस्य सुन्दरः युवकः भविष्यति इति अपेक्षितम् आसीत् ।

परन्तु यथा यथा समयः गच्छति स्म तथा तथा जू जियान्टोङ्गस्य वृद्धिः यथा जनाः अपेक्षितवन्तः तथा न अभवत् ।

अद्यतनेन फोटोसमूहेन अन्तर्जालस्य कोलाहलः जातः यत् एकदा सः प्रियः लघुः बालकः नासीत्, तस्य स्थाने किञ्चित् साधारणः बालकः स्थापितः इति ।

जू जियान्टोङ्गस्य अद्यतनचित्रेषु ज्ञायते यत् सः पूर्वमेव किशोरः अस्ति यः प्रौढतायाः समीपे एव अस्ति सः प्रायः पितुः इव लम्बः अस्ति, परन्तु तस्य मुखस्य स्वरूपं समग्रं स्वभावं च पितुः दूरम् अस्ति ।

विशेषतः तस्य दन्ताः किञ्चित् बहिः निर्गताः सन्ति, तस्य त्वचा कृष्णा च भवति, येन जनानां रूक्षं रूपं प्राप्यते, यत् नेटिजनानाम् मनसि "अल्पं ताजां मांसम्" इति प्रतिबिम्बात् दूरम् अस्ति

एतेन बहवः जनाः प्रश्नं कुर्वन्ति यत् एतादृशी उत्तम आनुवंशिकपृष्ठभूमियुक्ताः बालकाः जनस्य अपेक्षानुसारं किमर्थं न वर्धन्ते इति।

मिशेल रेस् इत्यस्याः अतीतं पश्यन् तस्याः सौन्दर्यं प्रायः अप्रतिमम् अस्ति ।

बाल्यकालात् एव सा आश्चर्यजनकं सौन्दर्यं प्रदर्शितवती १७ वर्षे प्रतिभाशालिनः नी झेन् इत्यस्य ध्यानं आकर्षितवती, नी झेन् इत्यस्य साहाय्येन सा मिस् हाङ्गकाङ्ग-विजेतृत्वं प्राप्तवती ।

तदनन्तरं तस्याः सौन्दर्यं तां लियू लुआन्सिओङ्ग् इत्यादिभिः अनेकेषां धनिकजनानाम् अनुसरणस्य विषयं कृतवती ।

लियू लुआन्सिओङ्गः तां एतावत् प्रेम्णा पश्यति स्म यत् सः तस्याः अर्धरात्रे जलपानं वितरितुं एकं उच्छ्रितं भवनं अपि गतः ।

परन्तु कालान्तरेण ली जियाक्सिन् इत्यस्य व्यक्तिगतजीवने प्रचण्डः परिवर्तनः अभवत् ।

अन्ते सा जू जिन्हेङ्ग् इत्यनेन सह विवाहं कृतवती, अयं विवाहः अपि सर्वेषां ध्यानस्य केन्द्रं कृतवान् ।

ली जियाक्सिन् इत्यनेन सह विवाहार्थं जू जिन्हेङ्ग् इत्यनेन पारिवारिकव्यापारे अधिकारस्य हितस्य च भागः त्यक्तः, तौ च तुल्यकालिकं निम्नस्तरीयं जीवनं यापितवन्तौ ।

स्वपरिवारस्य मिश्रितसमीक्षां कृत्वा अपि तेषां जीवनशैली निर्वाहिता अस्ति ।

आनुवंशिकीविषये संशोधनं ज्ञायते यत् सौन्दर्यं सर्वदा प्रत्यक्षतया अग्रिमपीढीं प्रति न प्रसारितं भवति ।

कदाचित् मातापितरौ उत्कृष्टौ भवतः अपि तेषां बालकानां सर्वाणि बलानि न प्राप्नुवन्ति ।

एषा दुर्लभा घटना नास्ति, वस्तुतः आनुवंशिकवैविध्यं व्यक्तिगतभेदं च प्रतिबिम्बयति ।

सर्वेषां कृते अद्वितीयं वृद्धिवातावरणं व्यक्तिगतः अनुभवः च भवति, एते कारकाः व्यक्तिस्य विकासस्य प्रक्षेपवक्रं प्रभावितं करिष्यन्ति ।

यद्यपि जू जियान्टोङ्ग् रूपेण जनस्य अपेक्षां न पूरयति स्म तथापि तस्य मातापितरौ स्पष्टतया तस्य आन्तरिकशिक्षायां अधिकं ध्यानं दत्तवन्तौ ।

बालशिक्षणे ली जियाक्सिन्, जू जिनहेङ्ग च स्वकीयाः विचाराः सन्ति तेषां मतं यत् व्यक्तिस्य चरित्रं प्रतिभा च रूपाणाम् अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति।

ते आशान्ति यत् स्ववचनेन कर्मणा च माध्यमेन ते बालकान् अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति यत् सच्चा आकर्षणं आन्तरिकविश्वासात् ज्ञानसञ्चयात् च आगच्छति।

अस्मिन् मुखदर्शनयुगे जनाः आन्तरिकमूल्यं उपेक्षन्ते ।

जू जियान्टोङ्गस्य वृद्धिकथा अस्मान् स्मारयति यत् सर्वेषां परिभाषा केवलं रूपे एव सीमितं न भवेत्।

वर्धमानस्य क्रमे सर्वेषां भिन्नानां आव्हानानां सम्मुखीभवति, एतासां आव्हानानां सामना कथं करणीयम्, स्वस्य भविष्यस्य स्वरूपं कथं निर्मातव्यम् इति च सर्वेषां गम्भीरतापूर्वकं चिन्तनीयः प्रश्नः

यथा मिशेल रेस्, जू जिनहेङ्ग च कृतवन्तौ, तथैव ते स्वबालानां चरित्रविकासे ज्ञानप्रदाने च अधिकशक्तिं निवेशयितुं चितवन्तौ, एतत् तेषां बालकानां भविष्ये सर्वोत्तमनिवेशः भवितुम् अर्हति