समाचारं

लान्झौ बन्दरगाहे महिलाराष्ट्रीयपुलिसदलस्य समूहचित्रम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लान्झौ, २० सितम्बर (ऐ किङ्ग्लोङ्ग) यथा यथा प्रातःकाले प्रकाशः प्रभातवान् तथा तथा लान्झौ-बन्दरगाहः क्रमेण जागृतः यत् सः जीवनशक्तिपूर्णस्य नूतनस्य दिवसस्य स्वागतं कृतवान्। राष्ट्रीयद्वाररेखायां गंसु आप्रवासननिरीक्षणस्थानकस्य लान्झौ आप्रवासननिरीक्षणस्थानके आप्रवासनप्रबन्धनपुलिसदलः गन्तुं सज्जः अस्ति, पङ्क्तौ महिलापुलिसपदाधिकारिणः सन्ति, येषां स्वभावः पुरुषाणां स्वभावात् न्यूनः नास्ति।

चित्रे लान्झौ सीमानिरीक्षणस्थानके "महिलायात्रानिरीक्षणदलस्य" सदस्याः टारमाक्-मार्गे बहिः गच्छन्तस्य यात्रीविमानस्य निरीक्षणं कुर्वन्तः दृश्यन्ते । (सञ्चिकाचित्रम्) wang xiangyu द्वारा चित्रितम्

१९९२ तमे वर्षे स्थापनात् आरभ्य लान्झौ सीमानिरीक्षणस्थानकं लान्झौ झोङ्गचुआन् अन्तर्राष्ट्रीयविमानस्थानकस्य "अभिभावकः" अस्ति बन्दरगाहस्य क्षेत्रेषु राष्ट्रियसुरक्षां सुनिश्चित्य , हितैः गरिमा च रक्षायाः ठोसरेखा निर्मितवती अस्ति।

अद्यैव लान्झौ झोङ्गचुआन् अन्तर्राष्ट्रीयविमानस्थानके लान्झौ सीमानिरीक्षणस्थानकस्य तृतीयस्तरीयः पुलिससार्जन्ट् निरीक्षकः च मा युहानः व्यावसायिकरूपेण यात्रां कर्तुं प्रवृत्तानां यात्रिकाणां प्रक्रियां सम्पादितवान् तस्याः कृते जनानां अनन्तप्रवाहस्य सम्मुखीकरणं नित्यं कार्यं भवति, दस्तावेजानां परीक्षणं, परिचयस्य सत्यापनम्, स्थितिं पृच्छति...सर्वकार्यं क्रमेण क्रियते।

सीमानिरीक्षणदले महिलापुलिसपदाधिकारिषु अन्यतमा इति नाम्ना मा युहानः मेरुदण्डः अस्ति । तस्याः करियरस्य सह सीमानिरीक्षणप्रौद्योगिक्यां द्रुतगतिना परिवर्तनं जातम्, बोझिलहस्तसमीक्षातः बुद्धिमान् सत्यापनस्य कार्यक्षमतां यावत् सा साक्षी अपि च अभ्यासकारा च अस्ति