समाचारं

हैङ्ग सेङ्ग प्रौद्योगिकी सूचकाङ्कः क्रमशः अष्टसु लाभं प्राप्स्यति इति अपेक्षा अस्ति एजेन्सी: व्याजदरेषु कटौतीचक्रं आरब्धम्, प्रौद्योगिकीक्षेत्रे च ऊर्ध्वगामिनी प्रवृत्तिः भविष्यति इति अपेक्षा अस्ति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के हैङ्ग सेङ्ग् सूचकाङ्कः १% अधिकं वर्धितः, हैङ्ग सेङ्ग् प्रौद्योगिकी सूचकाङ्कः २% अधिकं वर्धितः, तथा च एक्सपेङ्ग मोटर्स्-डब्ल्यू १०% अधिकं वृद्धिं प्राप्नुयात् इति अपेक्षा अस्ति -sw तथा sensetime-w इत्येतयोः मध्ये ६% अधिकं वृद्धिः अभवत् , alibaba-w तथा ctrip group-s इत्यादीनां अन्तर्जालकम्पनीनां वृद्धिः २% अधिका अभवत् ।

सम्बद्धानां ईटीएफ-सम्बद्धानां दृष्ट्या सत्रस्य कालखण्डे चीन-अन्तर्जाल-ईटीएफ-इत्यस्य (५१३२२०) १% अधिकं वृद्धिः अभवत् ।

सीआईसीसी इत्यनेन सूचितं यत् हाङ्गकाङ्गस्य स्टॉक्स् ए-शेयर्स् इत्यस्मात् अधिकं लचीलाः सन्ति यतोहि ते बाह्यतरलतायाः प्रति संवेदनशीलाः सन्ति तथा च लिङ्क्ड् विनिमयदरः व्याजदरेषु कटौतीं अनुसृत्य भवति। तदतिरिक्तं हाङ्गकाङ्ग-समूहस्य सापेक्षिक-प्रदर्शनस्य समर्थनं तुल्यकालिकरूपेण उत्तम-लाभेन, अधिक-सम्पूर्ण-मूल्यांकनेन, स्थिति-परिसमापनेन च भवति ।

गैलेक्सी सिक्योरिटीज इत्यनेन दर्शितं यत् व्याजदरे कटौतीचक्रस्य आरम्भेण वैश्विकतरलतायाः अस्य दौरस्य सुधारः भवति, विदेशीयपूञ्जी हाङ्गकाङ्ग-शेयर-बजारे प्रवाहं करोति, प्रौद्योगिकी-क्षेत्रे च ऊर्ध्वगामि-प्रवृत्तिः भविष्यति इति अपेक्षा अस्ति दक्षिणदिशि गच्छन्तीनां निधिनां प्रौद्योगिकीक्षेत्रे निवेशस्य इच्छा अपि वर्धमाना अस्ति । तदतिरिक्तं औद्योगिकपुञ्जेन प्रौद्योगिकीक्षेत्रस्य वित्तपोषणस्य समर्थनं भविष्यति इति अपेक्षा अस्ति । अन्तर्जालनेतृत्वस्य उपभोक्तृविद्युत्प्रसाधनस्य च प्रमुखदिशाद्वये ध्यानं दत्तव्यम्। तेषु अन्तर्जालनेतृणां लाभपक्षीयवृद्धेः न्यूनमूल्यांकनलाभानां च लाभः अपेक्षितः अस्ति, तेषां पुनःक्रयणं लाभांशं च वर्धमानं भवति औद्योगिकचक्रस्य पुनरुत्थानेन एआइ-मोबाइलफोन-बाजारस्य अपेक्षितवृद्ध्या च चालितः उपभोक्तृ-इलेक्ट्रॉनिक्स-क्षेत्रे ऊर्ध्वगामि-प्रवृत्तेः आरम्भः भविष्यति इति अपेक्षा अस्ति

दैनिक आर्थिकवार्ता