समाचारं

लेबनानदेशे संचारसाधनानाम् विस्फोटस्य विश्लेषणं विशेषज्ञाः कुर्वन्ति : वैश्विकआपूर्तिशृङ्खलाव्यवस्थायां तस्य गहनः प्रभावः भवति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना लेबनानदेशे अनेकेषु स्थानेषु पेजर-वाकी-टॉकी-इत्येतयोः बम-प्रहारः अभवत् । "एतत् समग्रविश्वस्य कृते चेतावनी अस्ति।"

लेबनानदेशस्य बालबेक्-नगरे १८ सितम्बर्-दिनाङ्के गृहीतम् अयं फोटो संचार-उपकरण-विस्फोटेन क्षतिग्रस्तं मोटरसाइकिलं दर्शयति । सिन्हुआ समाचार एजेन्सी

पूर्वं निरीक्षणं अनुसरणं च परिहरितुं विशेषतः इजरायलसेनायाः अनेके सेनापतयः "लक्षितहत्याः" कृताः ततः परं लेबनानस्य हिजबुल-सदस्याः सामान्यतया स्मार्टफोन-इत्येतत् त्यक्त्वा न्यून-तकनीकी-सामग्रीयुक्ताः पेजर्-वॉकी-टॉकी-इत्येतत् प्रति गतवन्तः स्थानीयसमये १७ तमे दिनाङ्के लेबनानदेशस्य अनेकस्थानेषु "bb machine (pager)" इति विस्फोटाः अभवन् । परदिने हिजबुल-सङ्घस्य प्रयुक्ताः वाकी-टॉकी-वाहनानि अपि लेबनान-देशे अनेकेषु स्थानेषु विस्फोटं कृतवन्तः ।

"चतुर्थस्य औद्योगिकक्रान्तिस्य सन्दर्भे इलेक्ट्रॉनिकसाधनं, ड्रोन् इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि क्षेत्रीयस्थितिं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः भविष्यन्ति।" to nandu reporters that this incident अस्मिन् घटनायां आक्रमणकारिणः विशिष्टलक्ष्यविरुद्धं सटीकसैन्यप्रहारं कर्तुं उच्चप्रौद्योगिकीसाधनानाम् उपयोगं कृतवन्तः, येन सूचितं यत् सैन्यसाधनं अधिकाधिकं अपारम्परिकं भवति।

एसआईएसयू-नगरस्य मध्यपूर्व-अध्ययन-संस्थायाः सहायकः शोधकर्त्ता शु मेङ्गः मन्यते यत् विस्फोटेन नूतनं पाण्डोरा-पेटी उद्घाटितम् "जनाः आपूर्तिशृङ्खलासुरक्षाविषये आतङ्किताः भवितुम् आरब्धाः सन्ति । देशाः आपूर्तिशृङ्खलायां बन्दपाशं निर्मातुं प्रवृत्ताः भविष्यन्ति।" संवेदनशीलवस्तूनाम् उत्पादनं, उच्चसुरक्षाभित्तिनिर्माणं, वैश्विकआपूर्तिशृङ्खलाव्यवस्थायां सम्भाव्यप्रभावः गहनः अस्ति।”

रिपोर्ट्ड् : नंदु रिपोर्टर लिआङ्ग लिङ्गफेई